________________
अनुमेय]
७६, जैन-लक्षणावली . [अनुयोगद्वार श्रुतज्ञान अनुमेय-अनुमेयाः अनुमानगम्याः । अथवा अनुगतं अथवा अभिधेये व्यापारः सूत्रस्य योगः, अनुकूलोमेयं मानं येषां तेऽनुमेयाः प्रमेयाः । (प्रा.मी. वसु.५)। ऽनुरूपो वा योगोऽनुयोगः । यथा घटशब्देन घटस्य अनुमान से जानने योग्य अथवा प्रमेय (प्रमाण की प्रतिपादनमिति । (प्राव. मलयवृ. नि. १२७) । विषयभूत) वस्तु को अनुमेय कहते हैं।
११. सूत्रपाठानन्तरमनु पश्चात् सूत्रस्यार्थेन सह अनुमोदना-१.xxx अणुमोयण कम्मभोयण- योगो घटना अनुयोगः, सूत्राध्यनात्पश्चादर्थकथनमिति पसंसा। (पिण्डनि. गा. ११७)। २. अनुमोदना भावना। यद्वाऽनुकूलः अविरोधी सूत्रस्यार्थेन सह त्वाधाकर्मभोजकप्रशंसा–कृतपुण्याः सुलब्धिका एते, योगो ऽनुयोगः। (जीवाजी. मलय. वृ. पृ. २) । ये इत्थं सदैव लभन्ते भुञ्जन्ते वेत्येवंस्वरूपा। १२. तत्र चानुगतमनुरूपं वा श्रुतस्य स्वेनाभिधेयेन (पिण्डनि. मलय. वृ. ११७)।
योजनं सम्बन्धनं तस्मिन् वानुरूपोऽनुकूलो वा योगः प्राधाकर्मदूषित भोजन के करने वाले साधु की श्रुतस्यैवाभिधानव्यापारो ऽनुयोगः । (उत्तरा. शा. वृ. प्रशंसा करना; इसका नाम अनुमोदना है। पृ. ४)। १३. अनुयोजनमनुयोगः सूत्रस्यार्थेन सह अनुयोग-१. अणुणा जोगो अणुजोगो अणु पच्छा- सम्बन्धनम्, अथवा ऽनुरूपो ऽनुकूलो बा योगो व्याभावो य थेवे य । जम्हा पच्छाऽभिहियं सुत्तं थोवं पारः सूत्रस्यार्थप्रतिपादनरूपोऽनुयोगः । (जम्बूद्वी. च तेणाणु ॥ (बृहत्क. १, गा. १६०)। २. अणु- शान्ति. वृ. पृ. ४) । जोयणमणुजोगो सुयस्स नियएण जमभिधेयेणं । वा- १ अनु का अर्थ पश्चाभाव या स्तोक होता है। वारो वा जोगो जो अणुरूवो ऽणुकूलो वा ।। (विशेषा. तदनुसार अर्थ के पश्चात् जायमान या स्तोक सूत्र के १३८३)। ३. सूत्रस्यार्थेन अनुयोजनमनयोगः । साथ जो योग होता है उसे अनयोग कहते हैं। अथवा अभिधेयो व्यापारः सूत्रस्य योगः, अनुकूलो- १० अर्थ के साथ सूत्र की जो अनुकूल योजना की अनुरूपो वा योगोऽनुयोगः। (प्राव. हरि. वृ. नि. जाती है उसका नाम अनुयोग है। अथवा सूत्र का १३०; समवा. अभय. वृ. १४७)। ४. अणुप्रोगो अपने अभिधेय में जो योग (व्यापार) होता है उसे य नियोगो भास विभासा य वत्तियं चेव । अनयोग जानना चाहिए। एदे अणुप्रोगस्स उ नामा एयट्ठिया पंच ॥ अनुयोगद्वार श्रुतज्ञान- १. जत्तिएहि पदेहि (प्राव. नि. १२८; वृहत्क. १-१८७) । ५. अनु- चोद्दसमग्गणाणं पडिबद्धेहि जो अत्थो जाणिज्जदि, योगो नियोगो भाषा विभाषा वात्तिकेत्यर्थः । तेसि पदाणं तत्थप्पण्णणाणस्य य अणियोगो त्ति (धव. पु. १, पृ. १५३-५४)। ६. किं कस्य केन सण्णा । (धव. पु. ६, पृ. २४); पुणो एत्थ (पडिवकस्मिन् कियच्चिरं कतिविधमिति प्रश्नरूपोऽनुयोगः। त्तिसमासे) एगवखरे वड्ढिदे अणियोगद्दारसुदणाणं (न्यायकु. ७-७६, पृ. ८०२) । ७. अनुयोजनमनुयोग: होदि । (धव. पु. १३, पृ. २६९); पाहुडपाहुडस्स सूत्रस्याथन सह सम्बन्धनम् । अथवा अनुरूपो अनुकूलो जे अहियारा तत्थ एक्केक्कस्स अणियोगद्दारमिदि वा यो योगो व्यापारः सूत्रस्यार्थप्रतिपादनरूप: सो- सण्णा । (धव. पु. १३, पृ. २६६) । २. चउगइसऽनुयोग इति । (स्थानांग अभय. व. प. ३); अन- रूवरूवयपडिवत्तीदो द उवरि पव्वं वा । वण्णे संखेज्जे रूपोऽनुकूलो वा सूत्रस्य निजाभिधेयेन सह योग पडिवत्तीउड्ढम्हि अणियोगं ।। चोदसमग्गणसंजुद इत्यनुयोगः । (स्थानांग अभय. वृ. ४, १, २६२, अणियोगंxxx । (गो. जी. ३३६-४०) । पृ. २००)। ८. यद्वा अर्थापेक्षया अणोः लघोः ३. चतुर्गतिस्वरूपप्ररूपकप्रतिपत्तिकात्परं तस्योपरि पश्चाज्जाततया वा अनु-शब्दवाच्यस्य यो ऽभिधे यो प्रत्येकमेकैकवर्ण वृद्धिक्रमेण संख्यातसहस्रषु पद-संधायोगो व्यापारस्तत्सम्बन्धो वा अणुयोगो ऽनुयोगो त-प्रतिपत्तिकेष वृद्धेष रूपोनतावन्मात्रेषु प्रतिप्रत्तिकवेति । आह च--ग्रहवा जमत्थो थोव-पच्छभा- समासज्ञानविकल्पेषु गतेषु तच्चरमस्य प्रतिपत्तिवेहिं सुअमणुं तस्स । अभिधेये वावारो जोगो तेणं व कसमासोत्कृष्टविकल्पस्योपरि एकस्मिन्नक्षरे वृद्ध संबंधो ।। (जम्बूद्वी. शान्ति. वृ. पृ. ५) । ६. तत्रा- सति अनुयोगाख्यं श्रुतज्ञानम् । (गो. जी. म. प्र. नुकल: सूत्रस्यार्थेन योगोऽनुयोगः । (बृहत्क. वृ. टी. ३३६)। ४. इत्याद्यनुयोगद्वाराणामन्यतरदेकम१८७)। १०. सूत्रस्यार्थेन सहानुकूलं योजनमनुयोगः। नुयोगद्वारम् । (कर्मवि. दे. स्वो. टी. गा. ७)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org