________________
जन्तुवध ]
जन्तुवध – जन्तुवधः आत्मनोऽन्येन वा पुरतो जीववधो यदि क्रियते ( तदा जन्तुवधनामान्तरायः ) । (मूला. वृ. ६-७७)।
४५६, जैन-लक्षणावली
प्रहार करते समय यदि अपने सामने अपने या दूसरे के द्वारा प्राणी का घात किया जाता है तो वह जीववध नाम का प्रन्तराय होता है ।
जन्म – १. प्राणग्रहणं जन्म । ( भ. आ. २५) । २. केवलेन शुभकर्मणा केवलेनाशुभकर्मणा मायया शुभाशुभमिश्रेण देव-नारक- तिर्यङ मनुष्य पर्यायेषूत्पत्तिजन्म | (नि. सा. वृ. ६) । ३. जन्म च कर्मवशाच्चतुर्गतिषूत्पत्तिः । ( रत्नक. टी. ६) ।
२ केवल शुभ कर्म, केवल अशुभ कर्म, माया प्रौर शुभाशुभ मिश्र कर्म; इनके द्वारा क्रमश: देव, नारक, तिर्यंच श्रौर मनुष्यों में जो उत्पत्ति होती है उसका नाम जन्म है । जम्बूद्वीप - १. माणुसजगबहुमज्भे विवखादो होदि जंबुदीति । एक्कज्जो पण लक्खच्चिवखंभजुदो सरिसवट्टो || ( ति प ४ - ११ ) । २. तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्रीपः । (त. सू. ३-९) । ३. कथं जम्बूद्वीपः ? जम्बू वृक्षोपलक्षितत्वात् । उत्तरकुरूणां मध्ये जम्बूवृक्षोऽनादिनिधनः पृथिवीपरिणामोऽकृत्रिमः सपरिवारस्तदुपलक्षितोऽयं द्वीप: । (स. सि. ३ - ९ ) । ४. प्रतिविशिष्टजम्बूवृक्षासाधारणाधिकरणत्वाज्जम्बूद्वीपः
I
( त. वा. ३, ७, १; त. इलो. ३-७ ) ; प्रयं हि द्वीप: प्रतिविशिष्टस्य जम्बूवृक्षस्य सपरिवारस्यासाधारणाधिकरणत्वं विभक्ति, नान्ये घातकीखण्डादयो द्वीपास्ततोऽस्य साहचर्यात् जम्बूद्वीप इति संज्ञा अनादिकालप्रवृत्ता । (त. वा. ३, ७, १ ) । ५. तत्रैवास्मिन्न संख्येयसागर द्वीपवेष्टितः । जम्बूद्वीप: स्थितो वृत्तो जम्बूपादपलक्षितः । (ह. पु. ५, २ ) । ६. जंबू जोयणलक्खो वट्टो तदुगुणद्गुणवासेहि || (त्रि. सा. ३०८ ) ।
१ मनुष्यलोक के ठीक मध्य में एक लाख योजन विस्तार वाला समान गोल जम्बूद्वीप है । ३ उत्तर कुरुक्षेत्रों के मध्य में पृथिवीस्वरूप प्रनादिनिधन जम्बवृक्ष स्थित है। उससे उपलक्षित होने से उसका जम्बूद्वीप यह सार्थक नाम है । जम्बूद्वीपप्रज्ञप्ति - १. जंबूदीवपण्णत्ती तिण्णिल
Jain Education International
[ जया
क्ख-पंचवीसपदसहस्सेहि ३२५००० जंबूदीवे जाणाविमणुयाणं भोग- कम्म भूमियाणं प्रणसिं च पव्वद - दह-इ-वेइयाणं वस्सावासाकट्टिमजिणहरादीणं वण्णणं कुणइ । ( धव. पु. १, पृ. ११० ) ; जम्बूद्वीपप्रज्ञप्ती पंचविशतिसहस्राधिकत्रिशतसहस्रपदायां ३२५००० वर्षधर वर्षा ह्रद चैत्य चैत्यालयभरत रावतगत सरित्संख्याश्च निरूप्यन्ते । (धव. पु. ६, पृ. २०६-७) । २. जबूदीवपण्णत्ती जंबूदीवगयकुलसेल-मेरु- दह - वस्स- वेइया-वणसंड वेंतरावास-महाइयाणं वण्णणं कुणइ । ( जयध. १, पृ. १३३ ) । ३. पंचविशतिसहस्र-लक्षत्रयपदपरिमाणा जम्बूद्वीपस्य अखिलवर्ष वर्षधरादिसमन्वितस्य प्ररूपिका जम्बूद्वीपप्रज्ञप्ति: । ( श्रुतभ. टी. ६) । ४. जम्बूद्वीपप्रज्ञप्तिः जम्बूद्वीपगतमेरु- कुलशैल - ह्र द वर्ष- वेदिकावनखण्ड-व्यन्तरावास - महानद्यादीनां वर्णनं करोति । (गो. जी. मं. प्र. व जी. प्र. टी. ३६१ ) । ५. जम्बूद्वीपवर्णनाकथिका पंचविंशतिसहस्राधिकत्रिलक्षपदप्रमाणा जम्बूद्वीपप्रज्ञप्ति: । (त. वृत्ति श्रुत. १ - २० ) । ६. जंबूदीवे मेरु एक्को कुलसेलछक्क वणसंडा । छव्वीस वीसं च दहावि य वीसं वक्खारणग वस्सा | चोत्तीसं भोगधरा छक्कं वेंतरसुराणमावासा । जंबूसालमलिरुक्खा विदेउ चारि णाहिगिरी || सुष्णणव सुण्णदुगणवत्तरककमेण णईसंखा । वणे दि जंबूदीवा पण्णत्ती पयाणि जत्यत्थि || ( अंगप. १, ५-७, पृ. २७५) ।
१ जिसमें जम्बूद्वीपस्थ भोगभूमि और कर्मभूमि में उत्पन्न हुए नाना प्रकार के मनुष्य तथा दूसरे ( तियंचादि) जीवों का; तथा पर्वत, ब्रह, नदी, वेदिका, वर्ष, श्रावास और प्रकृत्रिम चैत्यालय श्रादि का वर्णन किया गया हो उसे जम्बूद्वीपप्रज्ञप्ति कहते हैं ।
जय - स्वपक्षस्य सिद्धिर्जयः । ( प्रमाणमी. २, १, ३१) ।
अपने पक्ष की सिद्धि को जय कहते हैं ।
जया - पूर्वापरविरोधपरिहारेण विना तंत्रार्थकथनं जया । (धव. पु. ६, २५२ ) । पूर्वापरविरोध का परिहार न करके केवल सिद्धान्त के अर्थ का कथन करना, यह जया नाम की वाचना कहलाती है ।
For Private & Personal Use Only
www.jainelibrary.org