________________
तजित]
४६०,
तज्जेइ गुरुं
चेव तज्जियं एयं । सीसंगुलिमाईहि य पणिवयंत ॥ ( प्रव. सारो. १६६ ) । ३. काष्ठघटितशिवदेवताविशेष इवावन्द्यमानो न कुप्यसि तथा वन्द्यमानोऽप्यविशेषज्ञतया न प्रसीदस्येवं तर्जयन् वन्दते - निर्भर्त्सयन् यत्र वन्दते तत्तर्जितमुच्यते, यदि वा मेलापकमध्ये वन्दनकं मां दापयन् तिष्ठस्थाचार्य ! परं ज्ञास्यते तवैकाकिन इत्यभिप्रायवान् यदा शीर्षेणाङ्गुल्या वा प्रदेशिनीलक्षणया तर्जयन् गुरुं प्रणिपतन् - वन्दमानस्तर्जयन् वन्दते तद्वा तर्जितं भवति । ( द्याव. हरि वू. मल. हेम. टि. ६६, पू. ८६) । ४. अन्यांस्तर्जयन्नन्येषां भयमुत्पादयन् यदि वन्दनां करोति तदा तर्जितदोषस्तस्य, श्रथवाऽऽचार्यादिभिरगुल्यदिना तर्जित: शासितो "यदि नियमा दिकं न करोषि निर्वासयामो भवन्तम्" इति तर्जितो यः करोति तस्य तर्जितदोष: । (मूला. वृ. ७-१०८ ) । ५. तर्जितमवन्द्यमानो न कुप्यसि वन्द्यमानश्चाविशेषज्ञतया न प्रसीदसि इति निर्भर्त्सयतो यद्वा बहुजनमध्ये मां वन्दनं दापयंस्तिष्ठसि ज्ञास्यते मया तवं काकिन इति घिया तर्जन्या शिरसा वा तर्जयतो वन्दनम् । (योगशा. स्वो विव. ३ - १३० ) । ६. तर्जितं तर्जनान्येषां स्वेन स्वस्याथ सूरिभिः ॥ ( प्रन. घ. ८-१०५)।
३ काष्ठ से निर्मित शिव (महादेव) के समान तुम वन्दना न करने पर न तो कोषित होते हो घोर न वन्दना के करने पर प्रसन्न ही होते हो, इस प्रकार सिर व अंगुलि आदि से निर्भर्त्सना करते हुए गुरु की वन्दना करने पर तजित नाम का दोष होता है । श्रथवा हे श्राचार्य ! मेलाके मध्य में तुम मुझसे वन्दना कराते हुए स्थित रहते हो, मैं तुम्हें अकेले में देखूंगा; इस अभिप्राय के साथ शिर या अंगुलि से भर्त्सना करते हुए जो वन्दना की जाती है, यह उस वंदना का तर्जित नामक दोष है । ६ अन्य साधुनों की तर्जना करते हुए — उन्हें भयभीत करते हुएवन्दना करना प्रथवा श्राचार्य (संघ) के द्वारा स्वयं तर्जित (शासित ) होकर वंदना करना, यह वन्दना का एक तजित नाम का दोष है । तलवर - १. तलवरः परितुष्टनरपतिप्रदत्तपट्टबन्ध - भूषितः । ( श्रनुयो. हरि. वृ. पृ. १६) । २. तलवर: परितुष्टन र पतिप्रदत्त पट्टबन्धविभूषितो राजस्थानीयः । (प्रज्ञाप. मलय. वृ. १६- २०५ पु. ३३० ) ।
Jain Education International
जैन - लक्षणावली
[ताप
३. तलवशे नाम परितुष्ट नरपतिप्रदत्तरत्नालंकृतसौवर्णपट्टविभूषितशिराः । ( जीवाजी मलय. वृ. ३, २, १४७, पृ. २८० ) ।
१ प्रसन्न हुए राजा के द्वारा दिये गये सुवर्णमय पट्टबन्ध से जो भूषित होता है उसे तलवर कहते हैं । तस्कर - संक्लेशाभिनिवेशेन तृणमप्यन्यभर्तृ कम् । श्रदत्तमाददानो वा ददानस्तस्करो ध्रुवम् ॥ (सा. घ. ४-४७) ।
रागादि के वश होकर जिसका कि स्वामी अन्य है, ऐसे तृण प्रावि को— तुच्छ वस्तु को भी बिना दिये स्वयं ग्रहण करने वाला अथवा दूसरे को देने वाला तस्कर (चोर) कहलाता है । तस्करप्रयोग - देखो चौरप्रयोग | तस्कराश्चौरास्तेषां प्रयोगो हरण क्रियायां प्रेरणमभ्यनुज्ञा 'हरत यूयम्' इति तस्करप्रयोगः । (श्रा. प्र. टी. २६८ ) । 'तुम अमुक वस्तु का अपहरण करो' इस प्रकार चोरों को चोरी करने के लिए प्रेरित करना, इसे तस्करप्रयोग कहा जाता है । तादात्विक - यः किमप्यसंचित्योत्पन्नमर्थं व्ययति (योगशा. - अपव्येति ) स तादात्विक: । ( नीतिवा. २-७)।
जो कुछ भी विचार न करके उत्पन्न धन का प्रपव्यय करता है उसे तादात्विक कहते हैं । ताप - १. परिवादादिनिमित्तादाविलान्तःकरणस्य तीव्रानुशयस्तापः । ( स. सि. ६-११; त. इलो. ६- ११ ) । २. परिवादादिनिमित्तादाविलान्त:करणस्य तीव्रानुशयस्तापः । परिवादः परिभवः, परुषवचनश्रवणादिनिमित्तापेक्षया कलुषान्तःकरणरय तीव्रानुशयः परिणामः ताप इत्यभिधीयते । (त. वा. ६, ११, ३) । ३. तापस्तत्फलभूतो देहपीडाविशेषः । ( त. भा. हरि. वृ. ६-१२ ) । ४. उभयनिबन्धनभाववादस्ताप इति । ( घ. बि. २ - ३७ ) । ५. अ भिमतद्रव्यवियोगादिपारिभाव्यादाविलान्तःकरणस्य तीव्रानुशयपरिणामस्तापः । ( त. भा. सिद्ध वू. ६ - १२) । ६. तापनं तापः, निन्दाकारणात् मानभंगविधानाच्च कर्कशवचनादेश्च संजातः श्राविलान्तःकरणस्य कलुषितचित्तस्य तीव्रानुशयोऽतिशयेनपश्चात्तापः खेदः इत्यर्थ: । (त. वृत्ति श्रुत. ६-११ ) । ७. प्रतापनामकर्मोदयाद् रविमण्डलानामुष्णः प्रकाशस्तापः । ( जम्बूद्वी. शा. वृ. १२६, पू. ४३३) ।
For Private & Personal Use Only
www.jainelibrary.org