________________
चारित्र ]
मत् तच्च । सदनुष्ठानं प्रोक्तं कार्ये हेतूपचारेण ॥ ( षोडश. १-७) । ११. चारित्रमोहनीयक्षय क्षयोपशोपशमसमुत्था तु सदसत्क्रियाप्रवृत्ति निवृत्तिलक्षणा विरतिः चारित्रम् । ( त. भा. हरि वृ. १ - १ ) 1 १२. पापक्रियानिवृत्तिश्चारित्रम् । (थव. पु. ६, पृ. ४०); रागाभावो चारितं । ( घव. पु. १३, पृ. ३५८); राग - दोसा बज्झत्थालंबणा, तेसि णिरोहो चारितं । ( धव. पु. १५, पृ. १२) । १३. सदसत्क्रियाप्रवृत्ति निवृत्तिलक्षणं चारित्रम् । ( त. भा. सिद्ध. वृ. २- ३ ) । १४. चारित्रं सकलविरतियोगः । (भ. श्री. विजयो. ६); कर्तव्याकर्तव्यपरिज्ञानं पूर्वम्, तदुत्तरकाले प्रकर्त्तव्यतापरिहरणं यत्तच्चारित्रम् ॥XXX मनसा वाचा कायेन कर्त्तव्यस्य च संवर हेतोरुपादानं गुप्ति समिति धर्मानुपेक्षा परिषहजयानामुपादानं चारित्रम् (भ. प्रा. विजयो ε); दुस्त्यजशरीर ममत्वनिवृत्तिर्ममेदं शरीरं न भवति, नाहमस्येति भावना, सा च परिग्रहपरित्यागोपयोग एवेति चारित्रम् । (भ. प्रा. विजयो. १० ) ; समता चारित्रम् । (भ. श्री. विजयो. १५८ ); कर्मादाननिमित्तक्रियोपरमो हि चारित्रम् । (भ. प्रा. विजयो. ३०० ) । १५. चारित्रं भवति यतः समस्तसावद्ययोगपरिहरणात् । सकलकषायविमुक्तं विशदमुदासीनमात्मरूपं तत् ॥ ( पु. सि. ३६)। १६. स्वरूपे चरणं चारित्रं स्वसमयप्रवृत्तिः । ( प्रव. सा. अमृत. वृ. १-७) । १७, श्राचारादिसूत्रप्रपञ्चित विचित्रयतिवृत्त समस्तसमुदयरूपे तपसि चेष्टा चर्या । (पंचा. का. अमृत. वृ. १६० ) । १८. अप्प - सरूवं वत्युं चत्तं रायादिएहि दोसेहि । सज्झाम्मि णिलीणं तं जाणसु उत्तमं चरणं ॥ (कार्तिके. ६) । १६. पापारम्भपरित्यागश्चारित्रमिति
कथ्यते । (चन्द्र. च. १८ - १२४) । २०. पापारम्भनिवृत्तिस्तु चारित्रं वर्ण्यते जिनैः । ( धर्मश. २१-१६२) । २१- सर्वासां हि क्रियाणामुपरतिमसमां प्राहुतच्चरित्रम् X XXI ( अध्यात्मत. ३४ ) । २२. कर्मादाननिमित्ताया: क्रियाया परमं शमम् । चारित्रोचितचातुर्याश्चारुचारित्रमूचिरे । ( उपासका. ६); अधर्मकर्मनिर्मुक्तिर्धर्मकर्म विनिर्मितिः । चारित्रं तच्च सागारानगारयतिसंश्रयम् ॥ ( उपासका २६२)। २३. शुद्धोपयोगलक्षणनिश्चय रत्नत्रयपरि णते स्वशुद्धात्मस्वरूपे चरणमवस्थानं चारित्रम् ।
Jain Education International
४३८, जैन- लक्षणावलो
[ चारित्रपण्डित
(बृ. द्रव्यसं. ३५ ) ; प्रशुभान्निवृत्तिः शुभे प्रवृत्तिश्चापि जानीहि चारित्रम् (बृ. द्रव्यसं. ४५) । २४. चारित्रं पापक्रियानिवृत्तिः । (मूला. वृ. ५- २ ) । २५. चरण हिंसादिनिवृत्तिलक्षणं चारित्रम् । (रत्नक. टी. ३- १) । २६. शुद्धचित्स्वरूपे चरणं चारित्रम् । ( प्रव. सा. जय. बू. ८) । २७. सर्वसावद्ययोगानां त्यागश्चारित्रमिष्यते । (त्रि. श. पु. च. १, ३, ६२० ) । २८. सर्वसावद्ययोगानां त्यागचारित्रमिष्यते । कीर्तितं तदहिंसादिव्रतभेदेन पञ्चधा ॥ (योगशा. स्वो १ - १८ ) । २६. चारित्रं सावद्येतरयोगनिवृत्ति प्रवृत्तिलिङ्गमात्मपरिणामरूपम् । (धर्मसं. मलय. बु. ६१२ ) । ३०. चारित्रमाश्रवनिरोधः । ( व्यव. सू. भा. मलय. वृ. १, गा. २२७, पृ. १११) । ३१. चरन्ति गच्छन्त्य निन्दितमनेनेति चरित्रं XX X चरित्रभेव चारित्रम्, X XX अन्यजन्मोपात्ताष्टविधकर्मसंचयापचयाय चरणं सर्वसावद्ययोगनिवृत्तिरूपं चारित्रम् । (श्राव. नि. मलय. वृ. ११०, पृ. ११७) । ३२. कर्मादाननिदानानां भावानां च निरोधतः । चारित्रं X x X ॥ ( जम्बू. च. ३- १८ ) । ३३. कर्मादानक्रियारोधः स्वरूपाचरणं च यत् । धर्मः शुद्धोपयोगः स्यात् सेष चारित्रसंज्ञकः ।। (पञ्चाध्या. २ - ७६३) । १ चारित्र नाम समतारूप धर्म का है । २ पुण्य और पाप इन दोनों के परित्याग को चारित्र कहा जाता है । ३ छह जीवनिकाय-पांच प्रकार के स्थावर और त्रस जीवों के दण्ड (पीड़न) में मैं न तो स्वयं प्रवृत्त होऊंगा, न दूसरों को प्रवृत्त कराऊंगा, और न प्रवृत्त होते हुए अन्य किन्हीं की अनुमोदना भी करूंगा । जीवन पर्यन्त मैं उपर्युक्त प्राणिपीडन को तीन प्रकार से मन, वचन व काय से-न करूंगा, न कराऊंगा और न करते हुए अन्य का अनुमोदन करूंगा, इस प्रकार से अन्य श्रसत्य श्रादि का भी त्याग करना चारित्र है । २३ शुभ कर्म में प्रवृत्ति मौर प्रशुभकर्म से निवृत्ति इसका नाम चारित्र है । चारित्रधर्म - चारित्रधर्मः प्राणातिपातादिनिवृत्तिरूप: । ( दशवं. नि. हरि. वृ. २१६ ) । हिंसा आदि की निवृत्ति का नाम चारित्रधर्म है । चारित्रपण्डित - १. सामायिक - छेदोपस्थापना-परिहारविशुद्धि-सूक्ष्म साम्पराय यथाख्यात चारित्रेषु कस्मिश्चित्प्रवृत्तश्चारित्रपण्डितः । ( भ. प्रा. विजयो.
For Private & Personal Use Only
www.jainelibrary.org