________________
गुप्ति (गुत्ती)] ४१५, जैन-लक्षणावली
[गुरु (भ. प्रा. ११८९)। ५. संसारकारणगोपनाद १६. सावद्ययोगेभ्यः आत्मनो गोपनं रक्षणं निवारणं गुप्तिः। यतः संसारकारणात् प्रात्मनो गोपनं भवति गुप्तिः । (भ. प्रा. मूला. १६)। २०. भवकारणात सा गुप्तिः। (त. वा. ६, २, १)। ६. गुप्यतेऽन- मनोवाक्कायव्यापारात प्रात्मनो गोपनं रक्षणं गुप्तिः । येति, संरक्ष्यते ऽनयेत्यर्थः । (त. भा. हरि. ब. ६, (त. वृत्ति श्रुत. ६-२); य: सम्यग्योगनिग्रहो २)। ७. गोपनं गप्तिः, स्त्रियां क्तिन् [पा. ३, ३, मनोवाक्कायव्यापारनिरोधनं सा गुप्तिरित्युच्यते । १४], आगन्तुककर्म-कववरनिरोध इति हृदयम् । (त. वृत्ति श्रुत. ६-४)। २१. योगनां मनोवचन(प्राव. नि. हरि. वृ. १०३)। ८. सावद्ययोगेभ्यः कायानां निरोधो गोपनं गुप्तिः। (कार्तिके. टी. पात्मनो गोपनं गप्तिः । (भ. प्रा. विजयो. १६); ६७)। संसारस्य द्रव्य-क्षेत्र-काल-भव-भावपरिवर्तनस्य कार- १ सम्यक प्रकार से सम्यग्दर्शनपूर्वक-मन, णं कर्म ज्ञाभवरणादि, तस्मात् संसारकारणादा- वचन व काय योगों के निग्रह करने को गप्ति कहते स्मनो गोपनं रक्षा गप्तिरित्याख्यायते, भावे क्तिः। हैं। २ संसार के कारण से-मिथ्यात्वादि सेअपादानसाधनो वा--यतो गोपनं सा गुप्तिः, गोप- प्रात्मा के संरक्षण का नाम गुप्ति है। यतीति कर्तृसाधनो वा क्तिन् । (भ.प्रा. विजयो. गप्तिकर-गोपनं गुप्तिः कर्म-कचवरागमनिरोधः, ११५)। ६. संसारकारणगोपनाद् गुप्तिः । (त. श्लो. तत्करणशीलो गुप्तिकरः । (धर्मसं. मलय. व. ९-२); योगानां निग्रहः सम्यग्गुप्तिः । (त. श्लो. ११७५, पृ. ३८६) । १-४) । १०. गुत्ती जोगणिरोहो xxx। कर्मरूपी कचरे को भीतर न आने देने रूप गुप्ति के (कातिके. १७)। ११. योगानां निग्रहः सम्यग्गप्ति- पालन करने वाले पुरुष को गप्तिकर कहते हैं। रित्यभिधीयते । (त. सा. ६-४)। १२. निश्चयेन गुरु-१. अधोगमनहेतुर्गुरुः । (त. भा. सिद्ध. वृ. ५, सहजशुद्धात्मभावनालक्षणे गूढस्थाने संसारकारण- २३)। २. गृणाति शास्त्रार्थमिति गुरुः । (नन्दी. रागादिभयात् स्वस्यात्मनो गोपनं प्रच्छादनं झम्पनं हरि. व. पु. ५, श्रा. प्र. टी. १)। ३. गृणन्ति प्रवेशनं रक्षणं गुप्तिः, व्यवहारेण बहिरङ्गसाधनाथं शास्त्रार्थमिति गुरवः, धर्मोपदेशादिदातारः इत्यर्थः । मनोवचन-कायव्यापारनिरोधो गुप्तिः । (बृ. द्रव्यसं. टी. (प्राव. नि. हरि. व. १७९)। ४. दीक्षादाताऽध्याप३५, पृ.८७)। १३. सम्यग्दर्शन-ज्ञान-चारित्राणि गप्य- यिता कृताचार्यादिवाचनः । दोषच्छेदी कृतान्ता[न्त्या] न्ते रक्ष्यन्ते यकाभिस्ता: गप्तयः । अथवा मिथ्यात्वा- Y गुरुरित्यभिधीयते ।। यो यो गणाधिको मूलगणसंयमकषायेभ्यो गोप्यते रक्ष्यते अात्मा यकाभिस्ता गच्छाद्यलंकृतः । स सर्वोऽप्युच्यते जनगुरुरित्युज्झिगुप्तय इति । (मूला. व. ५-१३६)। १४. दोषेभ्यो तस्मयः ॥ (नीतिसा. ८४-८५)। ५. रत्नत्रयविगोपनं रक्षा व[व]तानां गुप्तिरिष्यते । (प्राचा. शुद्धः सन् पात्रस्नेही परार्थकृत् । परिपालितधर्मो हि सा. ३, १३७) । १५. गोपनं गुप्ति:-मनःप्रभृतीनां भवाब्धेस्तारको गुरुः । (क्षत्रचू. २-३०)। ६. कुशलानां प्रवर्तनमकुशलानां च निवर्तनमिति, प्राह गृणाति शास्त्रार्थमिति व्युत्पत्त्या प्राप्तयथार्थाभिधानः च-मणगुत्तिमाइयाप्रो गुत्तीयो तिम्नि समयकेउहिं। स्व-परतंत्रवेदी पराशयवेदक: परहितनिरतो यति. पवियारेयररूवा णिद्दिशनो जत्रो भणियं ।। (स्था- विशेषो गुरुः । (उपदेशप. मु. वृ. २६) । ७. गुरुः स ना. अभय. वृ. ३, १, १२६)। १६. गोपनानि एव यो ग्रन्थैर्मुक्तो बाह्य रिवान्तरैः । (धर्मश. गुप्तयः-मनःप्रभृतीनामशुभप्रवृत्तिनिरोधनानि शुभ- २१-१२६)। ८. महाव्रतघरा धीरा भैक्षमात्रोपप्रवृत्तिकरणानि च । (समवा. अभय. वृ. सू. ३, पृ. जीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ।। ६)। १७. गोपनं गुप्ति:-कर्मकचवरागमनिरोबः। (योगशा. २-८); गृणन्ति सद्भूतं शास्त्रार्थमिति (वर्मस. मलय. व. ११७५, पृ. ३८६)। १८. गोप्त गरवः । (योगशा. स्वो. विव. २-८) । रत्नत्रयात्मानं स्वात्मानं प्रतिपक्षतः। पापयोगान्नि- ६. निरम्बरो निरारम्भो नित्यानन्दपदार्थनः । गृह्णीयाल्लोकपंक्त्यादिनिस्पृहः ॥ प्राकार-परिखा- धर्मदिक् कर्मधिक् साधुगुरुरित्युच्यते बुधः ॥ (रत्नवरैः पुरवद्रत्नभासुरम् । पायादपायादात्मानं मनो- माला ८)। १०. गृणन्ति जीवादितत्त्वमिति गुरवः वाक्कायगुप्तिभिः ॥ (अन. प. ४, १५४-५५)। गौतमादयः । (प्राव. हरि.व. मल. हेम. टि. पृ. १)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org