________________
ज्ञाननय] ४७३, जैन-लक्षणावली
[ज्ञानप्रवाद ना। ज्ञानसाधनदानं च ज्ञानदानमितीरितम् ।। (त्रि. किन्तु केवलज्ञानमरण और मनःपर्ययज्ञानमरण मनुश. पु. च. १, १, १५४) ।
ध्यक्षेत्र के भीतर ही होता है। धर्म से अनभिज्ञ जीवों के लिए सूत्र व अर्थ के उपदेश ज्ञानपरीषहजय-देखो अज्ञानपरीषहजय। ज्ञानं
आदि तथा ज्ञान के साधनभूत शास्त्रादि के देने को तु श्रुताख्यं चतुर्दशपूर्वाण्येकादशाङ्गानि, समस्तश्रुतज्ञानदान कहते हैं।
घरो ऽहमिति गर्वमुद्वहते, तत्रागर्वकरणात् ज्ञानज्ञाननय-१. णायंमि गिण्हियव्वे अगिहियव्वम्मि परीषहजयः। ज्ञानप्रतिपक्षणाप्यज्ञानेनागमशून्यतया चेव प्रत्थंमि । जइयब्वमेव इह जो उवएसो सो परीषहो भवति, ज्ञानावरणक्षयोपशमोदयविजृम्भिनो नाम । (दशवै. नि. १४६)। २.xxxय तमेतदिति स्वकृतकर्मफलपरिभोगादपैति तपोऽनुउपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञान- ष्ठानेन चेत्येवमालोचयतो ज्ञानपरीषहजयो भवति । नय इत्यर्थः । (दशव. नि. हरि. वृ. १४६, पृ.८० (त. भा. सिद्ध. वृ. ६-६)। व २८५) । ३. xxx य उपदेशो ज्ञानप्राधान्य ज्ञान से तात्पर्य चौदह पूर्व और ग्यारह अंगरूप ख्यापन परः स नयो नाम, ज्ञाननय इत्यर्थः। (विशे- श्रुतज्ञान का है। इस ज्ञान के प्राश्रय से 'मैं समस्त
को. व. ४३३६, पृ. ९७६% प्राव. नि. श्रतज्ञान का धारक हैं' इस प्रकार का अभिमान मलय.व. १०६६, पृ. ५८७)। ४. ज्ञानमेव प्रधान- होना सम्भव है, उसे न करना यह ज्ञानपरीषहमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम्, इत्येव- जय है। मुक्तेन न्यायेन य उपदेशो ज्ञानप्राधान्यख्यापनपरः ज्ञानपुलाक-१. स्खलितादिभिनिपुलाकः । (त. स नयो नाम, ज्ञाननय इत्यर्थः। (अनुयो. हरि. भा. सिद्ध. वृ. ६-४६)। २. स्खलित-मिलितादिभिवृ. पृ. १२७)।
रतिचारानमाश्रित्यात्मानमसारं कुर्वन् ज्ञानपुलाकः । ४'ज्ञान ही इस लोक और परलोक में सुख का प्रधान (प्रव. सारो. व. ७२३, पृ. २१०)। कारण है' इस न्याय के अनुसार ज्ञान के माहा- २ स्खलित (विस्मरण) और मिलित आदि अतित्म्य की प्रधानता के प्रगट करने वाले उपदेश को चारों के द्वारा ज्ञान का प्राश्रय लेकर अपने को ज्ञाननय कहते हैं।
निस्सार-चारित्रहीन- करने वाला साधु ज्ञानज्ञानपण्डित-१. मत्यादिपञ्चप्रकारसम्यग्ज्ञानेषु पुलाक कहलाता है ।। परिणतः ज्ञानपण्डितः। (भ. प्रा. विजयो. २५ ज्ञानप्रवाद-१. पञ्चानामपि ज्ञानानां प्रादुर्भाव२. पञ्चविधज्ञानपरिणतो ज्ञानपण्डितः। (भावप्रा. विषयायतनानां ज्ञानिनाम् अज्ञानिनामिन्द्रियाणां च टी. ३२)।
प्राधान्येन यत्र विभागो विभावित: तज्ज्ञानप्रवादम् । १मति प्रादि पांच प्रकार के सम्यग्ज्ञान में से (त. वा. १, २०, १२)। २. णाणपवादं णाम पूवं यथासम्भव सम्यग्ज्ञान से परिणत जीव को ज्ञान- वारसण्हं वत्थूणं १२ विसदचालोसपाहुडाणं २४० पण्डित कहते हैं।
एगणकोडिपदेहिं पंचणाणाणि तिणि अण्णाणाणि ज्ञानपण्डितमरण-१. ज्ञानपण्डितमरणानि च तेषु वण्णेदि । दव्वट्ठिय-पज्जवट्ठियणयं पडच्च प्रणादि(नरके भवनेषु विमानेषु ज्योतिष्केषु वान-व्यन्तरेषु अणिहण-क्षणादिसणिण सादिणिहण-सादिसणिहद्वीपसमुद्रेषु) एव। मनुष्यलोके एव केवल-मनःपर्यय- णाणि वण्णेदि, णाणं णाणसरूवं च वण्णेदि । ज्ञानपण्डितमरणं भवति । (भ. प्रा. विजयो. २५)। (धव. पु. १, पृ. ११६); पञ्चानामपि ज्ञा२. नरके भवनेषु विमानेषु ज्योतिष्केषु वान-व्यन्तरेषु नानां प्रादुर्भावविषयायतनानां ज्ञानिनामज्ञानिनाद्वीपसमुद्रेषु च ज्ञानपण्डितमरणम् । मनःपर्ययमरणं मिन्द्रियाणां च प्राधान्येन यत्र विभागोऽनाद्यनिघनामनुष्यलोक एव मरणम् । (भावप्रा. टी. ३२)। नादिसनिधन-साद्यनिधन - सादिसनिधनादिविशेषवि१ज्ञानपण्डित के मरण को ज्ञानपण्डितमरण कहते भावितस्तज्ज्ञानप्रबादम्। (धव. पु. ९, पृ. २०१६)। हैं। यह मरण विमानवासी देवों, नारक, भवन- ३. णाणप्पवादो मदि-सुद-प्रोहि-मणपज्जव केवलवासी, वानव्यन्तर और द्वीप-समद्रों में ही होता है। णाणाणि वण्णेदि। पच्चक्खाणुमाणादिसयलपमा
ल.६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org