________________
त्यक्तदोष ]
ख्यानभेद समाधिमरणविसृष्टम् । ( लघीय. अभय. वृ. ७६, पृ. ६८ ) ।
१ जीव के सम्बन्ध से उत्पन्न हुई शक्ति के श्राश्रय से जो श्राहारादि का परिणमन होता है उसके प्रभाव से होने वाली वृद्धि के त्याग से शरीर के छूटने पर उसे व्यक्तदेह कहा जाता है । २ जीवन व मरण की अभिलाषा के विना श्रात्मस्वरूप की प्राप्ति के निमित्त बाह्य व अभ्यन्तर परिग्रह का परित्याग कर देने वाले साधु का कदलीघात या अन्य प्रकार से जो शरीर छूटता है उसे त्यक्तदेह कहते हैं ।
त्यक्तदोष -- १. बहुपरिसाडणमुज्झिय श्राहारो परिगलंत दिज्जंतं । छंडिय भुंजणमहवा छंडियदोषो हवे णेश्रो ।। (मूला. ६ - ५६ ) । २. श्राहारं परिगलन्तं दीयमानं तक्र - घृतोदकादिभिः परिस्रवन्तं छिद्रहस्तैश्च बहुपरिसातनं च कृत्वाहारं यदि गृह्णाति त्यक्त्वा चैकमाहारमपरं भुंक्ते यस्तस्य त्यक्तदोषो भवति । (मूला. वू. ६-५६ ] ।
१ दाता के द्वारा देते समय नीचे गिरने वाले छांछ, घी व जल श्रादि के लेने को, अथवा स्वयं अपने ही छेदयुक्त हाथों में से नीचे गिरते हुए भी देखकर प्रहार के ग्रहण करने को त्यक्त अशनदोष कहते हैं ।
त्याग - १. णिव्वेग [य]तियं भावइ मोहं चइऊण सव्वदव्वेसु । जो तस्स हवे चागो इदि भणिदं जिणवरिदेहि || ( द्वादशानु. ७८ ) । २. त्यागो दानम्, तच्छक्तितो यथाविधि प्रयुज्यमानं त्यागः । ( स. सि. ६-२४); संयतस्य योग्यं ज्ञानादिदानं त्यागः । (स. सि. ६–६); ३. बाह्याभ्यन्तरोपघिशरीरान्नपानाद्याश्रयो भावदोषपरित्यागस्त्यागः । ( त. भा. ६ - ६ ) । ४. चागो णाम वेयावच्चकरणेण श्रायरियोवज्भयादीणं महंती कम्मनिज्जरा भवइ, तम्हा वत्थ पत्त- प्रोसहादीहि साहूण संविभागकरणं कायव्वंति । (दशवे. चू. १, पू. १८) ५. परप्रीतिकरणातिसर्जनं त्यागः । श्राहारो दत्तः पात्राय तस्मि नहनि तत्प्रीतिहेतुर्भवति, अभयदानमुपपादितमेकभवव्यसननोदनकरम्, सम्यग्ज्ञानदानं पुनः अनेकभवशतसहस्रदुःखोत्तरणकारणम् । श्रत एतत् त्रिविधं यथाविधि प्रतिपद्यमानं त्यागव्यपदेशभाग्भवति । (त. वा. ६, २४, ६ ) ; परिग्रहनिवृत्तिस्त्याग. ।
Jain Education International
५०१, जैन-लक्षणावली
[ त्यागी
परिग्रहस्य चेतनाचेतनलक्षणस्य निवृत्तिस्त्याग इति निश्चीयते । (त. वा. ६, ६, १८ ) । ६. शक्तितरित्याग उद्गीतः प्रीत्या स्वस्यातिसर्जनम् । नात्मपीडाकर नापि सम्पद्यनतिसर्जनम् ॥ (त. इलो. ६, २४, ८ ) ; परिग्रहनिवृत्तिस्त्यागः । XX X दानं वा स्वयोग्यं त्याग: । (त. इलो. ६-६ ) । ७. बाह्या भ्यन्तरपरित्यजनं त्यागः । ( युक्त्यनु. टी. ६) । ८. जो चयदि मिट्टभोज्जं उवयरणं राय-दोससंजणयं । वर्साद ममत्तहेतुं चायगुणो सो हवे तस्स || (कार्तिके. ४०१) । ६. न चोज्झनमात्रं त्यागशब्देनोच्यते । कि तहि ? दानं विशिष्टसंप्रदानकमित्यर्थः । (त. भा. सिद्ध. ७-३३) । १०. संयत प्रायोग्याहारादिदानं त्यागः । (भ. श्री. विजयो. टी. ४६ ) । ११. त्यागस्तु धर्मशास्त्रादिविश्राणनमुदाहृतम् । (त. सा. ६-१९ ) । १२. त्यागः संयतस्य योग्यज्ञानादिदानं त्यागः । (मूला वू. ११-५) । १३. व्याख्या यत्क्रियते श्रुतस्य यतये यद्दीयतें पुस्तकम् । स्थानं संयम साधनादिकमपि प्रीत्या सदाचारिणा ॥ स त्यागः × × × ॥ ( पद्म. पं. १ - १०१ ) । १४. शक्त्या दोषैकमूलत्वान्निवृत्तिरुपधेः सदा । त्यागो ज्ञानादिदानं वा सेव्यः सर्वगुणाग्रणीः ॥ (अन. ध. ६-५२) । १५. श्राहाराभय-ज्ञानानां त्रयाणां विधिपूर्वकमात्मशक्त्यनुसारेण पात्राय दानं शक्तितस्त्याग उच्यते । (त. वृत्ति श्रुत. २-२४); सयमिनां योन्यं ज्ञान-संयम-शौचोपकरणादिदानं त्यागः । (त. वृत्ति श्रुत. ९-६) ।
१ जो सब द्रव्यों में मोह को छोड़कर संसार, शरीर और भोग सम्बन्धी निर्वेद का चिन्तन करता है उसके त्याग होता है । २ संयत (साधु) के योग्य ज्ञान आदि के देने को त्याग कहते हैं । ३ बाह्य व अभ्यन्तर उपधि, शरीर और अन्न-पान आदि के प्राश्रय से होनेनाले भावदोष- मूर्छा, स्नेह व गृद्धि प्राबि के परित्याग का नाम त्याग धर्म है।
त्यागी- - १. जे य कंते पिए भोए, लद्धे वि पिट्ठि कुब्वइ । साहीणे चयई भोए, से हु चाइत्ति वुच्चइ ॥ ( दशवं. सू. २-३ ) । २. मार्गपादप इव स त्यागी यः सहते सर्वेषां संबाधाम् । (नीतिवा. ३२- ३, पृ. ३६१ ) । ३. यथा – मार्गपादपः सर्वेरभ्यागतैः पत्र-पुष्प फलैरुपचित्यमानोऽपि उपद्रवं
For Private & Personal Use Only
www.jainelibrary.org