________________
ज्ञानानुभूति]
[ज्ञानोपयोग
करना, विपरीत अर्थका निरूपण करना तथा ग्रन्थ व अर्थ की विपरीतता करना; ये ज्ञानातिचार हैं । ज्ञानानुभूति - श्रात्मानुभूतिरिति शुद्धनयात्मिका या ज्ञानानुभूतिरियमेव किलेति बुद्धया । श्रात्मानमात्मनि निवेश्य सुनिःप्रकम्पमेकोऽस्ति नित्यमबबोधनः समन्तात् ॥ ( समय. क. १३) ।
ज्ञानावरणम् । (पंचसं स्वो वृ. ३-११६, पू. ३३) । ६. मइ १ सुय २ श्रोही ३ मण ४ केवलाणि जीवस्स श्रावरिज्जति । जस्स प्पभावश्रो तं नाणावरणं भवे कम्मं ।। ( प्रव. सारो. १२५३) । ७. तत्र ज्ञानावरणं तावत् सामान्य विशेषात्मके वस्तुनि विशेषग्रहणात्मको बोघो ज्ञानम्, तस्यावरणं
ज्ञानानुभूति कहा जाता है । ज्ञानाराधना - १. सुत्तत्थभावणा वा तेसि भावाणमहिगमो जो वा । णाणस्स हवदि एसा उत्ता
शुद्ध नयस्वरूप जो श्रात्मा का अनुभवन है, इसे ही ज्ञानावरणम् । ( कर्मस्त. गो. वृ. १०, पृ. १३) । ८. जन्तोः सर्वज्ञरूपस्य ज्ञानमाव्रियते सदा । येन चक्षुः पठेनेव ज्ञानावरणकर्म तत् ।। (त्रि. श. पु. च. २, ३, ४६५) । ε. ज्ञायतेऽर्थो विशेषरूपतयाऽनेनेति ज्ञानं मतिज्ञानादि, प्राव्रियतेऽनेनेति प्रावरणम् प्रावृणोतीति वा, ज्ञानस्यावरणं ज्ञानावरणम् । ( धर्मसं. मलय. वू. ६०७ ) । १०. ज्ञायते परिच्छि द्यते वस्त्वनेनेति ज्ञानम्, सामान्य विशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधः, आव्रियते प्राच्छाद्यते श्रने नेत्यावरणीयम्, ज्ञानस्यावरणीयं ज्ञानावरणीयम् । ( प्रज्ञाप. मलय. वृ. २३ - २८८, पू. ४५३ ) । ११. निरुणद्धघात्मनो ज्ञानं ज्ञानस्यावरणोदयः । (पंचाध्या २-६८८ ) ।
राहणा सुत्ते ।। (श्रारा. सा. ५) । २. ज्ञानस्य श्रुतस्याराधना — कालाध्ययनादिष्वष्टष्वाचारेषु प्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना । ( स्थाना. अभय वृ. ३, ४, १६५, पृ. १५० ) । १ सूत्र व श्रर्थ की भावना अथवा जीवादि भावों का जो अधिगम होता है, इसे ज्ञानाराधना कहते हैं । २ नियत काल में अध्ययन आदि ( विनय वहुमानादि) रूप श्राठ प्रकार के ज्ञानाचार में प्रवृत्त होने से जो श्रुतज्ञान का निरतिचार परिपालन होता है उसका नाम ज्ञानाराधना है। ज्ञानावरण, ज्ञानावरणीय - १. श्राब्रियतेऽनेनावृणोतीति वावरणम्, ज्ञानस्यावरणं ज्ञानावरणम् । ( श्रा. प्र. टी. १० ) । २ णाणमवबोहो श्रवगमो परिच्छेदो इदि एठ्ठो । तमावारेदित्ति णाणावरणीयं कम्मं । ( धव. पु. ६, पृ. ६); णाणावारश्रो पोग्गलक्खंधी पवाहसरूवेण श्रणाइबंघणबद्धो णाणावरणीयमिदि भण्णदे । (धव. पु. ६, पृ. ८-8) ; ज्ञानमावृणोतीति ज्ञानावरणीयम् । ( धव. पु. १३, पृ. २०६ ) ; सायारो णाणं, तदावारयं कम्मं णाणावरणीयमिदि । ( धव. पु. १३, पृ. २०७ ); ३. ज्ञा
१ ज्ञान के श्रावारक कर्म को ज्ञानावरण कहते हैं । ज्ञानावरणीयवेदना - ज्ञानमावृणोतीति ज्ञानावरणीयं कर्मद्रव्यम्, ज्ञानावरणीयमेव वेदना ज्ञानावरणीवेदना । (घव. पु. १०, पृ. १४) । जो कर्मद्रव्य ज्ञान को प्राच्छादित करता है, उसका नाम ज्ञानावरणीय है, इस ज्ञानावरणीयरूप कर्मद्रव्य को ही ज्ञानावरणीयवेदना कहा जाता है । ज्ञानोपयोग - १. जीवादिपदार्थ स्वतत्त्वविषये सम्यज्ञाने युक्तता ज्ञानोपयोगः । (स. सि. ६-२४) । २. ज्ञानभावनायां नित्ययुक्तता ज्ञानोपयोगः । मत्यादिविकल्पं ज्ञानं जीवादिपदार्थ स्वतत्त्वविषयं प्रत्यक्षपरोक्षलक्षणम् श्रज्ञाननिवृत्त्यव्यवहितफलं हिताहितानुभयप्राप्ति - परिहारोपेक्षाव्यवहितफलं यत्, तस्य भावनायां नित्ययुक्तता ज्ञानोपयोगः । (त. वा. ६, २४, ४) । ३. सागारो णाणोवजोगो । (घव. पु. ११, पू. ३३४) । ४. मत्यादिविकल्पं परोक्ष- प्रत्यक्षलक्षणं ज्ञानम्, तस्य भावनायामुपयुक्तता उपयोग:, ज्ञानस्योपयोगी ज्ञानोपयोगः । (त. सुखबो. ६ - २४ ) । १ जीवादि पदार्थों के स्वरूप को विषय करने वाले सम्यग्ज्ञान में प्रवृत्त रहने को ज्ञानोपयोग कहते हैं । यह षोडशकारण भावनाओंों में एक है । ३ साकार
मायते येन कर्मणा तत् ज्ञानावरणम् । ( त. भा. सिद्ध. वू. ८- २ ) ; ज्ञानावरणं ज्ञानाच्छादनस्वभावं मौलभेदतः । ( त. भा. सिद्ध. वृ. ८-४); ज्ञानमेव बोधलक्षणो विशेषविषयः पर्याय श्रात्मनः, XXX तस्य श्रावरणम्, श्राच्छादनमावृतिः श्रावरणम्, श्राव्रियते वाऽनेनेति भाव- करणयोर्व्युत्पत्तिः । (त. भा. सिद्ध. वृ. ८-५) । ४. सरउग्गयस सिणिम्मलरस्स जीवस्स छायणं जमिह । नाणावरणं कम्मं पडोवमं होइ एवं तु ॥ ( कर्मवि. ग. १० ) । ५. ज्ञायन्ते जीवादयः पदार्था येन तज्ज्ञानम्, तस्यावरणं
Jain Education International
४७६, जैन-लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org