________________
ज्ञान]
सन्देह के नष्ट करने की विधि और वहुत प्रकार की कथोपकथानों की प्ररूपणा की जाती है उसका नाम ज्ञातृधर्मकथांग है ।
।
५. जं जह थक्कउ
अप्प
कर उ
ज्ञान - १. जं जाणइ. तं णाणं x x x । (मोक्षप्रा. ३७) । २. x x x विसे सिय णाण । ( सम्मति. २- १ ) । ३. जाणइ तिकालसहिए दव्वगुण- पज्जए बहु-भेत् । पच्चवखं च परोक्खं प्रणेण णाण त्ति ण विनि । (प्रा. पंचसं. १-११७; गो. जी. २६६ ) । ४. अन्यूनमनतिरिक्तं याथातथ्यं विनाच विपरीतात् । निःसन्देहं वेद यदाहुस्तज्ज्ञानमामिनः । ( रत्नक. ४२ ) दव्वु जिय तं तह जाणइ जो जि । भावडउ णाणु मुणिज्जइ सो जि ।। (परमात्र. २ - २९ ) । ६. पदार्थावबोधो ज्ञानम् । (त. वा. ६, पृ. १); तत्त्वार्थावबोधो ज्ञानम् । (त. वा. ६, ७, ११) । ७. तथा प्रधान विशेषमुपसर्जनीकृतसामान्यं च ज्ञानम् । ( ललितवि. पृ. ६३ ) । ८. ज्ञानावरणक्षय-क्षयोपशमसमुत्थः तत्त्वावबोधो जानम् । ( त. भा. हरि. वृ. १- १ ) ; विशेषावबोधो ज्ञानम् । ( त. भा. हरि. वू. २-६ )। ६. सविशेषं पुण णाणं XXX ॥ ( धर्मसं. हरि. १३६४) । १०. तत्त्वसंवेदनं चैव ज्ञानमाहुर्महर्षयः ॥ ( ज्ञानाष्टक ६ - १ ) । ११. भूतार्थप्रकाशकं ज्ञानम् । ( धव. पु. १, पृ. १४२ ) ; सद्भावविनिश्चयोपलम्भकं ज्ञानम् । X X X तत्त्वार्थोपलम्भकं ज्ञानम् । (घव. पु. १, पृ. १४३ ) ; सामान्यविशेषात्मकबाह्यार्थग्रहणं ज्ञानम् । (घव. पु. १, पृ. १४७ ) ; प्रकाशो ज्ञानम् । ( धव. पु. १, पृ. १४६ ) ; यथार्थ - श्रद्धानुविद्वावगमो ज्ञानम् । ( धव. पु. १, पृ. ३६३); यथायथं प्रतिभासितार्थं प्रत्ययानुविद्धावगमो ज्ञानम् । ( धव. पु. १, पु. ३६४ ) ; स्वस्माद् भिन्नवस्तुपरिच्छेदनं ज्ञानम् । ( धव. पु. १, पृ. ३८३ ) ; जानाति परिच्छिनत्ति जीवादिपदार्थानिति ज्ञानम् । (घव. पु. ६, पृ. १४२ ); बाह्यार्थपरिच्छेदिका जीवशक्तिर्ज्ञानम् । (घव. पु. १३, पृ. २०६) । १२. आकारवच्च विज्ञानम् । ( त. भा. सिद्ध. वृ. २-६ ) ; ज्ञानं हिताहितप्राप्ति परिहारविषयो बोधः । ( त. भा. सिद्ध. वृ. ७-६ ) । १३. श्रात्मनो विषयाकारपरिणतिर्ज्ञानं तदावरणक्षयोपशमजनितम् । (भ. प्रा. विजयो. ४ ) ; प्रपेतमिथ्यात्वक लंकस्यात्मनो वस्तु
Jain Education International
४७१, जैन - लक्षणावली
[ज्ञान
