________________
ज्ञानविनय] ४७५, जैन-लक्षणावलो
[ज्ञानातिचार तद्भाजि भक्त्यापि च । यत्काले विहिते कृताञ्ज- विभ्रम से रहित-निश्चयात्मक बोध होता है उसे लिपुटस्याव्य ग्रबुद्धेः शुचेः, सच्छास्त्राध्ययनं स बोध- ज्ञानसमय कहते हैं। विनयः साध्योऽष्टधापीष्टदः ।। (अन. प. ७-६७)। ज्ञानाकार - अनुपयुक्तप्रतिविम्बाकारादर्शतलवत् १३. अनलसेन देश-काल-द्रव्य-भावादिशुद्धिकरणेन ज्ञानाकारः। (त. वा. १, ६, ५, पृ. ३४) । बहुमानेन मोक्षार्थ ज्ञानग्रहणं ज्ञानाभ्यासो ज्ञानसंस्म- प्रतिबिम्ब के आकार से रहित शुद्ध दर्पणतल के रणादिकं यथाशक्ति ज्ञानविनयो वेदितव्यः । (त. समान ज्ञान का प्राकार होता है। वृत्ति अत.-२३)। १४. अनलसेन देश-कालादि- ज्ञानाचार-१. काले विणए उवहाणे बहमाणे विशद्धिविधान ज्ञेन सबहमानो यथाशक्ति क्रियमाणो तहेवणिण्हवणे । वंजण प्रत्थ भए णाणाचारो दु मोक्षार्थ ज्ञानग्रहणाभ्यास-स्मरणादिः ज्ञानविनयः। अट्टविहो॥ (मला. ५-७२)। २. काले विणए (भावप्रा. टी. ७८)। १५. ज्ञाने जिनोक्तसिद्धान्ते बहमाणे उवहाणे तह य अनिण्हवणे। वंजण अत्थ द्वादशाङ्ग चतुर्दशपूर्वाणां कालशुद्धया पठनं व्या- तदुभए अट्ठविहो णाणमायारो॥ (दशवे. नि. १८४; ख्यानं परिवर्तनम्, हस्त-पादौ प्रक्षाल्य यत् पठति व्यव. भा. १-६३; पंचाश. ७१३; नन्दी. हरि. वृ. थस्मात् पाठयति तयोः कीर्तनम्, व्यञ्जनशुद्धम्, पृ. ९७ उद्.)। ३. तस्मिन् वस्तुयाथात्म्यग्राहिज्ञाने अर्थशुद्धम्, व्यञ्जनार्थ शुद्धमिति ज्ञाने अष्टप्रकारो परिणतिर्ज्ञानाचारः। (भ. प्रा. विजयो. ४६); विनयः । (कातिके. टी. ४५६); ज्ञाने द्वादशाङ्ग- पञ्चविधे स्वाध्याये वृत्तिर्ज्ञानाचारः। (भ, मा. लक्षणे व्यजनोजितादिना पठन पाठनं वा चिदा. विजयो. व मूला. ४१६)। ४. संशय-विपर्यासाननन्दैकस्वस्वरूपपरिज्ञाने वा ज्ञानविनयः। (कातिके. ध्यवसायरहितत्वेन स्वसंवेदनज्ञानरूपेण ग्राहकबुद्धिः टी. ४५७)।
सम्यग्ज्ञानम्, तत्राचरणं परिणमनं ज्ञानाचारः । २ मोक्ष के निमित्त अतिशय सम्मान के साथ ज्ञान (परमा. वृ. १-७)। ५. ज्ञानाचार:-श्रुतज्ञानको ग्रहण करना, उसका अभ्यास करना और बिषय: कालाध्ययन-विनयाध्ययनादिरूपो व्यवहारोअभ्यस्त विषय का स्मरण रखना; इत्यादि सब ऽष्टधा । (समवा. अभय. वृ. १३६, पृ. १००)। ज्ञानविनय कहलाता है। ६ काल, विनय, बहुमान ६. पञ्चविधज्ञाननिमित्त शास्त्राध्ययादिक्रिया और उपधान आदि रूप पाठ प्रकार के ज्ञानाचार ज्ञानाचारः । (मूला. वृ. ५-२)। का नाम ज्ञानविनय है।
१,२ काल. विनय, उपधान, बहुमान, अनिलव, ज्ञानविराधना-ज्ञानस्य विराधना ज्ञानविराधना व्यञ्जन, अर्थ और तदुभय (दोनों); इन पाठ -ज्ञानप्रत्यनीकता निह्नवादिरूपा। (समवा. अभय. ज्ञानाङ्गों के साथ ज्ञान का अभ्यास करना, इसका वृ. ३, पृ. ७)।
नाम ज्ञानाचार है। ३ वस्तु के यथार्थ स्वरूप के -ज्ञान का अपलाप करना एवं गुरु ग्रहण करने वाले ज्ञान में जो परिणति होती है, आदि के नाम को छिपाना इत्यादिरूप-ज्ञान के इसे ज्ञानाचार कहा जाता है। प्रतिकल पाचरण करने का नाम ज्ञानविराधना है। ज्ञानातिचार-१. अक्षर-पदादीनां न्यूनताकरणम, ज्ञानसमय-१. तेषाम् (पञ्चानामस्तिकाया- अतिवृद्धिकरणम्, विपरीतपौर्वापर्यरचना, विपरीतानाम् ) एव मिथ्यादर्शनोदयोच्छेदे सति सम्यगवायः । थनिरूपणा, ग्रन्थार्थयोर्वपरीत्यम; अमी ज्ञानातिपरिच्छेदो ज्ञानसमयो ज्ञानागम इति यावत् । (पंचा. चारः । (भ. प्रा. विजयो. १६) । २. ज्ञानस्य का. अमृत.व.३) । २. तेषामेव पचानां मिथ्या- [अतिचारा:] द्रव्यादिशुद्धि विनाध्ययनम, वर्ण-पदात्वोदयाभावे सति संशय-विमोह-विभ्रमरहितत्वेन दीनां न्यूनाधिकत्वकरणम, विपरीतपौर्वापर्यरचना. सम्यगवायो बोधो निर्णयो निश्चयो ज्ञानसमयोऽर्थ- विपरीतार्थनिरूपणम् ग्रन्थार्थयोर्वपरीत्यम; सग्देहपरिच्छित्तिर्भावश्रतरूपो भावागम इति यावत् । सन्देहविपर्यासानध्यवसाया वा। (भ, प्रा. मला. (पंचा. का. जय. वृ. ३)। १ मिथ्यात्व के उदय का प्रभाव हो जाने पर पांचों ग्रन्थ के अक्षर और पद प्रादि में कभी करना, अतिअस्तिकायों का जो सम्यक्-संशय, विमोह और शय वृद्धि करना, पूर्वापरविरोधी विपरीत रचना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org