________________
त्रयी ]
सहते तथा त्यागवानपि भोजन शयनादिभिः संबाध्यमानोऽप्यभ्यागतैः सहत । तथा च गुरुः- यथा मार्गतरुस्तद्वत् सहते य उपद्रवम् । अभ्यागतस्य लोकस्य स त्यागी नेतरः स्मृतः ॥ (नीतिवा. टी. ३२-३२) । जो शोभायमान व प्रिय भोगों को प्राप्त करके भी स्वाषीनतापूर्वक उनको पीछे करता है- उनसे विमुख होता है - और स्वेच्छा से छोड़ देता है वही त्यागी कहलाता है । २ जो मार्ग में स्थित वृक्ष के समान सभी श्रभ्यागतों की बाधा को—उपद्रव कोसहता है उसे त्यागी समझना चाहिए । त्रयी - १. जातिर्जरा मृतिः पुंसां त्रयी संसृतिकारणम् । एषा त्रयी यतस्त्रय्याः क्षीयते सा त्रयी मता ॥ ( उपासका ८८५) ।
जन्म, जरा और मरणरूप त्रयी (तीन) जीवों के संसार का कारण है । उसका जिस त्रयी- सम्यग् - दर्शन, ज्ञान और चारित्र — के द्वारा विनाश होता है उसे यथार्थं त्रयी कहते हैं ।
५०२, जन-लक्षणावली
त्रस - से जे पुण इमे भ्रणेगे वहवे तसा पाणा । तं जहा - अंडया पोयया जराउया रसया संसेइमा संभुच्छिमा उब्भिया उववाइया । जेसि के सिचि पाणाण श्रभिक्कतं पडिक्कतं संकुचियं पसारियं रुयं भंत तरियं पलाइयं प्रागइ-गइविन्नाया। जे य कीड-पयंगा जाय कुंथु - पिपीलिया सव्वे बेइंदिया सव्वं तेइंदिया सब्वे चउरिदिया सब्वे पचिदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया सब्वे मणुना सव्वे देवा सव्वे पाणा परमाहम्मिश्रा एसो खलु छट्टो जीवनिकाओ तसकाउ त्तिपवुच्चइ । (दशवे. सू. ४-१, पृ. १३६ ) । २. त्रसनामकर्मोदयवशीकृतास्त्रसाः । ( स. सि. २, १२ ) । ३. त्रसनामकर्मोदयापादितवृत्तयस्त्रसाः । त्रसनामकर्मणो जीवविपाकिनः उदयापादितवृत्तिविशेषाः साः इति व्यपदिश्यन्ते । (त. वा. २, ११, १ ) । ४. तत्थ तसंतीति ( दशवं. चू. ४, पृ. १४७ ) । ५. परिस्पन्दादिमन्तः त्रसनामकर्मोदयात् त्रस्यन्तीति त्रसाः । ( त. भा. हरि. वृ. २- १२ ) । ६ त्रसनामकर्मोदयापादितवृत्तयस्वसाः । ( धव. पु. १, पृ. २६५-६६; त. इलो. २ - १२; त. वृत्ति श्रुत. २ - १२ ) । ७ त्रस्यन्तीति त्रसाः — त्रसनामकर्मोदयाः द्वीन्द्रियादयः । (सूत्रकृ. शी. बृ. २, ६, ४, पृ. १४० ) । ८ त्रसनामकर्मोंदयात् श्रस्यन्तीति त्रसाः द्वीन्द्रियादयः । ( स्थाना.
तसा ।
Jain Education International
[सनाम
अभय. व. २-५७, पृ. ३६; व २, १, ७६, पृ. ५६ ) । ६. सन्ति उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ति गच्छन्ति च छायाद्यासेवनार्थं स्थानान्तरमिति त्रसाः । अनया च व्युत्पत्त्या सास्त्रनामकर्मोदयवर्तन एव परिगृह्यन्ते, न शेषाः । ( जीवाजी. मलय. वू. ६, पृ. ९ ) ।
१ बहुत से स प्राणी ये हैं- अण्डज (पक्षी आदि), पोत - हाथी श्रादि, जरायुज - गाय, भेंस व मनुष्य आदि; रसज-तक प्रादि में होने वाले पायुकृमि के प्रकार के श्रतिशय सूक्ष्म जीव, संस्वेदज— खटमल व जूं श्रादि सम्मूच्छिम - शलभ व चींटी आदि, उद्भिज-पतंगादि और श्रोपपातिक - वेबनारकी । इनमें किन्हीं के प्रभिमुख गमन, प्रतिकूल गमन, शरीरसंकोचन, प्रसारण, इधर-उधर गमन दुख से उद्वेजन, पलायन और गति श्रगति का ज्ञान भी होता है । कृमी आदि सब दोइन्द्रिय, कुन्थु प्रादिक सब तीन इन्द्रिय, पतंग श्रादि सब चौइन्द्रिय तथा गाय आदि तियंच, सब नारकी, सब मनुष्य और सब देव ये पंचेद्रिय होते हैं। ये सब त्रस माने गये हैं । २ सनामकर्म के वशीभूत जीव (द्वीन्द्रियादि) त्रस कहलाते हैं ।
त्रसनाम - ९. यदुदयाद् द्वीन्द्रियादिषु जन्म तत् त्रसनाम । ( स. सि. ८-११ त श्लो. ८-११ ) । २. भावनिर्वर्तक त्रसनाम । ( त. भा. ८-१२) । ३. यदुदयाद् द्वीन्द्रियादिषु जन्म तत् त्रसनाम । यस्योदयाद् द्वीन्द्रियादिषु प्राणिषु जंगमेषु जन्म लभते तत् त्रसनाम । (त. वा. ८, ११, २१) । ४. त्रस्यन्तीति त्रसाः -- द्वि- त्रि- चतुः पंचेन्द्रियलक्षणाः प्राणिन: यस्मात् तस्य कर्मण उदयात् तेषु परिस्पन्दोऽञ्जसा लक्ष्यते स तादृशो गमनादिक्रियाविशेषो यस्य कर्मण उदयाद् भवति तत् सत्वनिवर्तकं त्रसनाम । ( त. भा. हरि व सिद्ध. बृ. ८- १२ ) । ५ त्रसनाम यदुदयाच्चलनं स्पन्दनं च भवति । ( श्रा. प्र. टी. २२) । ६. जस्स कम्मस्स उदएण जीवाणं तसत्तं होदि तस्स कम्मस्स तसेत्ति सण्णा । (घव. पु. ६, पृ. ६१ ) ; जस्स कम्मस्सु - दएण जीवाणं संचरणासंचरणभावो होदि तं कम्मं तसणामं । ( धव. पु. १३, पृ. ३६५) । ७ त्रसन्ति उष्णाद्यभितप्ताः छायाद्यभिसर्पणेनोद्विजन्ते तस्मादिति सा द्वीन्द्रियादयः, तत्पर्यायविपाकवेद्यं कर्मापि
For Private & Personal Use Only
www.jainelibrary.org