तत्वपरिज्ञानं ज्ञानम् । (भ. प्रा. विजयो १६ ) ; तद्- ( वस्तु-) याथात्म्यावगमो ज्ञानम् (भ. मा. विजयो. १५८ ) । १४. तज्ज्ञानं यत्र नाज्ञानम् ××× (श्रात्मानु. ४६; उपासका २६१; जम्बू. च. ४ - १५ ) 1 १५. साकारं हि भवेज्ज्ञानम् x x x । (त. सा. २ - १० ) ; साकारमिष्यते ज्ञानम् XX X 11 (त. सा. २ - ११ ) ; तत्त्वार्थस्यावबोधो हि ज्ञानं XX X I (त. सा. २ - ८३ ) । १६. विशेषग्राहि ज्ञानम् । (पंचा. का. अमृत. वृ. ४० ) । १७. मोह- सन्देहविभ्रान्तिवजितं ज्ञानमुच्यते । ( उपासका ५ ) । १८. समाधीन्द्रियद्वारेण विप्रकृष्ट सन्निकृष्टावबोधो ज्ञानम् । ( नीतिवा. ६ - ६ ) । १६ गुण पर्यंयवद् द्रव्यं प्रोव्योत्पाद व्ययात्मकम् । तत्त्वतो ज्ञायते येन तज्ज्ञानं कथ्यते जिनैः । (पंचर्स. श्रमित. २१३ ) । २०. त्रिकालगांचरानन्तगुणपर्यायसंयुताः । यत्र भावा: स्फुरन्त्युच्चैस्तज्ज्ञानं ज्ञानिनां मतम् ॥ (ज्ञाना. ७- १)। २१- यद् द्रव्यं यथास्थितं सत्तालक्षगमुत्पाटव्यय ध्रौव्यलक्षणं वा गुण-पर्यायलक्षणं वा सप्तभङ्ग्यात्मक वा तत्तथा जानाति य आत्मसम्बन्धी स्वपरपरिच्छेदको भाव: 'परिणामस्तत् संज्ञानं भवति । अयमत्र भावार्थ:- व्यवहारेण सविकल्पावस्थायां तत्त्वविचारकाले स्व-परपरिच्छेदकं ज्ञानं भण्यते । निश्चयनयेन पुनर्वीतरागनिर्विकल्पसमाघिकाले बहिरुपयोगी यद्यप्यनीहितस्तथापी हापूर्वक विकल्पाभावाद् गोणतत्त्वमिति कृत्वा स्वसंवेदनमेव ज्ञानमुच्यते । (परमा. व. २-२६, पू. १६४-६५) । २२. तत्त्वप्रकाशकं ज्ञानम् × × × । ( चन्द्र च १८ - १२४) । २३. ज्ञानं तत्त्वप्रकाशनम् । (मूला. वृ. ५-२) । २४. ज्ञानं विशेषावबोध: । ( श्रपपा. अभय. व. १०, पू. १५) । २५. ज्ञायन्ते परिच्छिद्यन्तेऽर्था श्रनेनास्मिन्नस्माद्वेति ज्ञानम्, ज्ञान-दर्शनावरणयोः क्षयः क्षयोपशमो वा, ज्ञातिर्वा ज्ञानम् - आवरणद्वयक्षादाविर्भूत आत्मपर्ययविशेषः सामान्य-विशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः सामान्यांशग्राहकश्च ज्ञानपञ्चकाज्ञानत्रयदर्शनचतुष्टय रूपः । ( स्थाना. अभय वृ. ४३, पृ. २१); ज्ञानं हि द्रव्य - पर्यायविषयो बोध: । ( स्थाना. श्रभय. वृ. ३, १८७ ) । २६. ज्ञानं पुनः हेयोपादेयवस्तुविभागनिश्चयः । (ध. वि. मु. वृ. १-४६ ) । २७. ज्ञानं स्यान्नूतनात्मार्थ व्यवसायनिराकृतिः । (प्राचा. स.
For Private & Personal Use Only
www.jainelibrary.org