________________
तक] ४८१, जैन-लक्षणावली
[বলিন तमः । (त. वा. ५, २४, १); तमो वृष्टिप्रतिबन्ध- भिधीयते । (न्यायकु. ३-१०, पृ. ४१८-१९)। कारणम् । दृष्टे: प्रतिबन्धकं वस्तु तम इति व्यप- ७. तर्कश्चेत्थमेव सम्भवति, नानित्थमिति व्याप्तिदिश्यते, यदपहरन् प्रदीपः प्रकाशको भबति । (त. परिज्ञानात्मा प्रमाणम् । (प्रमाणनि. पृ. ३५) । वा. ५, २४, १५ । ३. तमो दृष्टिप्रतिबन्धकारणं ८. उपलम्भानुपलम्भसम्भवं त्रिकालीकलितसाध्य-साकेषांचित् । (त. श्लो. ५-२४)। ४. दृष्टिप्रतिब- धनसम्बन्धाद्यालम्बनमिदमस्मिन् सत्येव भवतीत्यान्धकोऽन्धकारस्तमः । (बृ. द्रव्यसं. टी. १६; काति- द्याकारं संवेदनमूहापरनामा तर्कः। (प्र.न. त. ३, के. टी. २०६)। ५. तमयति खेदयति जनलोचना- ५)। ६. उपलम्भानुपम्भनिमित्तं व्याप्तिज्ञानमूहः । नीति तमः। (उत्तरा. नि. शा. व. ५७, पृ. ३८)। (प्रमाणमी. १, २, ५)। १०. अन्वय-व्यतिरेकाभ्यां ६. प्रकाशविपरीतं चक्षःप्रतिबन्धनिमित्तं तमोऽपि व्याप्तिज्ञान दर्शन-स्मरणभ्यां गृहीतप्रत्यभिज्ञाननिपुद्गल विकारः । (त. वृत्ति श्रुत. ५-२४)। बन्धनं तर्कः चिन्ता। यथाग्नौ सत्येव धमस्तदभावे न १ जो प्रकाश का विरोधी होकर दृष्टि के प्रतिबन्ध भवत्येवेति । (लघीय. अभय. व. ३-१०, पृ. २६); का कारण है-पदार्थों के देखने में बाधा उत्पन्न चिन्ता तर्कः। (लघीय. अभय. वृ. ४-४, पृ. ४५)। करता है-उसे तम कहते है। ३ जो किन्हीं ११. व्याप्तिज्ञानं तर्कः । साध्य-साधनयोर्गम्य-गमक(मनुष्यादि) जीवों की दृष्टि में बाधक होता है उसे भावप्रयोजको व्यभिचारगन्धासहिष्णुः सम्बन्धविशेषो तम कहा जाता है। ५ जो प्राणियों के नेत्रों को व्याप्तिरबिनाभाव इति च व्यपदिश्यते । (न्या. पीड़ित करता है-पदार्थों के दर्शन में बाधक होता दी. प्र. ६२) । है-वह तम (अन्धकार) कहलाता है।
३ जिस ज्ञान के द्वारा व्याप्ति से साध्य-साधनरूप तर्क-१, सम्भवप्रत्ययस्तर्कः प्रत्यक्षानुपलम्भतः। अर्थों के सम्बन्ध का निश्चय करके अनमान में
प्रवृत्ति होती है उसे तक कहा जाता है। १२); समक्षविकल्पानुस्मरणपरामर्शसम्बन्धाभिनि
तर्कशास्त्र- दुर्गमदुर्मत-महाकर्दमशोषणप्रवणार्क बोधस्तर्कः प्रमाणम् । (प्रमाणसं. स्वो. विव. १२)। तर्कशास्त्रम् । (गद्यचि. २, पृ. ५४) । २. तर्कों हेतु पकमित्यनर्थान्तरम् । (धव, पु. १३, जो दुर्गम मिथ्या मतरूप महान् कीचड़ के सुखा देने पृ. ३४६)। ३. सम्बन्धं व्याप्तितोऽर्थानां विनिचित्य में सूर्य के समान समर्थ होता है वह तर्कशास्त्र प्रवर्तते । येन तर्कः स संवादात प्रमाणं तत्र गम्यते ॥ कहलाता है। येन हि प्रत्ययेन प्रतिपत्ता साध्य-साधनार्थानां व्याप्त्या सम्बन्धं निश्चित्यानुमानाय प्रवर्तते स तर्कः। (परीक्षा. ६-१०)। २. असत्यामपि व्याप्ती तदवत. श्लो. १, १३, ८४); xxx स्वविषयभूत. भासस्ताभासः। (प्र. न. त. ६-३५) । ३. असस्य साध्य-साधन सम्बन्धाज्ञाननिवृत्तिरूपे साक्षात् म्बद्ध व्याप्तिग्रहणं तर्काभासः । (लघीय. अभय. व. स्वार्थनिश्चयने फले साघकतमस्तर्कः, परम्परया तु ४-४, पृ. ४६)। स्वार्थानुमाने हानोपादानोपेक्षाज्ञाने वा प्रसिद्ध एवे. १ व्याप्तिरूप सम्बन्ध के न रहने पर भी उसका ति । (त. श्लो. १, १३, ११५)। ४. यावान ज्ञान होना, यह तकाभास है। कश्चिद् धूमः स सर्वः पावकजन्मैव, अपावकजन्मा तर्जा-तर्जा हस्तादिना चौर्य प्रति प्रेषणादि
भवतीति सकलदेश-कालव्याप्तसाध्य-साधनसं- संज्ञाकरणम् । (प्रश्नव्या. अभय. व.पृ. ९३)। बन्धोहापोहलक्षणो हि तर्क: प्रमाणयितव्यः। (प्रमा- हाथ मादि से चोरी करने के लिए भेजने प्रादि का णप. पृ. ७०)। ५. 'यदित्थं तदियता कालेन साम• संकेत करने को तर्जा कहते हैं। ग्रीविशेषेण वा इत्थम्भूतकार्यकारि' इति चिन्ता जित-१. तजितम्-न कुप्यसि नापि प्रसीदसि तर्कः। (सिद्धिवि. बु. १-२३, पृ. १०६)। ६.कः काष्ठशिव इत्येवमादि तर्जयन् निर्भत्सयन वन्दते. पुनरयं तर्को नाम इति चेत् व्याप्तिज्ञानम् । व्याप्ति- अङ्गुल्यादिभिर्वा तर्जयत् । (प्राव. नि. हरि. . हि साध्य-साधनयोरविनाभावः, तग्राहि ज्ञानं तों- १२०९)। २. न वि कुप्पसि न पसीयसि कसिवो
ल.६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org