________________
तप ]
शनादिपरित्यागात्मिका क्रिया अनपेक्षित दृष्टफला द्वादशविधा तपः । ( भ. प्रा. विजयो. टी. ४६ ) । १४. परं कर्मक्षयार्थं यत्तप्यते तत्तपः स्मृतम् । (त. सा. ६-१९ ) । १५. इह-परलोयसुहाणं णिरवेक्खो जो करेदि समभाबो । विविहं कायकिलेसं तवधम्मो णिम्मलो तस्स || ( कार्तिके. ४०० ) । १६. तपो ऽनशनादिद्वादशविधानुष्ठानम् । (चा. सा. पृ. २२ ) ; रत्नत्रयाविर्भावार्थमिच्छा निरोधस्तपः । अथवा कर्मक्षयार्थं मार्गाविरोधेन तप्यते इति तपः । (चा. सा. पू. ५६ ) ; गुणालंकृतेन कृतापराधेनोपवासकस्थानाचाम्ल - निर्विकृत्यादिभिः क्रियमाणं तप इत्युच्यते । (चा. सा. पू. ६३) । १७. प्रनिगूहितवीर्यस्य कायक्लेशस्तपः स्मृतम् । तच्च मार्गाविरोधेन गुणाय गदितं जिनैः । अथवा - अन्तर्बहिर्मलप्लोषादात्मनः शुद्धिकारणम् । शारीरं मानसं कर्म तपः प्राहुस्तपोघनाः ॥ ( उपासका २२-२३) । १८. इन्द्रियमनसोनियमानुष्ठानं तपः । ( नीतिवा. १-२० ) । १६. तत्तपो यत्र जन्तूनां सन्तापो नैव जातुचित् । ( क्षत्रचू. ६-१४) । २०. तपति दहति शरीरेन्द्रियाणि तपः बाह्याभ्यन्तरलक्षणं कर्मदहनसमर्थम् । (मूला. वृ. ५-२ ); कर्मक्षयार्थं तप्यन्ते शरीरेन्द्रयाणि तप: । (मूला. वृ. ११ - ५ ) । २१. समस्तरागादिपरभावे च्छात्यागेन स्वस्वरूपे प्रतपनं विजयनं तपः । ( प्रव. सा. जय. वृ. १-७९ ) । २२. तपः प्राहुरनुष्ठानं मानसाक्षनियामकम् । ( श्राचा. सा. ६- ३ ) । २३. कर्ममलविलय हेतोर्बोधदृशा तप्यते तपः प्रोक्तम् । तद् द्वेधा द्वादशधा जन्माम्बुधियानपात्रमिदम् ॥ ( पद्म. पं. १-६८ ) । २४. × × × सो वि तवो विसयणिग्गहो जत्थ । (नि. सा. वृ. ६ उद्धृत) । २५• तपस्तु च्छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा येन केनचित् तपसा विशुद्धिर्भवति तत् तद् देयमासेवनीयं च । (योगशा. स्वो विव. ४ - ६०, पृ. ३१२) । २६. यत्तापयति कर्माणि तत्तपः परिकीर्तितम् । (त्रि. श. पु. च. १, १, १९७) । २७. तपो मनोऽक्ष-कायाणां तपनात् सन्निरोधनात् । निरुच्यते दृगाद्याविर्भावायेच्छानिरोधनम् ॥ यद्वा मार्गाविरोधेन कर्मोच्छेदाय तप्यते । अर्जयत्यक्ष-मनसोस्तत्तपो नियमक्रिया ॥ (अन. घ. ७. २-३ ) । २८. तप इन्द्रिय- मनसोर्नियमानुष्ठानम् । (भ. श्री. मूला. टी. २ ) ।
४८६, जैन - लक्षणावली
Jain Education International
[ तप-प्राराधना
१ विषय कषायों का निग्रह करके ध्यान व स्वाध्याय में निरत होते हुए श्रात्मचिन्तन करने का नाम तप है । ४ जो आठ प्रकार की कर्मग्रन्थि - कर्मरूप गांठ को सन्तप्त करता है—उसे नष्ट करता है, उसे तप कहा जाता है। ५ जो शरीर और इन्द्रियों को सन्तप्त करता हुआ कर्म को नष्ट करता है वह तप कहलाता है।
तप श्राचार- १. द्वादशविधेऽपि तपसि XX X साभ्यन्तर-बाह्यळेऽनशनादि प्रायश्चित्तादिलक्षणे कुशलदृष्टे - तीर्थंकरोपलब्धे - प्रग्लान्या, न राजवेष्टिकल्पेन यथाशक्त्या वा अनाजीवको निःस्पृहः फलान्तरमधिकृत्य यो ज्ञातव्यो ऽसौ तप श्राचारः, प्राचारतद्वतोरभेदात् । ( दशवं. नि. हरि. वू. १८१, पृ. १०६) । २. तपाचारः - बारसविहम्मि वि तवे सभितर बाहिरे जिणुवदिट्ठे । अगिलाए अणाजीवी णायव्वो सो तवायारो ॥ ( नन्दी. हरि. वृ. पू. ६७ उद्) । ३. अनशनादिक्रियासु वृत्तिस्तप-प्राचारः । (भ. प्रा. विजयो. ४६ ) ; चतुर्विधाहारत्यजनं न्यूनभोजनं वृत्तेः परिसंख्यानं रसानां त्यागः कायसंतापनं विविक्तावास इत्येवमादिकस्तपःसंज्ञित प्रचारः । (भ. श्री. विजयो, ४१६ ) । ४ [ तप श्राचारः ] द्वादशविधतपोविशेषानुष्ठितः । (समवा. अभय वृ. १३६, पृ. १०० ) । ५. कायक्लेशाद्यनुष्ठानं तपआचार: । (मूला. वृ. ५- २ ) । ६. अनशनादितपश्चरणपरिणतिस्तप-प्राचारः । (भ. प्रा. मूला.
४१९)।
१ अनशनादिरूप छह बाह्य और प्रायश्चित्तादि रूप छह अभ्यन्तर, इस प्रकार बारहों प्रकार के तप में उत्साहपूर्वक अथवा यथाशक्ति अनाजीवक (निःस्पृह) होकर फलान्तर की अपेक्षा से जो ज्ञातव्य है, उसका नाम तप श्राचार है। यहां श्राचार और श्राचारवान् (जीव) में अभेद की विवक्षा रही है। ३ श्रनशनादिरूप क्रियानों में प्रवृत्त होने को तपश्राचार कहते हैं ।
तप श्राराधना - वारहविहतवयरणे कीरइ जा उज्जमो ससत्तीए । सा भणिया जिणसुत्ते तवम्मि श्राराहणा णूणं ॥ (श्रारा. सा. ७) । अपनी शक्ति के अनुसार बारह प्रकार के तप के श्राचरण में जो उद्यम किया जाता है, उसे तपश्राराधना कहते हैं ।
For Private & Personal Use Only
www.jainelibrary.org