________________
तत्त्व ] ४८०, जन-लक्षणावली
तत्त्वार्थ वा. ५, २४, ५; त. श्लो. ५-२४)। ४. तदो स्वभाव वाला है-नयविवक्षा से परस्पर विरोधी णाम वीणा-तिसरि- पालावणि-वव्वीस-खुक्खणादि- नित्य-अनित्य व एक-अनेक प्रादि धर्मों का समन्वय जणिदो। (धव. पु.१३ पृ. २२१)। ५. नतो करने वाला है-उसे प्रमाणसिद्ध तत्त्व समझना मृदंग-पणवाद्यातोद्यसमुत्थः। (त. भा. रि, वृ. चाहिए। ५-२४)। ६. ततो मृदंग पटहादिसमुद्भवः । (त. तत्त्वज्ञ-तत्वज्ञः वस्तुतत्त्ववेदी । (पञ्चव. वृ. भा. सिद्ध. वृ. ५-२४) । ७. ततं मृदंगपटहादि । ११, पृ. ४) । (रायप. मलय. वृ. पृ. ६६) । ८. ततः शब्द: चर्म वस्तुस्वरूप के जानने वाले को तत्त्वज्ञ कहते हैं । तननेन सजातः । योऽसौ पुष्करः पटहः भेरी दुन्दु- तत्त्वज्ञान-देखो तत्त्वाभिनिवेश । १. तत्त्वज्ञानं भिः दर्दरो जलावादिनविशेषः ततः 'र बाब' इति च जीवादितत्त्वयाथात्म्यनिश्चयः । (१ देश्याम, इत्यादिकः तत इति कथ्यते । (त. वृत्ति १६)। २. तत्त्वज्ञानमूहापोहविज्ञानविशुद्धमिदमिश्रुत. ५-२४)।
स्थमेवेति निश्चयः । (योगशा. स्वो. विव. १-५१)। १ चमड़ा के तनने के निमित्त से भेरी, मृदंग और १जीवादि तत्त्वों को यथार्थता के निश्चय को तत्त्ववर्टर (एक बाजा) प्रादि से निकलने वाले शब्द ज्ञान कहा जाता है। २ ऊहापोह रूप विशिष्ट को तत कहते हैं।
ज्ञान से अतिशय शुद्ध 'यह ऐसा ही है' इस प्रकार तत्त्व-देखो तत्त्वार्थ । १. एकान्तदष्टिप्रतिषेधि का जो निश्चय होता है, उसका नाम तत्त्वज्ञान है। तत्त्वं प्रमाणसिद्धं तदतत्स्वभावम् । (स्वयंभू ४१); यह बुद्धि के शुश्रूषादि पाठ गुणों में अन्तिम है। य एव नित्य-क्षणिकादयो नया मिथोऽनपेक्षाः स्व- तत्त्वनिरिणनीषु-तथैव तत्त्वं प्रतितिष्ठापयिषुपरप्रणाशिनः । त एव तत्त्वं विमलस्य ते मुनेः पर- स्तत्त्वनिणिनीषुः । (प्र. न. त. ८-४)। स्परेक्षाः स्व-परोपकारिणः ।। (स्वयंभ. ६१); साधन और दूषण द्वारा तत्व के प्रतिष्ठापन की विधेयं वायं चानुभयमुभयं मिश्रमपि तत, विशेषः इच्छा रखने वाले पुरुष को तत्त्वनिणिनीष कहते हैं। प्रत्येक नियमविषयैश्चापरिमितः । सदान्योऽन्यापेक्षः तत्त्वानुरूपत्व-तत्त्वानुरूपत्वं विबक्षितवस्तस्वसकल भुवनज्येष्ठगुरुणा, त्वया गीतं तत्त्वं बहनयवि. रूपानुसारिता। (समवा. अभय. वृ. ३५, पृ. ६०; वक्षेतरवशात् ।। (स्वयंभू ११८)। २. तत्त्वं त्वने- रायप. मलय. वृ.पृ. १६)। कान्तमशेषरूपं, द्विधा भवार्थव्यवहारवत्त्वात । विवक्षित वस्तुस्वरूप के अनुसरण करने को तत्त्वा(युक्प्यनु. ४७); प्रतिक्षणं स्थित्युदयव्ययात्मतत्त्व. नुरूपत्व कहते हैं। यह ३५ सत्यवचनातिशयों में व्यवस्थं सदिहार्थ रूपम् ।। (युक्त्यनु. ४६) । ३. तस्य १५वां है। भावस्तत्त्वम । तस्य कस्य ? योऽथों यथावस्थित- तत्त्वाभिनिवेश-देखो तत्त्वज्ञान । विज्ञानोहापोस्तथा तस्य भवनमित्यर्थः। (स. सि. १-२)। हानुगमविशुद्धमित्थमेवेति निश्चयस्तत्त्वाभिनिवेशः। ४. चित्तं सदसदात्मक तत्त्वं साधयति स्वतः। (ललितवि. पृ. ४३; घ. बि. १-३३; नीतिवा. (लघीय. ९); द्रव्य-पर्यायात्मकम उत्पाद-व्यय- ५-५३) । ध्रौव्ययुक्तं वस्तु तत्त्वम् । (लघीय. स्वो. विवृ. विज्ञान, ऊहापोह और अनुगम से विशुद्ध जो 'यह ६) । ५. तदिति विधिः, तस्य भावस्तत्त्वम् ऐसा ही है' इस प्रकार का निश्चय होता है उसे xxx तत्त्वं श्रुतं ज्ञानम् । (धव. पु. १३, तत्त्वाभिनिवेश कहते हैं। यह एक बुद्धि का गुण है। पृ. २८५-८६)। ६. चेतनोऽचेतनो वार्थो यो तत्त्वार्थ-देखो तत्त्व । १. तस्य भावस्तत्त्वम् । यथैव व्यवस्थितः। तथैव तस्य यो भावो याथा- तस्य कस्य ? योऽर्थों यथावस्थितस्तथा तस्य भवनत्म्यं तत्त्वमुच्यते ॥ (तत्त्वानु. १११) । ७. योऽर्थो मित्यर्थः, अर्यत इत्यर्थों निश्चीयत इति यावत्, यथावस्थितस्तस्यार्थस्य तथाभावो भवनं तत्त्वम् । तत्त्वेनार्थस्तत्त्वार्थः । अथवा xxx तत्त्वमेवार्थ(त. वृत्ति श्रुत. १-२) । ८. जीवादीनां पदार्थानां स्तत्त्वार्थः। (स. सि. १-२)। २. तत्त्वेनार्यत इति याथात्म्यं तत्त्वमिष्यते । (जम्बू. च. ३-१७)। तत्वार्थः। अर्यते गम्यते ज्ञायते इत्यर्थस्तत्त्वेनार्थ१ जो एकान्त दृष्टि का निषेधक होकर तदतत् स्तत्त्वार्थः। (त. वा. १, २, ६)। ३. यत्त्वेनाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org