________________
कायिक ]
१, पृ. १३६ ) । २. भस्मादिकं परित्यक्तशरीरं तेजस्कायः । (त. वृत्ति श्रुत. २ - १३ ) ।
१ तेजकाय या तेजकायिक जीव वे कहे जाते हैं जो चेतन्ययुक्त ('चित्तमत्त' पाठान्तर में 'अल्प चेतना वाले') होकर अनेक हैं व पृथक्-पृथक् हैं। २ प्रग्निकायिक जीव के द्वारा छोड़े गये भस्म प्रादिरूप कायको तेजकाय कहते हैं । तेजकायिक- १. तेज उष्णलक्षणं प्रतीतम्, तदेव कायः शरीरं येषां ते तेजःकायाः, तेजः काया एव तेजः कायिका: । ( दशवं. सू. हरि. यू. ४- १, पु. १३८ ) । २. तेजः कायत्वेन गृहीतं येन सः तेजकायिकः । (त. वृत्ति श्रुत. २ - १३ ) । १ तेज नाम उष्ण का है, वही जिन जीवों का शरीर है वे तेजकाय या तेजकायिक कहलाते हैं । २ जिस जीव ने तेज - अग्नि प्रादि- को शरीर के रूप में धारण कर रक्खा है वह तेजकायिक कहलाता है ।
तेजजीव - विग्रहगती प्राप्तो जीवः तेजोमध्येऽवतरिष्यन् तेजोजीवः प्रतिपाद्यते । (त. वृत्ति श्रुत. २-१३) ।
विग्रहगति में विद्यमान जो जीव श्रागे जाकर प्रग्निशरीर को धारण करने वाला है उसे तेजोजीव कहते हैं ।
तेजोजराशि - जम्हि रासिम्हि चदुहि श्रवहिरिज्जमाणे तिणि द्वांति सो तेजोजं । ( धव. पु. ३, पू. २४९); जो रासी चदुहि प्रवहिरिज्जमाणो XX X तिगग्गो सो तेजोजो । (घव. पु. १०, पृ. २३); चदुहि अवहिरिज्जमाणे जत्थ तिष्णि एंति सो तेजोजो । (धव. पु. १४, पृ. १४७ ) । जिस राशि में ४ का भाग देने पर ३ शेष रहें वह तेजोज राशि कहलाती है। तेजोलेश्या - - १. जाणइ कज्जाकज्जं सेयासेयं च सव्वसमपासी । दय-दाणरदो य विदू लक्खणमेयं तु ते उस्स || (प्रा. पंचसं. १-१५०; धव. पु. १, पु. ३८९ उद्.; गो. जी. ५१५ ) । २. दृढमित्रता - सानु क्रोशत्व सत्यवाद दानशीलात्मीयकार्यसम्पादनपटु - विज्ञानयोग - सर्वधर्म समदर्शनादि तेजोलेश्यालक्षणम् । (त. वा. ४, २२, १०)। ३: जाणइ कज्जमकज्जं सेयमसेयं च सव्वसमपासी । दय-दाणरत्र मउम्रो तेऊए कीरए जीवो ॥ ( धव. पु. १६, पृ. ४६१
Jain Education International
४६८, जैन-लक्षणावली
[ तैजस
उद्) । ४. सम्यग्दृष्टिरविद्विष्टो हिताहितविवेचकः । वदान्यः सदयो दक्षस्तेजोलेश्यो महामनाः ॥ ( पंच. प्रमित. १-२७६, पृ. ३५) ।
१ कार्य प्रकार्य व सेव्य असेव्य का जानना, सबको समानरूप से देखना, दया दान में निरत रहना, तथा विद्वता ('मिट्ट' पाठ के अनुसार सरल परिणाम ) ; ये सब तेजोलेश्या के लक्षण हैं । २ दृढमित्रता, दाता, सत्यभाषित्व, दानशीलता, प्रात्मीक कार्य में कुशलता, विवेकिता और सर्वधर्मसमदशित्व प्रादि तेजोलेश्या के लक्षण हैं । तेजस - १. तेयप्पहगुणजुत्तमिदि तेजइयं । (ष. सं. ५, ६, २४० - पु. १४, पृ. ३२७ ) । २. यत्तेजोनिमित्तं तेजसि वा भवं तत्तेजसम् । ( स. सि. २-३६ ) । ३. तेजसो विकारस्तंजसं तेजोमयं तेजः स्वतत्त्वं शापानुग्रहप्रयोजनम् । ( त. भा. २-४६, पू. २१४ ) । ४. तेजोनिमित्तत्वात्तंजसम् । यत्तेजोनिमित्तं तत्तंजसमिदम्, तेजसि भवं वा तेजसमित्याख्यायते । (त. वा. २, ३६, ८ ); शंखधवलप्रभा लक्षणं तंजसम् । (त. वा. २,४६, ८ ); शङ्खघवलप्रभालक्षणं तेजसम् । तद् द्विविधम् - निःसारणात्मकमितरच्च । श्रौदारिक- वैक्रियिकाहारक देहाभ्यन्तरस्थं देहस्य दीप्तिहेतुरनिःसरणात्मकम् । यतेरुप्रचारित्रस्यातिक्रुद्धस्य जीवप्रदेशसंयुक्तं बहिर्निष्क्रम्य दाहा परिवृत्यावतिष्ठमानं निष्पावहरित फल परिपूर्णां स्थालीमग्निरिव पचति, पक्त्वा च निवर्तते, प्रथ चिरमवतिष्ठते श्रग्निसाद् दाह्यार्थी भवति, तदेततन्निःसरणात्मकम् । (त. वा. २, ४६, ८ ) । ५. तेजोभावस्तेजसं रसाद्याहारपाकजननं लब्धिनिबन्धनं च X XX। उक्तं च- xxx सव्वस्स उम्हसिद्धं रसादिश्राहारपागजणणं च । तेयगल द्धिनिमित्तं तेयगं होइ नायव्वं ||७|| ( धन्यो. हरि. वृ. पू. ८७ )। ६. इहोष्मभावलक्षणं तेजः सर्वप्राणिनामाहारपाचकम्, तस्य तेजसो विकारस्तैजसं तेजःसमावस्थान्तरापत्तिः । ( त. भा. हरि. बु. २- ५० ) ; तेजोगुणद्रव्यारब्धमुष्णगुणमाहारपरिपाचनक्षमं तेजःशरीरम् । ( त. भा. हरि. वृ. ८, १२) । ७. तेजोमयं तेजसम् । (भाव. नि. हरि. बु. ४३, पु. ३६ तथा १४३४ पू. ७६७) । ८. तेजइयणोकम्मसंचिदपदेसपिंडो तेजासरीरं णाम । ( घव. पु. १३, पू. ३१०); शरीरस्कन्धस्य पद्मरागमणि
For Private & Personal Use Only
www.jainelibrary.org