________________
चारक]
४३७, जैन-लक्षणावली
[चारित्र
मासपरिमाणश्चान्द्रः संवत्सरः। स चायं त्रीणि नुपपत्त्या चरणमिह विशिष्टं गमनमभिगृह्यते । शतान्यह्नां चतुःपंचाशदुत्तराणि द्वादशद्विषष्टिभागा X ततोऽयमर्थ:-अतिशायि चरणसमर्थाश्चारणाः । (३५४१३) इति । (त. भा. सिद्ध. व. ४-१५)। प्राह च भाष्यकृत् स्वकृत भाष्यटीकायाम्-अति२. उक्तं च-पुण्णिमपरियट्टा पुण वारस संवच्छरो शयचरणाच्चारणा:, अतिशयगमनादित्यर्थः । (प्रज्ञा. हवइ चंदो। त्रीणि शतानि चतुष्पंचाशदधिकानि प. मलय. व. २१-२७३, पृ. ४२४; प्राव. मलय, रात्रिदिवानां द्वादश च द्वाषष्टिभागा रात्रिदिवस्य .. ७०, पृ. ७८)। एवंपरिमाणश्चान्द्रः संवत्सरः । द्वादशपूर्णमासी. १ जल, जंघा, तन्तु (धागा), पुष्प, पत्र, श्रेणि परावर्ता यावता कालेन परिसमाप्तिमुपयान्ति तावान् (प्राकाशप्रदेशपंक्ति) और अग्नि की शिखा प्रादि कालविशेषश्चान्द्रः संवत्सरः। (सूर्यप्र. मलय. व. के पालम्बन से गमन में समर्थ साध चारण१०, २०, ५६); तिन्नि अहोरत्तसया च उपन्ना चारण नामक ऋद्धि के धारक-होते हैं। नियमसो हवइ चंदो। भागो य वारसेव य बावट्रि- २ जिसके प्रभाव से साधु अतिशय यक्त गमन में कएण छेएण ॥ (सूर्यप्र. ५६, पृ. १५४); चन्द्र- समर्थ होते हैं, ऐसी चारणऋद्धि से सम्पन्न साधनों संवत्सरस्य परिमाणं त्रीण्यहोरात्रशतानि चतुष्पञ्चा- को चारण कहते हैं। शदधिकानि द्वादश च द्वाषष्टिभागा अहोरात्रस्य । चारित्र-१. चारित्तं खलु धम्मो धम्मो जो सो (सूर्यप्र. मलय. वृ. १०, २०, ५६, पृ. १५४); समो त्ति णिट्ठिो । मोहक्खोहविहीणो परिणामो ससिसमग पुन्निमासि जोइंता विसमचारिनक्खत्ता। अप्पणो हू समो। (प्रव. सा. १-७)। २. तं कडुनो बहुउदवो य तमाहुसंवच्छरं चंदं । (सूर्यप्र. चारित्तं भणियं परिहारो पुण्णपावाणं ।। (मोक्षप्रा. ५८, पृ. १७२) यस्मिन् संवत्सरे नक्षत्राणि विष- ३७) । ३. इच्चेसि छण्हं जीवनिकायाणं नेव सर्य मचारीणि, मासविसदशनामानीत्यर्थः, शशिना समकं दंडं समारंभिज्ज़ा, नेवन्नेहिं दंडं समारंभाविज्जा योगमपगतानि तां तां पौर्णमासी युञ्जन्ति- दंडं समारंभंतेऽवि अन्ने न समजाणामि. जावज्जी. परिसमापयन्ति, यश्च कटकः शीतातपरोगादिदोष-वाए तिविहं तिविहेणं मणेण वायाएका बहुलतया परिणामदारुणो बहूदकश्च तमाहुमहर्षयः करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि. संवत्सरं चान्द्रं चन्द्रसम्बन्धिनम् । (सूर्यप्र. मलय. तस्स भते पडिक्कमामि निदामि गरिामि प्रय वृ. ५८, पृ. १७२)।
वोस्सरामि । (दशवै. सू. ४-२, पृ. १४३)। २ पौर्णमासी के १२ परिवर्तनों को चान्द्र संवत्सर ४. जत्थ अहिंसा सच्च अदत्तपरिवज्जणं बम्भं च । कहा जाता है। इसमें तीन सौ चौवन दिन-रात दुविहपरिग्गहविरई तं हवइ सया सचाग्निं ।।
और एक दिन-रात के बासठ भागों में बारह भाग (पउमच. १०२-१८३) । ५. हिसानता होते हैं (३५४६३ दिन-रात)।
मैथुनसेवापरिग्रहाभ्यां च । पापप्रणालिकाभ्यो विरचारक-चारको बन्धन गृहम् । (प्राव. भा. हरि. तिः संज्ञस्य चारित्रम् । (रत्नक. ४६)E.in वृ. ३, पृ. ११४)।
कारणनिवृत्ति प्रत्यागूर्णस्य ज्ञानवत: कर्मादाननिमिबन्धनगह या बन्दीगृह को चारक कहते हैं । यह तक्रियोपरमः सम्यक् चारित्रम् । (स. सि.. भरत चक्रवर्ती की परिभाषणा, मण्डलीबन्ध, चारक वा. १, १, ३)। ७. दर्शनज्ञानपर्यायेषत्तरोत्तरभा. और छविछेद हुन चार दण्डनीतियों में तीसरी है। विषु । स्थिरमालम्बनं यद्वा माध्यस्थ्यं सूखदःखयोः ।। चारण-देखो आकाशचारण । १. चारणाः जल- ज्ञाता दृष्टाऽहमेकोऽहं सुखे दुःखे न चापरः। इती जंघा-तन्तु पूष्प-पत्र-श्रेण्यग्निशिखाद्यालम्बनगमनाः। भावनादाढ चारित्र xxx (त. वा. ३,३६, ३)। २. अतिशयचरणाच्चारणा: १३-१४)। ५. चारित्रं विरतिलक्षणम ।
नायगमनादित्यर्थः । तत्सम्पन्नलब्धिरित्यर्थः। नि. हरि.व. ८२२)। ६. चरन्त्यनिन्दितमनेनेति (योगशा. स्वो. विव. १.६)। ३. तत्र चरणं गमनम, चरित्र क्षयोपशमरूपम्, तस्य भावश्चारित्रम्, अशेषतद्विद्यते येषां ते चारणा:। XXX । तत्र गमन- कर्मक्षयाय चेष्टा इत्यर्थः । (प्रको मन्येषामपि मुनीनां विद्यते । ततो विशेषणान्यथा- १०३)। १०. वृत्तं चारित्रं खल्वसदारम्भविनिवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org