________________
ज्ञातभाव]
४७०, जैन-लक्षणावली
ज्ञातृधमकथा.
द्रव्यसूत्र अण्डज, बोण्डज, कीटज, बालज और परिमाणा तीर्थकराणा गणघराणां च कथोपकथावल्कज के भेद से पांच प्रकार का है।
प्रतिपादिका ज्ञातृकथा । (श्रुतभ. टी. ७, पृ. १७३)। ज्ञातभाव-१. अयं प्राणी हन्तव्य इति ज्ञात्वा २. तीर्थकर-गणघरकथाकथिका पटपंचागत्सहस्राप्रवृत्तितिम् । (स. सि. ६-६)। २. ज्ञातमात्रं घिकपंचलक्षपदप्रमाणा ज्ञातृकथा । (त. वत्ति श्रुत. ज्ञात्वा वा प्रवृत्ततिम् । 'हिनस्मि' इत्यसति परि- १-२०)। णामे प्राणव्यपरोपणे ज्ञातमात्र मया व्यापादित इति १जो अग तीर्थकर और गणधरों की कथा उपायानों ज्ञातम्, अथवा 'अय प्राणी हन्तव्यः' इति ज्ञात्वा का निरूपण करता है उसे ज्ञातकथा कहा जाता है। प्रवृत्तेः ज्ञातमित्युच्यते । (त. वा. ६, ६, ३)। उसके पदों का प्रमाण पांच लाख पचास हजार है। ३. ज्ञातस्य भावो ज्ञातभावः । ज्ञातमस्यास्तीति अर्शा- ज्ञातधर्मकथा-१. ज्ञातृधर्मकथायां पाख्यानोदिपाठादेव ज्ञात आत्मा, ज्ञानादुपयुक्तस्य तस्य यो पाख्यानानां बहुप्रकाराणां कथनम् । (त. वा. १, भावः परिणाम: स ज्ञातभावः-अभिसन्धाय प्राणा- २०, १२)। २. णायधम्मकहाणाम अग पचलक्खतिपातादौ प्रवृत्तिः। (त. भा. सिद्ध. वृ.६-७)। छप्पण्णसहस्सपदेहिं ५५६००० सुत्तपोरिसीसु तित्थ४. हनिष्यामि एतं पुमांसमिति ज्ञात्वा प्रवर्तनं यराणं घम्मदेसणं गणहरदेवस्स जादसंसयस्स सदेहज्ञातम् । (त. वृत्ति श्रुत. ६-६)।
छिदणविहाणं बहुविहकहानो उवकहाम्रो च वण्णे१ इस प्राणी को मारना है, इस प्रकार जानकर दि । (धव. पु. १, पृ. १०१-२); ज्ञातृधर्मकथा. जो प्रवृत्ति होती है, इसका नाम ज्ञात है। ३ ज्ञात यां सपंचलक्षषट्पंचाशत्सहस्रपदायां ५५६००० सूत्रशब्द से प्रात्मा अभिप्रेत है, ज्ञान से उपयोगयुक्त पौरुषीषु भगवतस्तीर्थकरस्य ताल्वोष्टपुटविचलनप्रात्मा के परिणाम को ज्ञातभाव कहते हैं। तात्पर्य मन्तरेण सकलभाषास्वरूपदिव्यध्वनिधर्मकथनविधानं यह है कि अभिप्रायपूर्वक जो हिंसा आदि में प्रवृत्ति जातसंशयस्य गणधरदेवस्य संशयच्छेदनविधानमाहोती है उसे ज्ञातभाव समझना चाहिए।
ख्यानोपाख्यानानां च बहुप्रकाराणां स्वरूप कथ्यते । ज्ञाताधर्मकथा-देखो ज्ञातृधर्मकथांग । १. से कि (धव. पु. ६, पृ. २००)। ३. नाथः त्रिलोकेध्वरातं नायाधम्मकहामो? नायाधम्मकहासु णं नायाणं णां स्वामी तीर्थक र परमभट्टारकः, तस्य धर्मकथा नगराई उज्जाणाई चेइमाइ वणसंडाहं समोसरणाइं जीवादिवस्तुस्वभावकथनम्, घातिकर्मक्षयानन्तरकेरायाणो अम्मापियरो धम्मायरिया धम्मकहानो x वलज्ञानसहोत्पन्नतीर्थकरत्वपुण्यातिशयविजम्भितम. xx अंतकिरिश्रानो अपाघविज्जति । xx हिम्नः तीर्थंकरस्य पूर्वाह्न-मध्याह्नापराह्रार्घ रात्रंषु ४।(नन्दी. स. ५०, पृ. २३०)। २. ज्ञातानि षट्पट्धटिकाकालपमन्तं द्वादशगणसभामध्ये स्वभाउदाहरणानि, तत्प्रधाना धर्मकथाः ज्ञाताधर्मकथाः। वतो दिव्यध्वनिरुद्गच्छति, अन्यकालेऽपि गणधर(नन्दी. हरि. वृ.पृ. १०३)। ३. ज्ञाता दृष्टान्ता- शक्र-चक्रधरप्रश्नानन्तरं चोद्भवति, एवं समुद्भूतो स्तानपादाय धर्मो यत्र कथ्यते ता: ज्ञाताधर्मकथाः। दिव्यध्वनिः समस्तासन्नश्रोतृगणानुत्तमक्षमादिलक्षणं (त. भा. सिद्ध. व. १-२०)। ४. ज्ञातानि उदा- रत्नत्रयात्मक वा धर्म कथयति । अथवा ज्ञातुर्गणहरणानि, तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा xx घरदेवस्य जिज्ञासमानस्य प्रश्नानुसारेण तदत्तरx अथवा प्रथमश्रुतस्कन्धो ज्ञाताभिधायकत्वात् वाक्यरूपा घर्मकथा तत्पृष्टास्तित्व-नास्तित्वादिज्ञातानि, द्वितीयस्तु तथैव धर्मकथाः, ततश्च ज्ञातानि स्वरूपकथनम् । अथवा ज्ञातृणां तार्थकर-गणधरच धर्मकथाश्च ज्ञाताथर्मकथाः। (समवा. अभय. चक्रवर्यादीनां धर्मानुबन्धिकथोपकथाकथनं नाथधर्म. १४१, पृ. १०८)।
कथा ज्ञातृधर्मकथा नाम वा षष्ठमलम। (गो. जी. १ जिस अंगभुत में उदाहरणभूत पुरुषों के नगर, म.प्र. व जी. प्र. टी. ३५६)। उद्यान एवं चैत्य यादि का कथन किया जाता है २ जिस अंगश्रुत में पांच लाख छप्पन हजार उसे ज्ञाताधर्मकथा कहते हैं। इसमें उदाहरणों की (५५६०००) पदों के द्वारा सूत्रपौरुषियोंप्रधानता से धर्म क. कथन किया जाता है। सिद्धान्तोक्त स्वाध्यायकाल-में तीर्थंकरों ज्ञातृकथा-१ षट्पंचाशत्सहस्राधिकपंचलक्षषद- को धर्मदेशना, सन्देहयुक्त गणधरवेव के
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org