________________
चरिका) ४३५, जैन-लक्षणावली
[चर्यापरीषहजये सयोगिकेवली अवस्था के अन्तिम समय में वर्तमान जातचरणखेदस्यापि सत: पूर्वोचितयान वाहनादिकेवली के ज्ञान को चरमसमयसयोगिभवस्थकेवल- गमनमस्मरतो यथाकालमावस्यकापरिहाणिमास्कन्दज्ञान कहते हैं।
तश्चर्यापरिषहसहनमवसेयम् । (स. सि. ६-६)। चरिका-चरिका अष्टहस्तप्रमाणो नगर-प्राकारा- २. व्रज्यादोषनिग्रहश्चर्याविजयः । (त. वा. ६, ६, न्तरालमार्गः । (जीवाजी. मलय. वृ. ३, २, १४२, १४; त. श्लो. ६-६); दीर्घकालाभ्यस्त गुरुकुलपृ. २५८)।
ब्रह्मचर्यस्याधिगतबन्ध-मोक्षपदार्थतत्त्वस्य कषायनिनगर और उसके कोट के मध्यवर्ती पाठ हाथ चौड़े ग्रहपरस्य भावनापितमतेः संयमायतनादिभक्ति हेतोमार्ग को चरिका कहते हैं।
देशान्तरातिथेः गुरुणाभ्यनुज्ञातस्य नानाजनपदव्याचरित-१. चरियं नाम जं सव्वं सद्भूतं वत्तं तेण हार-व्यवहाराभिज्ञस्य ग्रामे एकरात्रं नगरे पंचरात्रं जस्स दिट्ट तो कीरइ त चरियं । (दशव. चु. १, प्रकर्षेणावस्थातव्यमित्येवं संयतस्य वायोरिव नि:पृ. ४०)। २. तत्र चरितमभिधीयते यद् वृत्तम्, संगतामुपगतस्य देश-कालप्रमाणोपेतमध्वगमनमनुतेन कस्यचिद् दार्टान्तिकार्थप्रतिपत्तिजन्यते । भवतः क्लेशक्षमस्य भीमाटवीप्रदेशेषु निर्भयत्वात् तद्यथा---दुःखाय निदानम्, यथा ब्रह्मदत्तस्य । सिंहस्येव सहायकृत्यमनपेक्षमाणस्य परुषशर्करा-कण्ट(दशवे. नि. हरि. व. १-५३, पृ. ३४)। ३. एक- कादिव्यधनजातपादखेदस्यापि सतः पूर्वोचितयान-वापुरुषाश्रिता कथा चरितम् । (रत्नक. टी. २-२)। हनादिगमनमस्मरतः सम्यक् व्रज्यादोषं परिहरतः २ जो वृत्त घटित हुआ है, उसका जब किसी के चर्यापरीण्हजयो वेदितव्यः । (त. वा. ६, ६, १४; लिए उदाहरण दिया जाता है तब वह चरित कह- चा. सा. पु. ५२)। ३. वजितालस्य: ग्राम-नयनलाता है। जैसे-निदान ब्रह्मदत्त के समान दुःख- (गर-) वसतिनिर्ममत्वः प्रतिमासं चर्यामाचरेदिदायक होता है।
त्येवं चर्यापरीषहजयः कार्यः। (त. भा. हरि. वृ. चर्या-१. प्राचारादिसूत्रप्रपञ्चितविचित्रयतिवृत्त- ६-९)। ४. ग्रामाद्यनियतस्थायी सदा वाऽनियतसमस्तसमुदयरूपे तपसि चेष्टा चर्या । (पंचा. का. लयः। विविधाभिग्रहैर्य क्तश्चर्यामेकोऽप्यधिश्रयेत् ॥ अमृत. वृ. १६०)। २. चरणं चर्या ग्रामानुग्रामं (प्राव. नि. हरि. वृ. ६१८, पृ. ४०३ उद्.)। विहरणात्मिका, सैव परीषहः चर्यापरीषहः । ५. तजितालस्यो ग्राम-नगर-कुलादिष्वनियतवसतिनि(उत्तरा. नि. शा. व.८६ प. ८३)। ३. चर्या ममत्वः प्रतिमासं चर्यामाचरेदित्येवं चर्यापरीषहग्रामादिष्वनियतविहारित्वम् । (समवा. अभय. व. जयः। (त. भा. सिद्ध. वृ. ६-९)। ६. चर्या २२, पृ. ३६)। ४. चर्या परे गणे अन्यस्मिन् संघे आवश्यकाद्यनुष्ठानपरस्यातिश्रान्तस्याप्युपानकादिगमनम् । (अन. ध. स्वो. टी. ७-६८)।
रहितस्यापि मार्गयानम्। (मूला. व. ५-५७)। १ प्राचारांग प्रादि श्रुत में विस्तार से वणित साधु ७. शार्दूलमिलितेच्छभल्लभुजगाऽभोगे भयकास्पदे, के अनेक प्रकार के प्राचरण के समुदाय स्वरूप तप गन्धान्धद्विरदोत्करे करिरिपुक्रीडैकनीडे वने । स्वर में जो प्रवृत्ति होती है, उसे चर्या (चारित्र) कहा कण्टक-कर्करादिपरुषेऽप्यत्राणपादश्चरन्नेकः सिंह जाता है। २ गांव-गांव में विहार करना, इसका इवाति भीतिविजयी व्रज्याति जित्संयमी ॥ (प्राचा. नाम चर्या है, यह २२ परीषहों के अन्तर्गत हैं। सा. ७-६) । ८. बिभ्यद्भवाच्चिरमुपास्य गुरून्नि४ अन्य संघ में जाने को कर्या कहते है।
रूढ ब्रह्मव्रत-श्रुत-शमस्तदनुज्ञयकः । क्षोणीमटन् गुणचर्यापरीषहजय-१. दीर्घकालमुषितगुरुकुलब्रह्मच. रसादपि कण्टकादि-कष्टे सहत्यनधियन् शिविकादि यस्याधिगतबन्ध-मोक्षपदार्थतत्त्वस्य-संयमायतनादिभ- चर्याम् ।। (अन. ध. ६-६७) । ६. यो मूनि: चिरक्ति हेतोर्देशान्तरातिथेगुरुणाऽभ्यनुज्ञातस्य पवनवनिः- कालसेवित गुरुकुलब्रह्मचर्यो भवति, बन्ध-मोक्षपदा. सङ्गतामङ्गीकुर्वतो बहशोऽनशनावमौदर्य-वृत्ति-परि- र्थमर्म जानाति, संयमायतनयतिजनविनयभक्त्यर्थ गरु. संख्यान-रसपरित्यागादिबाधापरिक्लान्तकायस्य देश- जनेनानुज्ञातो देशान्तरं गच्छति, नभस्वानिव निस्सकालप्रमाणोपेतमध्वगमनं संयमविरोधि परिहरतो ङ्गो भवति, उपवास-सामिभोजन-गृहवस्तुसंख्याधुतानिराकृतपादावरणस्य परुष-शर्करा-कण्टकादिव्यधन- दिरसपरिहरणादिकायक्लेशसहनशीलकायो भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org