________________
चारित्रबाल] ४३६, जैन-लक्षणावली
[चारित्रविनय २५) । २. पञ्चविधचारित्रान्यतमचारित्रपरिणतः य गुत्तीहिं । एस उ चरित्तविणो अट्ठविहो होइ श्चारित्रपण्डितः। (भावप्रा. टी. ३२)।
नायब्वो। (व्यव. भा. १-६५)। ४. इदाणि १ सामायिक, छेदोपस्थापना, परिहारविशद्धि, सूक्ष्म- चरितविणग्रो कहिज्जइ सो पचविधो भवइ । तं जहा साम्पराय और यथाख्यात; इनमें से जो किसी एक -सामाइयचरित्तविणो, छेदोवढावणियचरित्तविचारित्र में प्रवृत्त है वह चारित्रपण्डित कहलाता है। विणो, परिहारविसुद्धियचरित्तविणो, सुहुमसंपचारित्रबाल-१. प्रचारित्राः प्राणभृतश्चारित्र- रागचरित्तविणो, अहक्खायचरित्तविणो त्ति । बालाः । (भ. प्रा. विजयो. २५)। २. प्रचारित्रा- एतेसि पंचण्ह चरित्ताणं को विणो ? भण्णतिश्चारित्रबालाः। (भावप्रा. टी. ३२)।
पंचविहस्स जा सद्दहणा वा सद्दहियस्त जा काएण १ चारित्र से रहित प्राणियों को चारित्रबाल कहा पासणया भव्वाणं च पुरो परूवणया चरित्तविणजाता है।
प्रो वण्णिनो । (दशवै. चू. १, पृ. २७)। ५. सामाचारित्रमोहनीय-१. चारित्रं मोहयति मोहनं वा इयाइचरणस्स सद्दहाणं तहेव काएणं । संफासणं परचारित्रमोहः । (त. वा. ६, १४,३)। २. चारित्रं वणमह पुरुषो भव्वसत्ताणं ।। मण-वइ-काइयविणो विरतिरूपम्, तन्मोहयतीति चारित्रमोहनीयम । प्रायरियाईण सव्वकालंपि । अकुसलमणोनि रोहो (श्रा. प्र. टी. १५)। ३. पापक्रियानिवृत्तिश्चारित्रम्, कुसलाण उदीरणं तह य ॥ (दशवं. नि. हरि. वृ. घादिकम्माणि पावं, तेसि किरिया मिच्छत्तासंजम. ४८, पृ. ३१ उद.)। ६. चरित्तविणो णाम कसाया, तेसिमभावो चारित्तं, तं मोहेइ अावारेदि सीलवदेसु णिरदिचारदा आवासएसु अपरिहीणदा त्ति चारित्तमोहणीयं । (धव. पु. ६, पृ. ४०); जहाथामे तहा तवो च । (धव. पु. ८, पृ. ८१)। रागाभावो चारित्तं, तस्स मोहयं तप्पडिवक्खभाव- ७. चरणविनयः समिति-गुप्तिप्रधानः। (त. भा. प्पाययं चारित्तमोहणीयं । (धव. पु. १३, पृ. सिद्ध. कु. ६-२३); सामायिकादिस्वरूपश्रद्धानपूर्वक ३५८) । ४. प्राणातिपातादिविरतिश्चारित्रम्, चानुष्ठानविधिना च प्ररूपणमित्येष चारित्रविनयः । तन्मोहनाच्चारित्रमोहनीयम् । (त. भा. सिद्ध. व. (त. भा. सिद्ध. व. ९-२३)। ८. नवकोटिपरि८-१०)। ५. तथा चारित्रं सावद्ययोगविरतिलक्षणो शुद्धा भिक्षा क्व लप्स्यते खलेषु कृतज्ञता वेति मनसो जीवपरिणामः, तन्मोहयतीति चारित्रमोहनीयम् । ऽप्यप्रणिधानं चारित्रविन यः । (भ. प्रा. विजयो. (कर्मस्त. गो. वृ. १०, पृ. १५)। ६. चारित्रं ११६); कर्मपरिग्रहनिमित्तानां क्रियाणां परिवर्जन सावद्येतरयोगनिवृत्ति - प्रवृत्ति लिङ्गमात्मपरिणामरू- चारित्रविनयः । (भ. प्रा. विजयो. ३००)। ६. पम्, तन्मोहयतीति चारित्रमोहनीयम् । (प्रव. सारो. दर्शन-ज्ञानयुक्तस्य या समाहितचित्तता । चारित्रं वृ. १२५६-५७, पृ. ३५८)। ७. चारित्रमोहनीयं प्रति जायेत चारित्रविनयो हि सः॥ (त. सा. ७, तु विरतिप्रतिषेधकम् । (त्रि.श. पु. च. २,३, ३३) । १०. ज्ञान दर्शन-चारित्र-तपोवीर्यवतो दुश्च४७१) । ८. एवं जीवस्य चारित्रं गुणोऽस्त्येकः प्रमा- रचरणश्रमणानन्तरमुभिन्नरोमांचाभिव्यज्यमानान्तणसात् । तन्मोहयति यत्कर्म तत्स्याच्चारित्रमोहनम ॥ भक्तेः परं प्रसादमस्तकाञ्जलिक रणादिभिर्भावयत(पंचाध्या. २-१००६)।
श्चानुष्ठातृत्वं, चारित्रविनयः । (चा. सा. पृ. ६५)। १ जो बाह्य और अभ्यन्तर क्रियानों को निवत्तिरूप ११. सयमे संयमाघारे संयमप्रतिपादिनि । आदरं चारित्र को मोहित करता है-उसे विकृत करता है कुर्वतो ज्ञेयश्चारित्रविनयः परः॥ (अमित. श्रा. -उसे चारित्रमोहनीय कहते हैं।
१३-१२)। १२. पंचविहं चारित्तं अहियारा जे य चारित्रविनय-१. इंदिय-कसायपणिहाणं पिय वणिया तस्स । जं तेसि बहमाणं वियाण चरित्तगुत्तीग्रो चेव समिदीयो। एसो चरित्तविणो समा- विणो सो ॥ (वसु. श्रा. ३२३)। १३. भक्तिसदो होइ णायन्वो ॥ (मूला. ५-१७२) । २. तन- श्चारित्रवस्त्व [वत्स्व] न्यवृत्ताऽनिन्दनमुद्यमः । परीतश्चारित्रे समाहितचित्तता चारित्रविनयः। (स. षहजयादी च चारित्रविनयो मनेः ॥ (प्राचा. सा. सि. ९-२३; त. वा. ६, २३, ४; त. श्लो. ६, ६-७६) । १४. चारित्रवतश्चारित्रे समाहितचित्त२३) । ३. पणिहाणजोगजुत्तो पंचहि समिईहिं तिहिं ता चारित्रविनयः । (योगशा. स्वो. विव. ४-६०)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org