________________
[तप
तद्व्यतिरिक्त संयमलब्धिस्थान] ४८५, जैन-लक्षणावली ज्ञशरीर प्रौर भव्यशरीर से व्यतिरिक्त परीषह को क्लेशस्तपः। (स. सि. ६-२४; त. वा. ६, २४, तव्यरिरिक्तद्रव्यपरीषह कहते हैं।
७); कर्मक्षयार्थ तप्यते इति तपः। (स. सि. ६-६ तव्यतिरिक्त संयमलब्धिस्थान- (उप्पादट्टाण- त. वा. ६, ६, १७); अनशनावमोदर्यादिलक्षणं पडिवादट्ठाणवदिरित्ताणि) सेससव्वाणि चेव चरित्त- तपः। (स. सि. ६-२२)। ४. तवो णाम तावयति ट्राणाणि तव्वदिरित्त (संजमलद्धि) हाणाणि । (धव. अट्टविहं कम्मगंठि, नासेतित्ति वुत्तं भवइ । (दशवै. पु. ६, पृ. २८३)।
चु, १, पृ. १५)। ५. कर्मनिर्दहनात्तपः । यथाग्नि: उपपादस्थान और प्रतिपातस्थानों को छोड़कर शेष सचितं तृणादि दहति तथा कर्म मिथ्यादर्शनाजित सब चारित्रस्थान तव्यतिरिक्त संयमलब्धिस्थान निर्दहतीति तप इति निरुच्यते । देहेन्द्रियतापाद्वा । कहलाते हैं।
अथवा देहस्येन्द्रियाणां च तापं करोतीत्यनशनादि[प्रतः] तनक्लेश-देखो कायक्लेश। तथा तनुः कायः, तप इति निरुच्यते । (त. वा., १६, २०-२१); तस्याः क्लेशः शास्त्राविरोधेन बाधनं तनुक्लेशः। तपोऽनशनादि । अनशनावमोदर्य-वृत्तिपरिसंख्यानादि (योगशा. स्वो. विव. ४-८९, पृ. ३११) . तपोऽवगन्तव्यम् । (त. वा. ६, २२, ७)। ६. तपतन का अर्थ शरीर है, उसे पागमाविरोष से बाधा तीति तपः, कर्तर्यसुन्, संयमात्मनः शेषाशयविशोधपहुंचाना; इसका नाम तनुक्लेश है।
नार्थ बाह्याभ्यन्तरतापनं तपः, शरीरेन्द्रियतापात् तनुचिकित्सा-तनुचिकित्सा ज्वरादिनिराकरणं कर्मनिर्दहनाच्च तपः । अपरः प्राह-विशेषेण कायकण्ठोदरशोधनकारणं च । (मूला. वृ. ६-३३)। मनस्तापविशेषात् तपः । (त. भा. हरि. व सिद्ध. ज्वर आदि के निराकरण तथा कण्ठ व उदर की शुद्धि वृ. ६-६)। ७. तापयत्यनेकभवोपात्तमष्टप्रकार का जो कारण है उसका नाम तनुचिकित्सा है। कर्मेति तपोऽनशनादि । (दशव. सू. हरि. वृ. १-१, तन्तचारणा-१. मक्कडयतंतुपंतीउरि प्रदि- पृ. २१)। ८. विशिष्टज्ञान-संवेग-शमः लघमो तरिदपदखेवे । गच्छेदि मुणिमहेसी सा मक्क. क्षायोपशमिकं ज्ञेयमव्याबाधसुखात्मकम् ।। (तपोडतंतूचारणा रिद्धी । (ति. प. ४-१०४५)। २. ष्टक ११-८) । ६. तापयत्यनेकभवोपात्तमष्टप्रकारं तन्तुमस्पृश्य तन्तूपरि गमनं तन्तुचारणत्वम् । (त. कर्मेति तपः। (प्राव. नि. हरि. व. १०३, प. ७२: वृत्ति श्रुत. ३-३६)।
धर्मसं. मलय. . ११७५); कर्म तापयतीति तपःजिस ऋद्धि के प्रभाव से महर्षि अतिशय लघु- पृथिव्यादिसंघट्टनादौ निर्विग (कृ)तिकादि । (प्राव. गरुता से रहित-होकर मकड़ी के तन्तु के ऊपर से नि. हरि. वृ. १४१८, पृ. ७६४)। १०. तिण्हं रयपादक्षेप करते हुए गमन करने में समर्थ होते हैं उसे णाणमाविब्भाव?मिच्छाणिरोहो तवो । (धव. पु. तन्तुचारण ऋद्धि कहते हैं।
१३, पृ. ५४-५५); खबणायंबिल-णिब्वियडि-पुरितन्त्र-१. तन्यतेऽनेनास्मादस्मिन्निति वा अर्थ इति मंडलेयट्ठाणाणि तवो णाम । (धव. पु. १३, पृ. तन्त्रम। (प्राव. नि. हरि. वृ. १३०. पू. ८७) । ६१)। ११. मनोऽक्षग्राम-कायानां तपनात् सन्निरो२. स्वमण्डलपालनाभियोगस्तन्त्रम् । (नीतिवा. धनात् । तपो निरुच्यते तज्ज्ञस्तदिदं द्वाशात्मकम् ॥ ३०-४६, प. ३५६)।
(म. पु. २०-२०४)। १२. तपो ह्यनागताघौघप्रव१ जिसके द्वारा, जहां से अथवा जहां पर अर्थ को र्तननिरोधनम् । तज्जन्महेतुसंघातप्रतिपक्षयतो यथा विस्त किया जाता है वह तंत्र कहलाता है। यह (?) | भविष्यत्कालकूटादिविकारौघनिरोधनम । सूत्र या प्रन्थ का पर्यायवाची नाम है।
मंत्र-ध्यानविधानादि स्फुट लोके प्रतीयते ॥ नृणातप-१. विसय-कसायविणिग्गहभावं काऊण झा
मागविणिरभावं काऊण झा- मप्यधसम्बन्धो राग-द्वेषादिहेतकः । दःखादिफलहेत. पा.मभा। जो भावइ अप्पाणं तस्स तवं होदि त्वादतिभुक्तिविषादिवत् ॥ तद्विरोधिविरागादिरूपं णियमेण ॥ (द्वादशान. ७७) । २.चरणाम्म तम्मि तप इहोच्यते । तदसिद्धावतज्जन्मकारणप्रतिपक्षता॥ जो उज्जमो य पाउंजणा य जो होई। सो चेव (त. श्लो. ३७-४०, पृ. १६); अनिग्रहितवीर्यस्य जिणेहिं तवो भणिदो असढं चरंतस्स ॥ (भ.प्रा.
सम्यग्मार्गाविरोधतः । कायक्लेशः समाख्यातं विशुद्धं १०।। ३. अनिहितवीर्यस्य मार्गाविरोधिकाय- शक्तितस्तपः ।। (त. श्लो. ६, २४, ६)। १३. अन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org