________________
तैजसशरीरनाम] ४६६, जैन-लक्षणावली
तेजससमुद्धात वर्णस्तेजः, शरीराम्निर्गत रश्मिकला प्रभा, तत्र भवं शरीररूपतया परिणमयति परिणमय्य च जीवप्ररोजसं शरीरम् ; तेजःप्रभागुणयुक्तमिति यावत् । देशः सह परस्परानुगमरूपतया सम्बन्धयति तत्तंज(धव. पु. १४, पृ. ३२८)। ६. तेजोनिमित्तत्वात्तै- सशरीरनाम । (प्रज्ञाप. मलय. व. २३-२६३, पृ. जसम् । (त. श्लो. २-३६)। १०. तेज इत्यग्निः , ४६९)। तेजोगुणोपेतद्रव्यवर्गणासमारब्धं तेजोविकारस्तेज १ जिस कर्म के उदय से तैजस वर्गणा के स्कन्ध एव वा तंजसमुष्णगुणं शापानुग्रहसामर्थ्याविर्भाव- नि:सरण-प्रनि:सरणरूप (शरीर से बाहर निकलने नम्, तदेव यदोत्तरगुणप्रत्यया लब्धिरुत्पन्ना भवति वन निकलने वाले) मोर प्रशस्त-अप्रशस्त तेजतदा परं प्रति दाहाय विसृजति रोष-विषाध्मात- सशरीरस्वरूप से परिणत होते हैं वह कारण में मानसो गोशालादिवत्, प्रसन्नस्तु शीततेजसाऽनुगृ- कार्य के उपचार से तैजसशरीर नामकर्म कहह्णाति । यस्य पुनरुत्तरगुणलब्धिरसती तस्य सतत- लाता है। मम्यवहृताहारमेव पाचयति, यच्च तत् पाचनशक्ति- तैजसशरीरबन्धननाम-१. जस्स कम्मस्स उदयुक्तं तत्तैजसमवसेयम् । (त. भा. सिद्ध. व. २, एण तेजासरीपरमाणू अण्णोण्णेण बंधमागच्छंति तं ३७): उष्णभावलक्षणं तेजः संसिद्धं सर्वप्राणिषु तेजासरीरबंधणणाम । (धव. पु. ६, पृ.७०)। पाचकमन्धसः, तस्यैवंविधस्य तेजसो विकारस्तंज- २. यदुदयात्तैजसपुद्गलानां गृहीतानां गृह्यमाणानां समवस्थान्तरापत्तिरिति । (त. भा. सिद.. च परस्परं कार्मणपुदगलैश्च सह सम्वन्धस्तत्तजस२-४९)। ११. तेजसमन्तस्तेजः शरीरोष्मा यतो बन्धननाम । (प्रज्ञाप. मलय. व. २३-२९३, पृ. भुक्तान्नादिपाको भवतीति । (न्यायकु. ७-७६, पृ. ४७०)। ८५२)। १२. तेजसां तेजःपुद्गलानां विकारस्तंज- १ जिस कर्म के उदय से तेजसशरीर के परमाणु सम्, तत् औष्मलिङ्गं भुक्ताहारपरिणमनकारणम्, परस्पर बन्धन को प्राप्त होते हैं वह तेजसशरीरततश्च विशिष्टतपःसमुत्थलब्धिविशेषस्य पुंसस्ते. बन्धन नामकर्म कहलाता है। २ जिसके उवय से जोलेश्याविनिर्गमः । (जीवाजी. मलय. वृ. १३, गृहीत और गृह्यमाण तैजस पुद्गलों का परस्पर में पृ. १४; प्रज्ञाप. मलय. वृ. २०-२६७)। १३. व कार्मण पुद्गलों के साथ सम्बन्ध होता है उसे तेजसनामकर्मोदयात् तेजोवर्गणया तेजसशरीरम् । तेजसबन्धन नामकर्म कहते हैं।। (गो. जी. जी. प्र. ६०६)। १४. तेजसनामकर्मो- तेजसशरीरसंघातनाम-जस्स कम्मस्स उदएण दयनिमित्तं वपुस्तेजःसम्पादकं यत्तत्तजसम्, तेजसि तेयासरीरक्खंधाणं सरीरभावमुवगयाणं बंधणणामवा भवं तेजसम् । (त. वृत्ति श्रुत. २-३६)। कम्मोदएण एगबंधणबद्धाणं मट्टत्तं होदि तं तेया१ जो शरीर तेज-शरीर-स्कन्ध का पनरागमणि सरीरसंघादं णाम । (धव. पु. ६, पृ.७०)। जैसा वर्ण-और प्रभा-शरीर से निकलने वाली जिस कर्म के उदय से शरीर अवस्था को प्राप्त हुए किरणकला-गुण से युक्त होता है उसे तैजस कहा तथा बन्धननामकर्म के उदय से एकबन्धनबद्धहए खाता है। ६ समस्त प्राणियों के माहार का पाचक तैजसशरीरस्कन्धों के स्रष्टता (चिक्कणता) होती जो उष्णतारूप तेज है उसके विकार को तेजस है उसे तैजसशरीरसंघातनामकर्म कहते हैं। शरीर कहते हैं।
तैजससमुद्घात-देखो तैजस । १. जीवानुग्रहोपतैजसशरीरनाम-१. जस्स कम्मस्स उदएण तेज- घातप्रवणतेजःशरीरनिर्वर्तनार्थस्तेजस्समुद्घातः। (त. इयवग्गणक्खंघा हिस्सरणाणिस्सरण-पसत्थापसत्थ- वा. १, २०, १२, पृ. ७७)। २. तेजासरीरप्पयत्तेयासरीरसरूवेण परिणमंति तं तेयासरीरं समुग्धादो णाम तेज इयसरीरविउव्वणं। (घव. पू. णाम, कारणे कज्जुवयारादो। (घव. पु.६, पृ. ४, पृ. २७) । ३. स्वस्य मनोऽनिष्टजनक किञ्चि६९)। २. यदयात्तजसवर्गणापुद्गलस्कन्धा निः- कारणान्तरमवलोक्य समुत्पन्नक्रोधस्य संयमनिषासरणानिःसरणप्रकामप्राप्तसमस्त-प्रत्येकस्वरूपेण भव- नस्य महामुनेर्मूलशरीरमत्यज्य सिन्दूरपुञ्जप्रभो
त तत्तजसशरीरं नाम । (मूला. व. १२-१९३)। दीर्घत्वेन द्वादशयोजनप्रमाणः सूच्यंगुलसंख्येयभाग ३. यदयात् तेजसशरीरप्रायोग्यानादाय तैजस- मूलविस्तारो नवयोजनाप्रविस्तारःकाहलाकृतिपरुषो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org