________________
तपप्रायश्चित्त]
तप प्रायश्चित्त-उपवासादि पूर्वोक्तं षड्विधं बाह्य तपस्तपो नाम प्रायश्चित्तम् । (त. वृत्ति श्रुत. ६-२२) ।
४८७, जैन- लक्षणावली
उपवासादिरूप छह प्रकार के बाह्य तप का नाम तप प्रायश्चित्त है ।
तपविद्या ( तपोविद्या ) - छुट्टट्टमादिउववासविहाहि साहिदा तवबिज्जाम्रो । ( धव. पु. ६, पृ.
पु. ७७)।
षष्ठ व श्रष्टम उपवासादि के करने से जो विद्यायें सिद्ध की जाती हैं वे तपविद्यायें कहलाती हैं । तपविनय (तपोविनय ) - १. उत्तरगुणउज्जोगो सम् अहियासणा यसद्धा य । श्रावासयाणमुचिदाण परिहाणीयणुस्सेहो ॥ भत्ती तवोधियम्हि य तवम्हि अहीलणा य सेसाणं । एसो तवम्हि विणो जहुत्तचारित साहुस्स ॥ (मूला. ५, १७३-७४) । २. तपो. ऽधिके तपसि च भक्तिः, अनासादना च परेषां तपोविनयः । (भ. प्रा. विजयो. १०); अनशनादितपोजनितक्लेश सहनं तपोविनयः । (भ. श्री. विजयो. ३०० ) । ३. महातपःस्थिते साधौ तपःकार्ये ससंयमे । भक्तिमात्यन्तिकीं प्राहुस्तपसो विनयं बुधाः ॥ ( श्रमित. श्रा. १३ - १३ ) । ४. बालोऽयं बुड्ढोऽयं संकल्पं वज्जिऊण तवसीणं । जं पणिवायं कीरइ तवविषयं तं वियाणीहि । (वसु. श्री. ३२४) । ५. ययोकमावश्यकमावहन् सहन् परीषहानग्रगुणेषु चोत्सहन् । भजंस्तपोवृद्धतपांस्य हेलयन् तपोलघूनेति तपोविनीतताम् ॥ ( श्रन. ध. ७-७५) । ६. द्वादशभेदे तपसि अनशनावमौदर्यादिद्वादशप्रकारे तपसि अनुष्ठानम् उत्साहः उद्योग:, तथा प्रतापनाद्युत्तरगुणेषु उद्यमः उत्साहः, समता स्तव वन्दना-प्रतिक्रमण प्रत्याख्यान कायोत्सर्गाणाम् श्रावश्यकानामपरिहाणिः, तथा यस्यावश्यकस्य यावन्तः पठिताः कायोत्सर्गाः तावन्त एव कर्त्तव्याः, न तेषां हानिवृद्धिर्वा कार्या, द्वादशविधतपोऽनुष्ठाने भक्तिरनुरागः तपस्विनां भक्तिः, इति तपसि विनयः । ( कार्तिके. टी. ४५६); अनशनादिद्वादशभेदभिन्नतपोविधानेषु प्रखे देन प्रवृत्तिः तदाचरणे उत्साहः प्रहारेन्द्रिय- कषाया णां राग-द्वेषयोश्च परित्यागः इत्यादितपोविनयः । (कार्तिके. टी. ४५७) ।
१ उत्तरगुणों के परिपालन में उत्साह रखना, इसमें होने वाले परिश्रम को निराकुलतापूर्वक सहना,
Jain Education International
[ तपस्वी
उसमें श्रद्धा - निर्मल परिणाम — रखना, उचित rass की हानि - वृद्धि न होने देना, जो तप में अधिक हैं उनमें और तप में भक्ति (अनुराग) रखना, श्रौर शेष - तप से हीन - साधुनों की श्रवहेलना न करना; यह सब तप का विनय कहलाता है ।
तपस्वी - १. विषयाशावशातीतो निरारम्भोपरिग्रहः । ज्ञान-ध्यान तपोरक्तस्तपस्वी स प्रशस्यते ।। ( रत्नक. १० ) । २. महोपवासद्यनुष्ठायी तपस्वी । ( स. सि. ६ - २४; त. इलो. ६- २४; त. वृत्ति श्रुत. ६- २४; भावप्रा. टी. ७८ ) । ३. विकृष्टोग्रतपोयुक्तस्तपस्वी । ( त. भा. ६-२४) । ४. तव संजमे तबस्सी XXX ।। ( ब्यव. भा. पी. २- १२ ) । ५. महोपवासाद्यनुष्ठायी तपस्वी । महोपवासादिलक्षणं तपोऽनुतिष्ठति यः स तपस्वी । (त. वा. ६, २४, ५) । ६. विचित्रं अनशनादिलक्षणं तपो विद्यते येषां ते तपस्विनः, सामान्यसाधवो वा । (श्राव. नि. हरि. वृ. १७६, पृ. ११६) । ७. प्राचाम्लवर्द्धन सर्वतोभद्र सिंहनिष्क्रीडित शातकुम्भ- मन्दरपंक्ति-विमानपंक्ति-नन्दीश्वरपंक्ति-जिनगुणसम्पत्ति श्रुतज्ञान-कनकावलि मुक्तावलि - मृदङ्गमध्य - वज्रमध्य-कर्मक्षपणत्रैलोक्यसारादिमहोपवासानुष्ठायी तपस्वी । (चा. सा. पृ. ६६) । ८. ज्ञानैर्मनो वपुवृतैर्नियमैरिन्द्रियाणि च । नित्यं यस्य प्रदीप्तानि स तपस्वी न वेषवान् ।। ( उपासका ८७७) । ६. तपस्वी क्षपकः । ( स्थाना. अभय वृ. ३, ४, २०८, पृ. १५६ ) । १०. तपस्वी - अष्टमादिक्षपकः । ( औपपा. प्रभय. वृ. २०, पृ. ४३ ) । ११. तपो विकृष्टमष्टमाद्यस्यास्तीति तपस्वी । (योगशा. स्वो विव. २- १६ ) ; विकृष्टं दशमादि किञ्चिन्न्यून षण्मासान्तं तपः कुर्वस्वपस्वी । (योगशा. स्वो विव. ४-६०, पृ. ३१४ ) । १२. तपःसंयमे —– तपः प्रधानसंयमे — वर्तमानस्तपस्वी, तपोऽस्यास्तीति तपस्वीति व्युत्पत्तेः । ( व्यव. मलय. वू. पी. २- १२, पृ. ६) । १३. महोपवासादितपोऽनुष्ठानं विद्यते यस्य स तपस्वी । (त. वृत्ति श्रुत. ९-२४) । १४. महोपवास - कायक्लेशादितपोSनुष्ठानं विद्यते यस्य स तपस्वी । ( कार्तिके. टी. ४५ε)।
१ जो विषयों की इच्छा के वशीभूत न होकर आरम्भ व परिग्रह से रहित होता हुआ ज्ञान ब ध्यान
For Private & Personal Use Only
www.jainelibrary.org