________________
ज्ञानबाल] ४७४, जन-लक्षणावली
[ज्ञानविनय णाणि अण्ण हाणुववत्तिएक्कलक्खणहे उसरूवं च परू- ज्ञानविनय-१. काले विणए उवधाणे बहुमाणे वेदि । (जयध. १, प. १४१)। ४. एकोनकोटि- तहेवणिण्हवणे । वंजण प्रत्थ त भए विणो णाणम्मि पदम् अष्टज्ञानप्रकाराणां य[त] दुदयहेतूनां तदाधा- अट्ठविहो ॥ (भ. प्रा. ११३; मूला. ५-१७०)। राणां च प्ररूपकं ज्ञान प्रवादम् EEEEEER I (श्रुत- २. सबहुमानं मोक्षार्थ ज्ञान ग्रहणाभ्यास-स्मरणादिभ. टी. ११, पृ. ९७)। ५. ज्ञानप्रवादं पञ्चमम, निविनय:। (स. सि. ६-२३; त. वा. ६, २३, तस्मिन् मतिज्ञानादिपञ्चकस्य भेदप्ररूपणा यस्मात २; त. श्लो. ९-२३)। ३. तत्थ णाणविणो कृता तस्मात् ज्ञानप्रवादम् । (समवा. अभय. व. सू. पंचविधो-अभिणिबोहियणाणविणो सुतणाणवि१४७, पृ. १२१)। ६. ज्ञानानां प्रवादः प्ररूपणम् णमो प्रोहिणाणविणो मणपज्जवणाणविणो केवअस्मिन्निति ज्ञानप्रवादं पञ्चमं पूर्वम् । तत् मति- लणाणविणग्रो त्ति, से णाणविणो कहं भवइ? श्रुतावधि-मनःपर्यय-केवलानि पञ्चज्ञानानि कूमति- तं जहा-जस्स एतेसु णाणेसु पंचसुवि भत्ती बहकुश्रुत-विभंगाख्यानि त्रीण्यज्ञानानि; स्वरूप-संख्या- माणो वा, जे वा एतेहिं नाणेहिं पंचहिं भावा दिट्टा विषय-फलान्याश्रित्य तेषां प्रामाण्याप्रामाण्यविभाग दीसंति दीसिस्संति वा तेसि सद्दहणत्तं एस णाणविच वर्णयति । (गो. जी. म. प्र. व जी. प्र. टी. णमो। (दशवं. चू. १, पृ. २६)। ४. अनल सेन ३६६)। ७. अष्टज्ञान-यदुत्पत्तिकारण-तदाघारपुरुष- शुद्धमनसा देश-कालादिविशुद्धिविधानविचक्षणेन सबप्ररूपकं एकोनकोटिप्रमाणं ज्ञानप्रवादपूर्वम् । (त. हुमानो (चा. सा.-सबहुमानेन) यथाशक्ति निषे. वृत्ति श्रुत. १-२०)।
व्यमाणो मोक्षार्थ ज्ञानग्रहणाभ्यास-स्मरणादिर्ज्ञान१ जिस पूर्वश्रत में उत्पत्ति, विषय, प्रायतन, विनयो वेदितव्यः । (त. वा. ६, २३, २; चा. सा. ज्ञानी जन, अज्ञानी जन और इन्द्रियों की प्रधानता से पृ. ६५)। ५. णाणविणो णाम अभिक्खणभिपांचों ज्ञानों के विभाग का विचार किया गया है क्खणं णाणोवजोगजुत्तदा बहुसुभत्ती पवयणभत्ती वह ज्ञानप्रवादपूर्व कहलाता है। ५ मतिज्ञानादि च । (धव. पु. ८, पृ. ८०)। ६. तत्र ज्ञान विनयः पांच प्रकार के ज्ञानों को प्ररूपणा करने के कारण काल-विनय-बहुमानोपधानादिः। (त. भा. सिद्ध. पांचव पूर्व ज्ञानप्रवाद के नाम से प्रसिद्ध हा है। व.६-२३); अस्मिन् सति ज्ञानादिपञ्चके भक्तिज्ञानबाल-वस्तुयाथात्म्यग्राहिज्ञानन्यूना ज्ञानबा- बहमानो ज्ञानस्वरूपश्रद्धानं तद्विषयं श्रद्धानं च ज्ञानलाः । (भ. प्रा. विजयो. २५; भावप्रा. टी. ३२)। विनयः । (त. भा. सिद्ध. वृ. ९-२३) ७. ज्ञानवस्तु के यथार्थ स्वरूप के ग्राहक ज्ञान से रहित स्य ग्रहणाभ्यास-स्मरणादीनि कुर्वतः । बहुमानादिभि: जीवों को ज्ञानबाल कहते हैं।
सार्द्ध ज्ञानस्य विनयो भवेत् ।। (त. सा. ७-३२)। ज्ञानबोधि-बोधन बोधि: जिनधर्मलाभ:, ज्ञान- ८. प्रागमाध्ययनं कार्य कृतकालादिशुद्धिना । विनबोधि:-ज्ञानावरणक्षयोपशमसम्भूता ज्ञानप्राप्तिः। यारूढचित्तेन बहमान विधायिना । (अमित. श्रा. (स्थाना. २, ४,१०४, पृ. ६१)।
१३-१०)। ६. णाणे णाणुवयरणे य णाणवंतम्मि तह ज्ञानावरणकर्म के क्षयोपशम से उत्पन्न हुए ज्ञान की य भत्तीए । जं पडियरण कीरइ णिच्चं तं णाणप्राप्ति को ज्ञानबोधि कहते हैं।
विणो हु ।। (वसु. श्रा. ३२२)। १०. द्रव्यादिज्ञानमूढ-ज्ञानमूढा उदितज्ञानावरणा: । (स्थाना. शोधनं वस्तु प्रमाणावग्रहादिकम् । बहुमानः श्रुतज्ञेषु अभय. वृ. २, ४, १०४, पृ. ६१)।।
श्रुतज्ञाऽऽसादनोज्झनम् ॥ वयःशील-श्रुतेनाधिकाज्ञानावरणकर्म के उदययुक्त प्राणियों को ज्ञानमढ़ ___युपाध्यायकीर्तनम् । चाऽनि हवेन ये नायं ज्ञानावरणकहा जाता है।
कारणम् । स्वराक्षर-पद-ग्रन्थाहीनाध्ययनादिकज्ञानमोह-ज्ञानं मोहयति पाच्छादयतीति ज्ञान- म्। स्याज्ज्ञानविनयः सम्यग्ज्ञान-स्वर्मोक्षकारणम् ।। मोहो ज्ञानावरणोदयः। (स्थाना. अभय वृ. २, ४, (प्राचा. सा. ६, ७२-७४) । ११. तत्र सबहुमान १०४, पृ. ६१)।
ज्ञानग्रहणाभ्यास-स्मरणादि ज्ञानविनयः। (योगशा. जो ज्ञान को मोहित-विपरीत-करता है उसे स्वो. विव. ४-६०)। १२. शुद्धव्यञ्जन वाच्यतदज्ञानमोह कहते हैं।
द्वयतया गूर्वादिनामाख्यया योग्यावग्रहधारन समये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org