________________
छैदोपस्थापन] ४५२, जैन-लक्षणावलो
[छेदोपस्थापना छेदोपस्थापन-देखो छदापस्थापक । १ छेदश्चोप- १ जिस चरित्र में पूर्व पर्याय को छेद कर उसे स्थापनं च यस्मिस्तच्छेदोपस्थापनम् । एतदुक्तं भवति खण्डित कर-महावतों में स्थापित किया जाता है -पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनो वह छे दोपस्थापनचारित्र कहलाता है। ३ जिस चरित्र यत्र तच्छेदोपस्थापनम् । (प्राव. नि. हरि. व. २१४, में हिंसादि के भेदपूर्वक सावध कर्म का त्याग किया पृ.८०)। २. तथा छेदोपस्थापनम् इह यत्र पूर्व- जाता है, अथवा व्रत का विनाश होने पर विशद्धि पर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनः को जाती है उसे छेदोपस्थापन कहते हैं । तच्छे दोपस्थापन मुच्यते । (अनुयो. हरि. व. पृ. छेदोपस्थापनशुद्धिसंयम- देखो छेदोपस्थापन । १०४)। ३. यत्र हिंसादिभेदेन त्याग: सावद्यकर्मणः। तस्य एकस्य (सामयिकशुद्धिसंयमस्य) व्रतस्य छेदेन व्रतलोपे विशुद्धिर्वा छेदोपस्थापनं हि तत् ॥ (त. सा. द्वि-त्र्यादिभेदेनोपस्थापनं व्रतसमारोपणं छेदो. ६-४६) । ४. व्रतानां भेदनं कृत्वा यदात्मन्यधिरो- पस्थापनशुद्धिसंयमः ।Xxx तदेवक (सामयिकपणम । शोधनं वा विलोपेन च्छेदनोपस्थापनं शुद्धिसंयम) व्रतं पंचधा बहुधा वा विपाट्य धारणात् मतम् । (पंचसं. अमित. २४०, पृ. ३०) । ५. यदा पर्यायाथिकनयः छ दोपस्थापनशुद्धिसंयमः । (धव. युगपत्समस्तविकल्पत्यागरूपे परमसामयिके स्थातु- पु. १, पृ. ३७०)। मशक्तोऽयं जीवस्तदा समस्तहिंसानृतस्ते याब्रह्मपरि- सामायिकशुद्धि संयम रूप एक व्रत के छेद सेग्रहेभ्यो विरतिव्रतमित्यनेन पञ्चप्रकारविकल्पभेदेन दो-तीन आदि के भेद से- व्रत के प्रारोपित करने व्रतच्छेदेन रागादिविकल्परूपसावधेभ्यो निवर्त्य को छेदोपस्थापनशद्धि संयम कहते हैं। यह निजशुद्धात्मन्यात्मानमुपस्थापयतीति छेदोपस्था- पर्यायाथिक नयके प्राश्रित है। पनम । अथवा छेदे व्रतखण्डे सति निर्विकारसंवित्ति- छेदोपस्थापना - देखो छेदोस्थापनशद्धिसंयम । रूपनिश्चयप्रायश्चित्तेन तत्साधकबहिरङ्गव्यवहार- १. प्रमादकृतानर्थप्रबन्धविलोपे सम्यकप्रतिक्रिया प्रायश्चित्तेन वा स्वात्मन्युपस्थापनं छेदोपस्था- छेदोपस्थापना विकल्पनिवृनिर्वा । (स. सि. पनम् । (बृ. द्रव्यसं. ३५)। ६. व्रतसमिति गुप्तिगः ६-१८)। २. प्रमादकृतानर्थप्रबन्धविलोपे सम्यक पंच-पंचत्रिभिर्मतेः । छदै दैरुपात्यर्थं स्थापनं प्रतिक्रिया छेदोस्थापना । त्रस-स्थावरजन्तु-देश काल. स्वस्थितिक्रिया ।। छदोपस्थापनं प्रोक्तं सर्वसावद्य- प्रादुर्भाव-निरोधाप्रत्यक्षत्वात् प्रमादवशादभ्युपगतवर्जने । व्रतं हिंसानृतस्ते याब्रह्मसगेष्वसंगमः । निरवद्यक्रियाप्रबन्धविलोपे सति तदुपात्तस्य कर्मणः (प्राचा. सा. ५. ६-७) । ७. तत्र छेदः पूर्वपर्यायस्य, सम्यक् प्रतिक्रिया छेदोपस्थापना बिज्ञेया। विकल्पउपस्थापना च महाव्रतेषु यस्मिन् चारित्रे तत् छेदो- (निवृ[]त्तिर्वा । अथवा, सावध कर्म हिंसादिभेदेन पस्थापनम । (प्राव. नि. मलय. वृ. ११४, विकल्पनिवृ [व] त्तिः छेदोपस्थापना। प. ११६% षडशी. मलय. वृ. १५, पृ. २०)। ८. ६,१८, ६-७)। ३. त्रस-स्थावरजन्तुदेशकालप्रा. तथा छेदः सातिचारस्य यतेनिरतिचारस्य वा दुर्भावनिरोधाप्रत्यक्षत्वात् प्रमादवशादभ्युपगत निरवद्यशिक्षकस्य तीर्थान्तररसम्बन्घिनो वा तीर्थान्तरं प्रतिप- क्रियाप्रबन्धप्रलोपे सति तदुपात्तस्य कर्मणः सम्यक द्यमानस्म पूर्वपर्यायव्यवच्छेदरूपः, तद्युक्तोपस्थापना प्रतिक्रिया छेदोपस्थापनाऽथवा सावद्यकर्मणो हिंसादिमहाव्रतारोपणरूपा यस्मिन् तत् छेदोपस्थापनं भेदेन विकल्पान्निवृत्तिश्छेदोपस्थापना। (चा. सा. भवेत् । (उत्तरा. ने. व. २८-३२, पृ. ३२३)। पृ. ३७) । ४. प्रमादेन कृतो यो ऽत्यर्थः प्रबन्धो हि ६. सामायिकसंयतो भूत्वा प्रच्युत्य सावधव्यापार- हिसादीनामव्रतानामनुष्ठानं तस्य विलोपे सर्वथा प्रतिपन्तो यो जीवः पुराणं प्राक्तनं सावद्यव्यापार- परित्यागे सम्यगागमोक्तविधिना प्रतिक्रिया पर्वता. पर्यायं प्रायश्चित्तश्छित्त्वा प्रात्मानं व्रतधारणादि रोपणं छेदोपस्थापना, छेदेन दिवस-पक्ष.मामालि. पंचप्रकारसंयमरूपधर्म स्थापयति स छेदो- प्रवज्याहापनेनोपस्थापना व्रतारोपणं छेदोपस्थापना । पस्थापनसंयतः स्यात्, छेदेन प्रायश्चित्ताचरणेन सकल्पविकल्पनिषेधो वा छेदोपस्थापना। (त. वत्ति. उपस्थापनं यस्य स छेदोपस्नापनम् । (गो. जी. जी. श्रुत.६-१८)। ५. सामायिक संयतो भुत्वा प्रच्यत्य प्र. ४७१)।
सावधव्यापारप्रतिपन्नो यो जीव: पुराणं प्राक्तनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org