________________
गुणसंक्रम
गुणित वृद्धि के क्रम से कर्मप्रदेशों की निर्जरा के लिये जो रचना होती है उसे गुणश्रेणी कहते हैं । गुणसंक्रम- १. गुणसंकमो अवज्भंतिगाण असुभावकरणाई । (कर्मप्र. संक्र. ६६. पू. १०५ ) । २. गुण संकमो गुणसंकमो समए समए असंखेज्ज - गुणसंकमणं गुणसंकमो वृच्चति असुभाणं कम्माणं । ( कर्मप्र. चू. संक्र. ६६, पृ. १०५ ) । ३. अप्प - मत्तादो उवरिमगुणठाणेसु बंधविरहिदपयडीणं गुणसंकमो सव्वसंकोच होदि । ( धव. पु. १६, पृ. ४०६) । ४. समयं पडि प्रसंखेज्जगुणाए सेढीए जो पदेससंकमो सो गुणसंकमो त्ति भण्णदे । ( जयध. ६, पृ. १७२) । ५. शुभप्रकृतिष्वशुभप्रकृतिदलिकस्य प्रतिक्षणमसंख्येयगुण वृद्धया विशुद्धिवशान्नयनं गुणसंक्रमः । (कर्मस्त. गो. वृ. २, पृ. ४) । ६. असुभाण एस बज्मंती सुं असंखगुणणाए । सेढीए अपुवाई छुभंति गुणसंकमो एसो ।। (पंचसं. च. सं. ७७, पृ. ७२) । ७. अशुभप्रकृतीनां प्रदेशाचं असंख्ये· यगुणवृद्ध्या अपूर्वकरणप्रवृत्ते [ प्रभूते ]रपूर्वकरणाद्या अबध्यमानानां बध्यमानासु यत् कर्मदलं संक्रामयन्त्येष गुणसंक्रमः इति । ( पञ्चसं. स्वो वृ. संक्र. ७७, पृ. ७२)। ८. पडिसमयमसंखगुणं दव्वं संक्रमदि श्रप्पस - त्या । बंधुझियपयडीणं बंघंतसजादिपयडीसु || ( ल.सा. ३६७) । एत्तो गुणो प्रवंधे पयडोणं अप्पसत्थाणं । ( गो . क. ४१६) । ६. अपूर्व करणादयोऽपूर्वकरण प्रभृतयो अबध्यमानानामशुभप्रकृतीनां सम्बन्धि कर्मदलिकं प्रतिसमय संख्येयगुणतया बध्यमानासु प्रकृतिषु यत् प्रक्षिपन्ति स गुणसंक्रमः, गुणेन प्रतिसमयमसंख्येयलक्षणेन गुणकारेण संक्रमो गुणसंक्रमः । ( कर्मप्र. मलय. वृ. संक्र. ६६, पृ. १०६) । १०. अबध्यमानानामशुभप्रकृतीनां सम्बन्धि प्रदेशा प्रतिसमय संख्येयगुणनया श्रेण्या बध्यमानासु प्रकृतिष्व पूर्व करणादयः - श्रपूर्वकरणगुणस्थानकादयो यत् छु भन्ति – संक्रमयन्ति स गुणसंक्रमः । गुणेन प्रति समयमसंख्येयलक्षणेन गुणकारेण संक्रमो गुणसंक्रमः । (पंचसं. मलय. वू. संक्र. ७७, पृ. ७३) । ११. प्रति समयमसंख्येयगुणश्रेणिक्रमेण यत्प्रदेशसंक्रमणं तद् गुणसंक्रमणं नाम । ( गो . क. जी. प्र. टी. ४१३) ।
1
३ श्रप्रमत्त गुणस्थान से श्रागे के गुणस्थानों में बन्ध से रहित प्रकृतियों का गुणसंक्रम और सर्वसंक्रम
Jain Education International
४१४, जैन-लक्षणावली
[गुप्ति
होता है । ५ बिशुद्धि के वश प्रतिसमय श्रसंख्यात गुणित वृद्धि के क्रम से श्रबध्यमान अशुभ प्रकृतियों के द्रव्य को जो शुभ प्रकृतियों में दिया जाता है, इसका नाम गुणसंक्रम है ।
गुणस्थान - १. जेहिं दु लक्खिज्जते उदयादिसु संभवेहि ( गो . क. – उवसमग्रादीसु जणिद) भावेहि । जीवा ते मुसा णिद्दिट्ठा सव्वदरसीहि । (पंचसं १-३; गो. जी. ८; गो. क. ८१२ ) । २. तत्र गुणाः ज्ञान-दर्शन- चारित्ररूपा जीवस्वभावविशेषाः, स्थानं पुनरत्र तेषां शुद्धयशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः, तिष्ठन्त्यस्मिन् गुणा इति कृत्वा यथाऽध्यवसायस्थानमिति, गुणानां स्थानं गुणस्थानमिति । ( कर्मस्त. गो. वृ. २, पू. २ ) । ३. XXX गुणसण्णा साच मोह-जोगभवा । (गो. जी. २) ।
१ कर्मों को उदयादि श्रवस्थानों में होने वाले जिन भावों से जीव देखे जाते हैं उनकी 'गुण' यह संज्ञा है - वे गुणस्थान कहलाते हैं । २ शुद्धि-शुद्धि के प्रकर्ष - अपकर्ष के द्वारा जो जीव के स्वभावभूत ज्ञान, दर्शन और चारित्ररूप गुणों के स्वरूप में भेव किया जाता है, इसे गुणस्थान कहते हैं । गुणाधिक - १. सम्यग्ज्ञानादिभिः प्रकृष्टा गुणाधिका: । ( स. सि. ७-११) । २. सम्यग्ज्ञानविभि: प्रकृष्टा गुणाधिकाः । सम्यग्ज्ञान- दर्शनादयो गुणास्तैः प्रकृष्टा गुणाधिका इति विज्ञायन्ते । (त. वा. ७, ११, ६) ।
१ सम्यग्ज्ञान आदि गुणों में जो अपने से अधिक हैं उन्हें गुणाधिक कहते हैं ।
गुप्त-गुत्तीणाम मणसा असोभणं संकप्पं वज्जयंतो वाया य कज्जमेत्तं भासतो ( दशवं. चू.८,
पू. २८० ) ।
मन में उत्पन्न होने वाले दुष्ट संकल्प को छोड़ कर वचन से केवल श्रावश्यक कार्य के लिये भाषण करने वाले पुरुष को गुप्त कहते हैं ।
गुप्ति (गुत्ती ) - १. सम्यग्योगनिग्रहो गुप्तिः । (त. सू. - ४) । २. यतः संसारकारणादात्मनो गोपनं सा गुप्तिः । ( स. सि. ६ - २ ) । ३. सम्यगिति विधानतो ज्ञात्वाभ्युपेत्य सम्यग्दर्शनपूर्वकं त्रिविधस्य योगस्य निग्रहो गुप्तिः । ( त. भा. ६-४) । ४. छेत्तस्स वदी णयरस्स खाइया अहव होइ पायारो । तह पावस्स णिरोहो ताम्रो गुत्तीम्रो साहुस्स 1
For Private & Personal Use Only
www.jainelibrary.org