________________
ज्ञान]
४ - २ ) । २८. ज्ञातिर्ज्ञानम्, XX X ज्ञायते परिच्छिद्यते वस्त्वनेनास्मादस्मिन्वेति वा ज्ञानम् जानाति स्वविषयं परिच्छिनत्तीति वा ज्ञानम्, ज्ञानावरणकर्मक्षयोपशम-क्षयजन्यो जीवस्वतत्त्वभूतो बोध इत्वर्थः । ( अनुयो. मल. हेम. वृ. १, पृ. २) । २६. ज्ञानं शास्त्राव बोध: । (योगशा. स्वो विव. ३ – १६ ) ; ज्ञानं हेयोपादेयवस्तुविनिश्चयः । (योगशा. स्वो. विव. ६ - ५४) । ३०. ज्ञायते परिच्छिद्यते वस्त्वनेनेति ज्ञानम् - सामान्य विशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध: । ( प्रव. सारो वृ. १२४६, पृ. ३५६) । ३१. विशेषविषयं ज्ञानम् । ( श्राव. नि. मलय. व. ६७७ ) ; ज्ञायते यथावस्थितं वस्त्वनेनेति ज्ञानम् । (प्राव. नि. मलय. १०७२ ) ; विशिष्टग्रहणं ज्ञानम् । ( श्राव. नि. मलय. १०६०) । ३२. ज्ञायतेऽनेनेति ज्ञानम् - सामान्य विशेषात्मके वस्तुनि विशेषग्रहणात्मकोऽवबोधः । ( षडशी. मलय. बु. १२, पू. १८ ) । ३३. ज्ञायतेऽर्थो विशेषः पतयाऽनेनेति ज्ञानम् । ( धर्मसं. मलय. वृ. ६०७ ), सवि शेषं पुनः सामान्याकारमुत्सृज्य विशेषरूपतया पुनस्तेषामेव घटादिविशेषाणां ग्रहो ज्ञानम् । ( धर्मसं. मलय. वृ. १३६४) । ३४. ज्ञायते वस्तु परिच्छिद्यतेऽनेनेति ज्ञानम् । ( व्यव. मलय. वृ. ३) । ३५. सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधो ज्ञानम् । ( कर्मस्त. गो. वृ. पृ. १० ) । ३६. साकारं च विशेषगोचरमिति ज्ञानं XXX। ( प्रतिष्ठासा. २-६० ) । ३७. ज्ञानं स्वार्थ निर्णयः । (भ. श्री. मूला. १-२ ) । ३८. यदा तु प्रात्मनः सकाशात् प्रात्मानं जानाति तदा ज्ञानं भष्यते । (श्रारा. सा. टी. ९) । ३६. साकारं ज्ञानम्, XX X वस्तुनो विशेषपरिज्ञानं ज्ञानम् । (त. वृत्ति श्रुत. २ - ९)। ४०. स्वाऽपूर्वार्थद्वयोरेव ग्राहकं ज्ञानमनेकशः । (पंचाध्या. २-३६७) । ४१. जेण जाणामि अप्पाणं, आवी वा जत्ति वा रहे । अज्जयारि अणज्जं वा तं गाणं श्रयलं ध्रुवं ।। (ऋषिभा. ४ - ५ ) । १ जो जानता है वह ज्ञान कहलाता है । ३ तीनों erefore बहुत भेदयुक्त द्रव्य, गुण और पर्यायों को जो प्रत्यक्ष व परोक्षरूप से जानता है उसका नाम ज्ञान है । ७ जो सामान्य को गौण कर विशेष की प्रधानता से वस्तु को ग्रहण करता है उसे ज्ञान कहा जाता है ।
४७२, जैन - लक्षणावली
Jain Education International
[ज्ञानदान
ज्ञानकुशील - १. नाणे नाणायारं जो उ विराहेइ कालमाईयं । ( प्रव. सारो. ११० ) । २. ज्ञानाचारं कालादिकं यो विराधयति स ज्ञाने ज्ञानविषये कुशील इति शेषः । इदमुक्तं भवति - काले विजये बहुमाणे उवहाणे तह अनिण्हवणे । वंजण-प्रत्थतदुभये श्रदृदिहो नाणमायारो || १ || इत्य मुमष्टविघं ज्ञानाचारं यो विराधयति न सम्यगनुतिष्ठति स ज्ञानकुशीलः । (श्राव. हरि. वृ. मल. हे. टि. पृ. ८२ ) । ३. यो ज्ञानाचारं कालादिकं 'काले विणये' इत्यादिरूपं विराधयति स ज्ञाने ज्ञानकुशील उच्यते । ( व्यव. भा. मलय. वृ. १, पृ. ११७) । १ जो काल-विनयादिरूप प्राठ प्रकार के ज्ञानाचार की विराधना करता है वह ज्ञानकुशील कहलाता है।
ज्ञानचेतना - १ x x x णाणमध एक्को । चेदयदि X XX XX X पाणित्तमदिक्कता गाणं विदति ते जीवा ।। (पंचा. का. ३८-३९ ) । २. अन्यतरे तु प्रक्षालितसकल मोहक लङ्केन समुच्छि - न्नकृत्स्नज्ञानावरणतयाऽत्यन्तमुन्मुद्रितसमस्तानुभावेन
चेतकस्वभावेन समस्तवीर्यान्तरायक्षयासादितानन्तवीर्या श्रपि निर्जीणं कर्मफलत्वादत्यन्तकृतकृत्यत्वाच्च स्वतो व्यतिरिक्तं स्वाभाविक सुख ज्ञानमेव चेतयन्ते इति । (पंचा. का. अमृत. वृ. ३८); केवलज्ञानिनो ज्ञानं चेतयन्ते । (पंचा. का. प्रमृत. वृ. ३९) । ३. एकौ जीवराशिस्तेनैव चेतकभावेन विशुद्धशुद्धात्मानुभूतिभावनाविनाशितकर्म मलकलङ्केन केवलज्ञानमनुभवति । (पंचा. का. जय. वृ. ३८); विशिष्टशुद्धात्मानुभूतिभावनासमुत्पन्नपरमानन्दैक सुखा मृतसमरसीभावबेलन दशविधप्राणत्वमतिक्रान्ता सिद्धजीवास्ते केवलज्ञानं विन्दति । (पंचा. का. जय. व. ३६) । ४. एकवा चेतना शुद्धा शुद्धस्यैकविधत्वतः । शुद्धाशुद्धोपलब्धित्वाज्ज्ञानत्वाज्ज्ञानचेतना । (पंचाघ्या. २ - १६४) ।
१ प्राणों से रहित होकर केवल एक मात्र ज्ञान का ही जो अनुभव किया जाता है उसे ज्ञानचेतना कहते
| ३ मोहनीय, ज्ञानावरण और अन्तराय के क्षीण हो जाने पर कृतकृत्य होकर चेतक स्वभाव से अपने से प्राभन्न स्वाभाविक ज्ञान - केवलज्ञान - का धनुभव करना, यह ज्ञानचेतना का लक्षण है । ज्ञानदान - दानं धर्मानभिज्ञेभ्यो वाचना- देशनादि
For Private & Personal Use Only
www.jainelibrary.org