________________
चारित्रसंवर]
४४०, जैन-लक्षणावली [चालनीसमान शिष्य १५. पञ्चभिः समितिभिस्तिसृभिश्च गुप्तिभिर्यः प्र. होइ नायव्वो ॥ (दशवै. नि. १८५) । २. प्रणिधानं धानयोगयुक्त एष चारित्रविनयः। (व्यव. भा. -चेतःस्वास्थ्यम्, तत्प्रधाना योगा व्यापारास्तैर्युक्तः मलय, वृ१-६५)। १६. रुच्यारुच्य हृषीकगोचर- समन्वितः प्रणिधानयोगयुक्तः, अयं चौधतोऽविरतरति-द्वेषोज्झनेनोच्छलत-क्रोधादिच्छिदयाऽसकृतसमि- सम्यग्दृष्टिरपि भवत्यत प्राह - पञ्चभिः समितितिषूद्योगेन गुप्त्यास्थया । सामान्येतरभावनापरिच- भिस्तिसृभिश्च गुप्तिभिर्यः प्रणिधान योगयुक्तः, एतयेनापि व्रतान्युद्ध रन्, धन्यः साधयते चरित्रविनयं द्योगयुक्त एतद्योगवानेव, अथवा पञ्चसु समितिसु श्रेयःश्रियः पारयम् ॥ (अन. ध. ७-६९)। १७. तिसृष गुप्तिष्वस्मिन् विषथे एता प्राश्रित्य प्रणिज्ञान-दर्शनवतः पुरुषस्य दुश्च रचरित्रे विदिते सति धानयोगयुक्तो य एष चारित्राचारः। (दशव. नि. तस्मिन् पुरुषे भावतोऽतीव भक्तिविधानं भवति, हरि. ७.३ १८७, पृ. १०६) । ३. पापक्रियानिवृत्तिस्वयं चारित्रानुष्ठानं च चारित्रविनयः भवति । परिणतिश्चारित्राचारः। (भ. प्रा. विजयो. टी. (त. वृत्ति श्रुत. ९-२३) । १८. ज्ञान-दर्शनवतो ४६); हिंसादिनिवृत्तिपरिणतिश्चारित्राचारः । दुश्चरचरणे तद्वति च ज्ञातेऽतिभक्तिर्भावतश्चरणानु- (भ. प्रा. विजयो. टी. ४१९)। ४. तत्रैव शुभाशुभष्ठानं चरणविन य: । (भावप्रा. ७८, पृ. २२४)। संकल्पविकल्परहितत्वेन नित्यानन्दमयसुखरसास्वाद१६. चारित्र व्रत-समिति-गुप्तिलक्षणे त्रयोदशप्रकारे स्थिरानुभवनं च सम्यकचारित्रम्, तत्राचरणं परिसामायिकादिपंचप्रकारे वा तदाचरणं तल्लक्षणो- णमनं चारित्राचारः । (परमा. टी. १-७) । पायेन यत्नः चारित्रे विनयः । तथा इन्द्रिय-कषाया- ५. प्राणिवधपरिहारेन्द्रियसं यमन प्रवृत्तिश्चारित्राचाणां प्रसरनिवारणं इन्द्रियकषायव्यापारनिरोधनम् रः। (मूला. वृ. ५-२) । ६. चारित्राचारः चारिइति चारित्रविनयः । (कार्तिके. टी. ४५६); त्रिणा समित्यादिपालनात्मको व्यवहारः। (समवा. चारित्रे त्रयोदशप्रकारे सर्वातिचारराहित्येन पंच- अभय. व. सू. १३६, पृ. १०८)। ७. हिंसादिनिपंचभावनायुक्तत्वेन वा प्रवृत्तिः स्व-स्वरूपानुभवनं वा चारित्रविनयः। (कार्तिके. टी. ४५७)। . . ४१६)। १ इन्द्रियों और कषायों के प्रसार को रोकना तथा १पांच समितियों और तीन गप्तियों के साथ मन गप्तियों व समितियों के परिपालन में प्रबत्नशील के स्वास्थ्य के अनुरूप प्रवृत्ति करना, इसका नाम रहना, यह चारित्रविनय कहलाता है। ४ सामायिक चारित्राचार है। ३ पापक्रिया की निवत्ति रूप प्रादि पांच प्रकार के चारित्र का श्रद्धान करना, श्रद्धा परिणति को चारित्राचार कहा जाता है। का विषय बन जाने पर फिर काय से स्पर्श करना
चारित्राराधना--१.तेरहविहस्स चरणं चारित्त-उसका परिपालन करना-और तत्पश्चात् भव्य
स्सेह भावसुद्धीए । दुविसंजमचानो चारित्ताराजीवों के प्रागे उसका प्ररूपण करना; इसे
हणा एसा ॥ (प्रा. सा. ६)। २. त्रयोदशविधस्य चारित्रविनय कहा जाता है।
चारित्रस्य इह भावशुद्धया चरणं द्विविधासंयमत्याग रित्रसंवर-मणवयणकायगुत्तिदियस्स समिदीस्
एषा चारित्राराधना भवति । (प्रा. सा. टी. ६)। अप्पमत्तस्स । पासवदारणिरोहे णवकम्मरयासवो
पांच महाव्रत, पांच समिति और तीन गुप्तिरूप ण हवे ॥ (मूला. ८-५१) ।
तेरह प्रकार के चारित्र का भावश द्धिपूर्वक प्राचरण मन, वचन और काय के द्वारा इन्द्रियों का संरक्षण
करने तथा इन्द्रियासंयम और प्राणि-असंयम के करने वाले-तीन गप्तियों के परिपालक-और समितियों में अप्रमत्त-सदा सावधान रहने वाले
परित्याग को चारित्रराधना कहते हैं । -चारित्रवान् साधु के प्रास्त्रवों का निरोध हो . चालनीसमान शिष्य-चालनी लोकप्रसिद्धा यया जाने पर जो नवीन कर्मों का प्रास्रव रुकता है, कणिक्कादि चाल्यते तत्र यथा चालन्यामुदक' प्रक्षिइसका नाम चारित्रसंवर है।
प्यमाणं तत्क्षणादेव गच्छति, न पुन: कियन्तमपि चारित्राचार-१. पणिहाणजोगजुत्तो पंचहिं समि- कालमवतिष्ठते, तथा यस्य सूत्रार्थः प्रदीयमानो ईहिं तिहिं य गुत्तीहिं । एस चरित्तायारो अट्टविहो यदैव कर्णे प्रविशति तदैव विस्मृतिपथमुपैति स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org