________________
कन्दक ]
कन्दक ( काण्डक ) -- हत्थिधरण मोद्दिदवारिबंघो कंदो णाम, हरिण वराहादिमारण मोद्दिदकंदा वा कंदो णाम । ( धव. पु. १३, पृ. ३४) । हाथी को पकड़ने के लिए जो वारिबन्ध ( गड्ढा ) बनाया जाता है उसे कन्दक ( खन्धक) कहते हैं, प्रथवा हरिण और शूकर आदि के वध के लिए जो बाण बनाये जाते हैं वे काण्डक कहलाते हैं । कन्दर्प - रागोद्रेकात् प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः । ( स. सि. ७-३२; भ. प्रा. विजयो. १८० व ६५१; भ. आ. मूला. १८० ) । २. कन्दर्पो नाम रागसंयुक्तो ऽसभ्यो वाक्प्रयोगो हास्यं च । ( त. भा. ७-२७) । ३. कहकहकहस्स हसणं कंदप्पो अनिहुया य संलावा | कंद पकहाकहणं कंदप्पुवएस संसा य ॥ (बृहत्क. १२९६) । ४. रागोद्रेकात् प्रहास मिश्रोsशिष्टवाक्प्रयोगः कन्दर्पः । चारित्रमोहोदयापादितात् रागोद्रेकात् प्रहाससंयुक्तो योऽशिष्टवाक्प्रयोगः सकन्दर्प इति निध्रियते । (त. वा. ७, ३२, १) । ५. कन्दर्पः कामः, तद्धेतुविशिष्टो वाक्प्रयोगः कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रो मोहोद्दीपको नर्मेति भाव: । (श्राव. हरि. वृ. प्र. ६, पृ. ८३०; श्रा. प्र. टी. २१) । ६. चारित्रमोहोदयापादिताद्रागोद्रेकाद्यो हास्यसंयुक्तोऽशिष्टवाक्प्रयोगः स कन्दर्पः । (चा. सा. पृ. १० ) । ७. रागोद्रेकात् प्रहासमिश्रो भण्डि - माप्रधानो वचनप्रयोगः कन्दर्पः । ( रत्नक. टी. ३, ३५) । ८. तथा कन्दर्पः कामस्तद्धेतुस्तत्प्रधानो वा वाक्प्रयोगोऽपि कन्दर्पः । (योगशा. स्वो विव. ३, ११५ ) । ६. कन्दर्पः कामस्तद्धेतुस्तत्प्रधानो वाक्प्रयोगोऽपि कन्दर्पो रागोद्रेकात्प्रहासमिश्रोऽशिष्टवा
1
३१५, जैन - लक्षणावली
प्रयोग इत्यर्थः । ( सा. ध. स्वो टी. ५-१२) । १०. कन्दर्पः कामः तद्धेतुविशिष्टो वाक्प्रयोगोऽपि कन्दर्प एव, मोहोद्दीपक वाक्कर्मेति भावः । (ध. बि. मु. वृ. ३ - ३० ) । ११. रागाधिक्यात् वर्करसंवलितोऽशिष्टवचनप्रयोगः कन्दर्पः । (त. वृत्ति श्रुत. ७, ३२) । १२. अस्ति कन्दर्पनामापि दोषः प्रोक्तव्रतस्य यः । रागोद्रकाल हा साहिमिश्रो वाग्योग इत्यपि ॥ ( लाटीसं. ६ - १४१) ।
१ राग की अधिकता से हास्यमिश्रित प्रशिष्ट वचनों के बोलने को कन्दर्प कहते हैं । ३ कहकहा मारकर हंस श्रट्टहास), स्वांग के साथ परिहास करना, गुरु आदि के साथ भी अनिभूत - कठोर व कुटिलता
Jain Education International
[ कपाटसमुद्घात
पूर्ण - भाषण करना, कामकथा का निरूपण करना, और काम का उपदेश करना; इस सब को कन्दर्प कहा जाता है ।
कन्दर्पभावना - देखो कन्दर्पी भावना । १. कंदप्प कुक्कुआइय चलसीला णिच्चहासणकहो य | विभावितो य परं कंदप्पं भावणं कुणइ ॥ ( भ. प्रा. १८० ) । २. कंदप्पे कुक्कुइए, दवसीले यावि हासकरे । विम्हाविंतो य परं, कंदप्पं भावणं कुणइ ॥ (बृहत्क. १२९५ ) । ३. रागोद्रेकजनितहासप्रवर्तितो वाग्योगः, काययोगः परविस्मयकारी वा कन्दर्पभावनेत्युच्यते । ( भ. प्रा. विजयो. टी. १८० ) । २ कन्दर्पवान्, कौत्कुच्यवान् — शरीर की कुचेष्टा से युक्त, द्रवशील - शीघ्रतापूर्वक बिना विचारे संभाषण आदि करने वाला, हास्य को उत्पन्न करने वाला और दूसरे को प्राश्चर्यान्वित करने वाला कन्दर्प ( कन्दर्पी) भावना को करता है । कन्यानृत - देखो कन्यालीक । तत्र कन्याविषयमनृतं कन्यानृतम् प्रभिन्नकन्यकामेव भिन्नकन्यकां वक्त विपर्ययो वा । ( श्रा. प्र. टी. २६० ) । कन्याविषयक सत्य बोलने का नाम कन्यानृत है
—
-जैसे एक ही कन्या को अन्य बतलाना अथवा इसके विपरीत अन्य कन्या को एक बतलाना । कन्यालीक - देखो कन्यानृत । १. तत्र कन्याविषयमलीकं कन्यालीकं भिन्नकन्यायामभिन्नं विपर्ययं वा वदतो भवति; इदं च सर्वस्य कुमारादिद्विपदविषयस्यालीकस्योपलक्षणम् । (योगशा. स्वो वित्र. २, ५४ ) । २. तत्र कन्यालीकं यथा भिन्न कन्यामभिन्नां वा विपर्यय वा वदतो भवति । (सा. ध. स्वो. टी. ४-३६) । देखो कन्यानृत |
कपाटमुद्रा-भयाकारौ समश्रेणीस्थिताङ्गुलीको करौ विधायाङ्गुष्ठयोः परस्परग्रथनेन कपाटमुद्राः । ( निर्वाणक. १६६२) ।
समान पंक्ति में स्थित अंगुलियों से युक्त हाथों के दोनों पंजों को फैला करके तथा दोनों अंगूठों को परस्पर मिलाकर अभयमुद्रा में अवस्थित क ने को कपामुद्रा कहन हैं ।
कपाटसमुद्घात – कवाडसमुग्धा दो णाम पुव्विल्लवाहल्लायामेण वदवलयवदिरित्तसव्वखेत्तापूरणं । ( धव. पु. ४, पृ. २८ - २६ ) ; तदो विदियसमए
For Private & Personal Use Only
www.jainelibrary.org