________________
तिर्यग्लोक ]
९ तिर्यग्गति नामकर्म के उदय से प्राप्त जन्म को तिर्यग्योनि कहते हैं । तिर्यग्लोक - तिरियलोगो णाम जोयणलक्खसत्तभागमेत्तसूचिअंगुल बाहल्ल जगपदरमेत्तो । धव. पु. ४, पृ. ३७ ); तिरियलोगपमाणं जोयणलक्खसत्तभाग बाहल्लं जगपदरं । (घव. पु. ४, पृ. ४१ ) । एक लाख योजन के सातवें भाग मात्र सूचिचंगुल के बाहल्यरूप जगप्रतर को तिर्यग्लोक कहते हैं । तिर्यग्वरिज्या - १. गो-महिष्यादीन् प्रमुत्र (चा.सा. 'अत्र') गृहीत्वा अन्यत्र देशे व्यवहारे कृते भूरिवित्त लाभ इति तिर्यग्वणिज्या । (त. बा. ७, २१, २१ चा. सा. पृ. ९ ) । २. प्रस्माद् देशात् सुरभि महिषीबलीवर्द - क्रमेलक - गन्धर्वादीन् यदि अन्यत्र देशे विक्रीणीते तदा महान् लाभो भवतीति तिर्यग्वणिज्यानामको द्वितीयः पापोपदेशो भवति । (त. वृत्ति श्रुत. ७-२१) ।
१ इस देश के गाय-भैंस आदि पशुओंों को लेकर दूसरे देश में बेचने पर अधिक लाभ होगा, इस प्रकार का उपदेश देने को तिर्यग्वणिज्या नाम का पापोपदेश कहते हैं । तिर्यग्व्यतिक्रम - देखो तिर्यगतिक्रम । १. तिर्यक् पूर्वादिदिक्षु योऽसौ भागो नियमितः प्रदेशः, तस्य व्यतिक्रमः ( तिर्यग्भागव्यतिक्रमः) । (योगशा. स्वो विव. ३ - ६७) । २. सुरंगादिप्रवेशस्तिर्यग्व्यतिक्रमः । (त. वृत्ति श्रुत. ७-३०)। ३. सुरंगादिप्रवेशस्तिर्य - ग्व्यतिक्रमः तिर्यग्दिशः प्रतिलङ्घनम् प्रतिचारः । ( कार्तिके. टी. ३४२ ) ।
१ तिरछी पूर्वादिक दिशानों के जितने भाग में जाने का नियम किया गया है उसके उल्लंघन करने को तिर्यग्व्यतिक्रम कहते हैं। यह दिग्व्रत का एक अतिचार है ।
तिर्यञ्च - देखो तिर्यग्गति । १. असेसकम्मुदयाविणाभावितिरिक्खग इणामकम्मोद इल्ला तिरिक्खा णाम । (घव. पु. १४, पृ. २३९ ) । २. कुटिला ये तिरोऽञ्चन्ति विवेकविकलाशयाः । मायाकर्मबलोपन्नास्ते तिर्यञ्चः प्रकीर्तिताः । (पंचसं श्रमित. १-१३८, पृ. २०)। ३ तिरस्तियंगञ्चन्ति गच्छन्ति, यदि वा तिरोहिताः स्वकर्मवशवर्तिनः सर्वासु गतिषु गच्छन्त्युत्पद्यन्त इति तिर्यञ्चः १ ( संग्रहणी दे. वृ. १, पृ. ३) ।
Jain Education International
४ε३, जैन-लक्षणावली
[ तीर्थ
१ समस्त कर्मों के उदय के श्रविनाभावी तिर्यग्गति नामकर्म के उदय से युक्त जीव तिर्यञ्च कहलाते हैं । ३ जो वक्र गमन करते हैं अथवा अन्तर्हित होकर अपने कर्म के अनुसार सभी गतियों में जाते हैं— उत्पन्न होते हैं - वे तिर्यञ्च कहलाते हैं । तीक्ष्ण - द्रव्यहेतोः कृच्छ्रेण कर्मणा यः स्वजीवितविक्रयी स तीक्ष्णोऽसहनो वा । (नीतिवा. १४-३५, पृ. १७४) ।
धनादि द्रव्य के लिए श्रत्यन्त कष्टप्रद कार्य करके अपने जीवन को बेचने वाले गुप्तचर को तीक्ष्ण या असन चार कहते हैं । तीर्थ - देखो तीर्थंकर | १. तीर्थमपि स्वं जननसमुद्र त्रासितसत्त्वोत्तरणपथोऽग्रम् । (बृ. स्वयंभू. १०६) । २. तित्थं चाउव्वण्णो संघो सो पढमए समोसरणे । उप्पण्णो उ जिणाणं वीरजिणिदस्स वीमि ॥ ( आव.नि. २८७ ) । ३. तित्यंति पुव्वभणियं संघो जो णाण चरणसंघातो । इह पवयणं पि तित्थं तत्तोऽणत्यंतरं जेण ॥ (विशेषा. १३८७ ) । ४. तत्र येनेह जीवा जन्म-जरा-मरणसलिलं मिथ्यादर्शनाविरतिगम्भीरं महाभीषणकषायपातालं सुदुर्ल
.
ङ्घ्यमोहावर्तरौद्रं विचित्र दुःखौघदुष्टश्वापदं रागद्वेषपवनविक्षोभितं संयोग-वियोग-वीचीयुक्तं प्रबल - मनोरथवेलाकुलं सुदीर्घसंसार सागरं तरन्ति तत्तीर्थं - मिति । (ललितवि. पृ. १८); तीर्यतेऽनेनेति तीर्थम् । (ललितवि. पृ. ९०; श्राव. नि. हरि. वू. ८०, पृ. ५) । ५. तत्र येनेह जीवा जन्म-जरा-मरणसलिलं मिथ्यादर्शनाविरतिगम्भीरं विचित्रदुःखगणकरि-मकरं राग-द्वेषपवनप्रक्षोभितमनन्तसंसारसागरं तरन्ति तत्तीर्थमिति । तच्च यथावस्थितसकलजीवा• जीवादिपदार्थ प्ररूपकम् अत्यन्तानवद्यान्याविज्ञातचरण करणक्रियाधारम्, अचिन्त्यशक्तिसमन्विताविसंवाधुडुपकल्पं चतुस्त्रिशदतिशय समन्वित परमगुरुप्रणीतं प्रवचनम् । एतच्च संघः प्रथमगणधरो वा । तथा चोक्तम्- "तिस्थं भंते तित्थं ? तित्थकरे तित्थं ? गोयमा ! अरिहा नियमा ताव तित्थंकरे, तित्थं पुण जाउव्वण्णो समणसंघो पढमगणहरो वा" इत्यादि । (नन्दी. हरि. वू. पृ. ५० )। ६. एदेहि ( सम्मदंसण णाण-चरितेहि ) संसार- सायरं तरंति त्ति एदाणि तित्थं । ( धव. पु. ८, पृ. २); तित्थं दुवाल संगं XX X | ( धव. पु. १३, पु. ३६६) ।
For Private & Personal Use Only
www.jainelibrary.org