________________
तीथकर] ४६४, जैन-बसणावनी
[तीर्थकरनाम ७. मुक्त्युपायो भवेत्तीर्थ पुरुषास्तन्निषेविणः ॥ (म. कश्चन [केचन] तरन्ति श्रुतेन गणधरर्वालम्बनपु. २-३९); संसाराब्धेरपारस्य तरणे तीर्थमिष्यते। भूतैरिति श्रुतं गणधरा वा तीर्थम् । तदुभयकरणा(म. पु. ४-८)। ८. तरन्ति संसार-महार्णवं येन तीर्थकरः, xxx अथवा 'तिसु तिट्ठदि त्ति निमित्तेन तत्तीर्थम् । (युक्त्यनु. टी. ६२) । ६. तित्थं' इति व्युत्पत्तो तीर्थशब्देन मार्गो रत्नत्रयात्मतरन्ति संसारं येन भव्यास्तत्तीर्थम् । (भ. प्रा. कः उच्यते, तत्करणात्तीर्थकरो भवति । (भ. प्रा. विजयो. ३०२)। १०. धर्मसमबायिनः कार्यसम- विजयो. ३०२)। ५. 'तीर्थकरत्वेऽपि' अष्टमहावायिनश्च पुरुषास्तीर्थम् ॥ (नीतिवा. २-५)। प्रातिहार्यपूजोपचारभाजि प्राणिविशेषे xxx ११. दृष्ट-श्रुतानुभूतविषयसुखाभिलाषरूपनीरप्रवेश- यथायं भुवनाद्भुतभूतविभूतिभाजनं भुवनैकप्रभुः
तेन परमसमाधिपोतेनोत्तीर्णसंसार-समुद्रत्वात प्रभूतभक्तिनिर्भरामरनिकरनिरन्तरनिषेव्यमाणचरणो अन्येषां तरणोपायभूतत्वाच्च तीर्थम् । (प्रव. सा. भगवांस्तीर्थकरो वर्तते । (ललितवि. पं. प्र.६४. जय. ब.१-३)। १२. तीर्थ संसारनिस्तरणोपा-६५)। ६. तीर्यते संसार-समुद्रोऽनेनेति तीर्थम, यम । (प्राप्तमी. वसु. व. ३)। १३. भवोदधि तत्करणशीलास्तीर्थकराः। (जीवाजी. मलय. व. भव्यास्तरन्त्यनेनेति तीर्थम् । (चारित्रभ. टी. ८)। २-१४२, पृ. २५५)। १४. तीथं नद्यादेरिव संसारस्य तरणे सुखावतारो १ जो अनुपम पराक्रम के धारक-क्रोधादि मार्गः। (योगशा. स्वो. विव. २-१६); तीर्यते कषायों के उच्छेदक, अपरिमित ज्ञानी-केवलज्ञान संसार-समुद्रोऽनेनेति तीर्थम्, प्रवचनाधारश्चतुर्विध- से सम्पन्न, तीर्ण-संसार-समुद्र के पारंगत, सुगतिसंघः प्रथमगणधरो वा । (योगशा. स्वो. विव. ३, गतिगत-उत्तम पञ्चम गति को प्राप्त और १२४) । १५. तीर्यते संसार-ससुद्रोऽनेनेति तीर्थम्, सिद्धिपथ के उपदेशक हैं, वे तीर्थकर कहलाते है। तच्च सङ्घः इत्युक्तम् । इह तु तदुपयोगानन्यत्वात् उन्हें नियुक्तिकार नमस्कार करते हैं। ४ जिसके प्रवचनं तीर्थमुच्यते । (प्राव. नि. मलय. व. १२७, प्राश्रय से भव्य जीव संसार से पार उतरते हैंपु. १२६); तीर्थं नाम चातुर्वर्णः श्रमणसंघः। मुक्त होते हैं-वह तीर्थ कहलाता है। कितने ही (प्राव. नि. मलय. वृ. २३३, पृ. २०२); तीथं भव्य श्रुत अथवा गणधरों के प्राश्रय से तरते हैं, नाम प्रवचनम । तच्च निराधारं न भवतीति चतु. अतः श्रुत और गणधर भी तीर्थ कहलाते है।
सह उच्यते । (प्राव. नि. मलय.व. २८७, उक्त दोनों प्रकार के-श्रुत व गणधररूप-तीर्थ प. २०६)। १६. तीर्यते संसार-सागरोऽनेनेति को जो किया करते हैं वे तीर्थकर कहलाते हैं। तीर्थम् । (प्राव. भा. मलय. वृ. १६६, पृ. ५९२). अथवा रत्नत्रयस्वरूप मोक्षमार्ग को भी तीर्थ कहा १ संसार-समुद्र से दुखी प्राणियों के पार उतारने जाता है। उसके करने से तीर्थकर कहे जाते हैं। वाले श्रेष्ठ मार्ग को तीर्थ कहते हैं। २ चातुर्वर्ण संघ तीर्थकरनाम-१. पार्हन्त्यकारणं तीर्थकरत्वनाम । को तीर्थ कहा जाता है। यह तीर्थ ऋषभादि २३ (स. सि. ८-११; त. श्लो. १-११; त. वृत्ति तीर्थंकरों के प्रथम ही समवसरण में उत्पन्न हुमा, श्रुत. ८-११)। २. तीर्थकरत्वनिर्वतंक तीर्थकर. किसन वीर जिनेन्द्र के द्वितीय समवसरण में उत्पन्न नाम। (त. भा. ८-१२) । ३. अर्हन्त्यकारणं
चतरूप चातर्वर्ण धमणसंघ अथवा तीर्थकरत्वं नाम। यस्योदयादान्त्यमचिन्त्यविभति. प्रथम गणधर को तीर्थ माना जाता है।
विशेषयुक्तमुपजायते तत्तीर्थकरत्वनामकर्म प्रतिपत्ततीर्थकर-१. तिस्थयरे भगवंते अणुत्तरपरक्कमे अमियनाणी। तिण्णे सुगइगइगए सिद्धिपहपदेसए उदयात् तीर्थ दर्शन-ज्ञान-चरणलक्षणं प्रवर्तयति. वंदे (प्राव. नि.८०)। २. चरण-करणसंपन्ना यति-गृहस्थधर्म च कथयति प्रालेप-मंत्री परीसपरायगा महाभागा । तित्थयरा भगवंतोx निर्वेदद्वारेण भव्यजनसंसिद्धये. सरास xx॥ (बहत्क. भा. १११५)। ३. तीर्थकरणशी- जितश्च भवति तत्तीर्थकरनामेति । (त. भार मातीकराः। (प्राव.नि. हरि.व.८० व ७४२)। व सिद्ध. वृ. ८-१२)। ५. तत्र तीर्थकरणशीला: ४ नोकर:-तरन्ति संसारं येन भव्यास्तत्तीर्थम् । तीर्थंकराः, अचिन्त्यप्रभावमहापुण्यसंज्ञिततन्नामकर्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org