________________
कपित्थदोष ]
दोहि वि पासेहि छुत्तवादवलयं देसूणचोद्दस रज्जुप्रायदं सगविक्खंभबाहलं सेसद्विदीए घादिदश्रसंखेज्जभागं घादिदसेसाणुभागस्स घादिदाणंतभागं कवाडं करेदि । (धव पु. १०, पृ. ३२१); विदियसमए पुव्वावरेण वादवलयवज्जियलोगागासं सव्वं पि सदेहविक्खंभेण वाविय सेसट्टिदि प्रणुभागाणं जहाकमेण श्रसंखेज्ज-अणंतभागे घादिदूण जमवद्वाणं तं कवाडं णाम । ( धव. पु. १३, पृ. ८४) । केवलसमुद्घात के समय द्वितीय समय में पूर्वपश्चिम में दोनों पार्श्व भागों से वातवलय को छूते हुए कुछ कम चौदह राजु लम्बे और अपने शरीरविस्तार प्रमाण मोटे केवली जिनके श्रात्मप्रदेशों का वातवलयों को छोड़कर शेष सब ही लोकाकाश में फैल जाना; इसका नाम कपाटसमुद्घात है । कपित्थदोष - १. यः कपित्थफलवन्मुष्टि कृत्वा कायोत्सर्गेण तिष्ठति तस्य कपित्थदोषः । (मूला. वृ. ७ - १७) । २. छप्पइयाण भएणं कुणइ य पट्ट कवि
व ॥ ( प्रव. सारो. २५८ ) । ३ षट्पदिकाभयेन कपित्थवच्चोलपट्ट संवृत्य मुष्टौ गृहीत्वा स्थानं कपित्थदोषः ; एवमेव मुष्टि बद्ध्वा स्थानं इत्यन्ये । (योगशा. स्वो विव. ३- १३० ) । ४. मुष्टि कपित्थवद् बद्ध्वा कपित्थ: XX X ॥ ( श्रन. ध. ८, ११७) । ५. षट्पदिकाभयेन कपित्थवद् वृत्ताकारत्वेन संवृत्य जङ्घादिमध्ये कृत्वा तिष्ठत्युत्सर्गे इति कपित्थदोषः १४ । एवमेव मुष्टि बद्ध्वा स्थानमित्यन्ये । ( प्रव. सारो. टी. २५८ ) ।
३ मधुमक्खियों के भय से कैथ फल के समान चोलपट्ट (साधु का वस्त्रविशेष - कटिवस्त्र ) से श्राच्छादित कर व उसे मुट्ठी में लेकर स्थित होना, यह कपित्थ नामका एक कायोत्सर्ग का दोष ( १४वां ) है । कपोतलेश्या - १. रूसइ दिइ अण्णे दूसइ बहुसो यसो भयबहुलो । प्रसुयइ परिभवइ परं पसंसये अप्पयं बहुसो ॥ ण य पत्तियइ परं सो प्राण पि व परं पि मण्णंतो । तूसइ प्रइथुव्वंतो ण य जाणइ हाणि वड्ढि वा || मरणं पत्थेइ रणे देइ सुबहुगं पि थुवमाणो दु । ण गणइ कज्जाकज्जं लक्खणमेयं तु काउस्स || ( प्रा. पंचस. १, १४७ - ४६; गो. जी. ५१२-१४) । २. मात्सर्य - पशून्य- परपरिभवात्मप्रशंसा परपरिवाद-वृद्धि-हान्यगणनात्मीयजीवितनिराशता प्रशस्यमानधनदान-युद्धमरणोद्यमादि कपोत
Jain Education International
[कमलाङ्ग
लेश्यालक्षणम् । (त. वा. ४, २२, १०, पू. २३९ ) । ३. काऊ कवोदवण्णा X XXI ( धव. पु. १६, पृ. ४८५ उद्) । ४. शोक-भी- मत्सरासूया - परनिन्दापरायणाः । प्रशंसति सदात्मानं स्तूयमानः प्रहृष्यति ॥ वृद्धि-हानी न जानाति न मूढः स्वपरान्तरम् । अहंकारग्रहग्रस्तः समस्तां कुरुते क्रियाम् ॥ श्लाघिनो नितरां दत्ते रणे मर्तुमपीहते । परकीययशोध्वंसी युक्तः कापोतलेश्यया ॥ ( पंचसं श्रमित. १, २७६ से २७८ ) ।
३१६, जैन-लक्षणावली
२ मत्सरभाव रखना, चुगली करना, दूसरे का अपमान करना, अपनी प्रशंसा करना, दूसरे की निन्दा करना, हानि-लाभ का विचार न करना, जीवन से निराश होना, प्रशंसा करने वाले को धन देना और युद्ध में मरने का उद्यम करना; इत्यादि कपोतले - या के लक्षण हैं ।
कमण्डलुमुद्रा - उन्नतपृष्ठहस्ताभ्यां संपुटं कृत्वा कनिष्ठिके निष्कास्य योजयेदिति कमण्डलुमुद्रा । ( निर्वाणक. १६ - ६ ) ।
दोनों हथेलियों को पोला करके परस्पर मिलाने तथा दोनों कनिष्ठिकात्रों को बाहिर निकालने पर कमण्डलुमुद्रा होती है ।
कमल - १. XXX तं पि गुणिदव्वं । चउसीदीलक्खेहि कमलं णामेण णिद्दिट्ठ ।। ( ति प ४, २६८) । २. चतुरशीतिकमलाङ्गशतसहस्राण्येकं कमलम् । (ज्योतिष्क. मलय. वृ. २-६७ ) । चौरासी लाख से गुणित कमलाङ्ग को कमल कहते हैं ।
कमलाङ्ग - १. णलिणं चउसीदिहदं कमलंगं णाम XXX ( ति प ४ - २६८ ) । २. ज्ञेयं वर्षसहस्र तु तच्चापि दशसंगुणम् । पूर्वाङ्गं तु तदभ्यस्तमशीशीत्या चतुरग्रया ।। तत्तद्गुणं च पूर्वाङ्गं पूर्वं भवति निश्चितम् । पूर्वाङ्गं [पर्वाङ्गं] तद्गुणं तच्च पूर्व [पर्व ] संज्ञं तु तद्गुणम् ।। नियुताङ्गं परं तस्मात् नियुतं च ततः परम् । कुमुदाङ्गं ततश्च स्यात् कुमुदं तु ततः परम् । पद्माङ्ग पद्ममप्यस्मात् नलिनाङ्गमथैव च । नलिनं कमलाङ्ग च कमलं चाप्यतः परम् । (ह. पु. ७, २४ - २७ ) । ३. पूर्वं चतुरशीतिघ्नं पूर्वाङ्ग [पर्वाङ्ग ] परिभाष्यते । पूर्वाङ्गताडितं तत्तु पर्वाङ्ग पर्वमिष्यते । गुणाकारविधिः सोऽयं योजनोयो यथाक्रमम् । उत्तरेष्वपि संख्यानविकल्पेषु
For Private & Personal Use Only
www.jainelibrary.org