________________
अनुमान]
७८, जैन-लक्षणावली
[अनुमापित
(लघीय. १२)। ३. साधनात्साध्यविज्ञानमनुमानं शब्दः ।। सिद्धः श्रावणः शब्द इति ।। बाधितः प्रत्यतदत्यये। विरोधात् क्वचिदेकस्य विधान-प्रतिषेधयोः॥ क्षानुमानागम-लोक-स्ववचनैः ।। (परीक्षा. ६, ११ से (न्यायवि. १७०-७१)। ४. इह लिङ्गज्ञानमनुमानम् । १५)। २. पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासXXXअथवा ज्ञापकमनुमानम् । (नन्दी. हरि. मवसेयम् । (प्र. न. त. ६-३७)। व. प. ६२)। ५. अनुमीयतेऽनेनेत्यनुमानम् । (अनुयो. पक्ष न होकर पक्ष के समान प्रतीत होने वाले पक्षाहरि. व. पु. ६)। ६. साधनात्साध्यविज्ञानमनु- भास (अनिष्ट, सिद्ध व प्रत्यक्षादिवाधित साध्य मानं विदुर्बुधाः । प्राधान्य-गुणभावेन विधान-प्रति- युक्त धर्मी) आदि से उत्पन्न होने वाले ज्ञान को षेधयोः ।। (त. श्लो. १, १२, १२०)। ७. साधना- अनुमानाभास कहते हैं। त्साध्यविज्ञानमनुमानम् । (परीक्षा. ३-१४; प्र. मो. अनुमानित दोष-१. प्रकृत्या दुर्बलो ग्लानोऽहं १, २, ७; न्या. दी. पु. ६५; जैनत. पृ. १२१)। उपवासादि न कर्तुमलम्, यदि लघु दीयेत ततो दोष८. साधनं साध्याविनामावनियमलक्षणम्, तस्मान्नि- निवेदनं करिष्यते इति वचनं द्वितीयो (अनुमानितो) श्चयपथप्राप्तात् साध्यस्य साधयितुं शक्यस्याप्रसिद्ध- दोषः । (त. वा. ६,२२, १)। २. यदि लघु मे शक्त्यस्य यद्विज्ञानं तदनुमानम् । (प्रमाणनि. पृ. ३६)। पेक्षं किंचित् प्रायश्चित्तं दीयते तदाहं दोषं निवेद8. साध्याभावासम्भवनियमनिश्चयलक्षणात्साधना- यामीति दीनवचनम् । (त. श्लो. ह-२२) । देव हि शक्याभिप्रेताप्रसिद्धत्वलक्षणस्य साध्यस्यैव ३. अणुमाणिय-गुरोरभिप्रायमुपायेन ज्ञात्वालोयद्विज्ञानं तदनुमानम् । (प्र. क. मा. ३-१४, चना । (भ. प्रा. धिजयो. ५६२)। ४. अनुमानितं पृ. ३५४) । १०. अन्तर्व्याप्त्याऽर्थप्रसाधनमनुमानम्। शरीराहारतुच्छबलदर्शनेन दीनवचनेनाचार्यमनु(बहत्स. प. १७५)। ११. अन्विति लिङ्गदर्शन- मान्यात्मनि करुणापरमाचार्य कृत्वा यो दोषमात्मीयं सम्बन्धानुस्मरणयोः पश्चात्, मानं ज्ञानमनुमानम् । निवेदयति तस्य द्वितीयो ऽनुमानितदोषः। (मला. एतल्लक्षणमिदम् – साध्याविनाभुवो लिङ्गात् साध्य- वृ. ११-१५)। ५. प्रकृत्या पित्ताधिकोऽस्मि, दुर्बलोनिश्चायकं स्मृतम् । अनुमानमभ्रान्तम् xxxb ऽस्मि, ग्लानोऽस्मि, नालमहमुपवासादिकं कर्तुम् । (स्थाना. अभय. व. ४, ३, ३३८, पृ. २४६)। यदि लघु दीयेत तद्दोषनिवेदनं करिष्य इति वचनं १२. अविनाभावनिश्चयाल्लिगाल्लिगिज्ञानमनुमा- द्वितीयोऽनुमापितदोषः । (चा. सा. पृ. ६१)। नम् । (प्रा. चु. १ अ.)। १३. दृष्टादुपदिष्टाद्वा ६. तप:शूर-स्तवात् तत्र स्वाशक्त्याख्यानुमापितम् ।। साधनाद्यत्साध्यस्य विज्ञानं सम्यगर्थनिर्णयात्मकं तद- (अन. ध.७-४०); तथा भवत्यनुमापितं नामानमीयतेऽनेनेत्यनुमानं लिङ्गग्रहण-सम्बन्धस्मरणयोः लोचनादोषः, गुरुः प्रार्थितः स्वल्पप्रायश्चित्तदानेन पश्चात्परिच्छेदनम् । (प्र. मी. १, २, ७)। १४. ममानुग्रहं करिष्यतीत्यनुमानेन ज्ञात्वा स्वापराधलिङ्गिज्ञानमनमानम्, स्वार्थमित्यर्थः । XXX प्रकाशनात् । Xxx (अन. ध. स्वो. टी. ७, अथवा ज्ञापकमनुमानम् । (उप. प. वृ. ४८)। ४०)। ७. ग्लानः क्लेशासहोऽस्म्यल्पं प्रायश्चित्तं १५. अनु पश्चात् लिङ्गसम्बन्धग्रहण स्मरणानन्तरम्, ममाप्यते। चेद्दोषाख्यां करिष्यामीत्यादि: स्यादनमीयते परिच्छिद्यते देश-काल-स्वभावविप्रकृष्टोऽर्थो- मापितम् ।। (प्राचा. सा. ६-३०)। ८. अनमान्य ऽनेन ज्ञानविशेषेण इत्यनुमानम् । (स्या. मं. २०)। अनुमानं कृत्वा लघुतरापराधनिवेदनादिना लघुदण्ड१६. लिङ्ग-लिङ्गि सम्बन्धस्मरणपूर्वकं ह्यनुमानम्। प्रदायकत्वादिस्वरूपमाचार्यस्याकलय्य पालोचयत्येष. द. स. टीका पृ. ४१) । १७. साध्यार्थान्यथानु- षोऽनुमानित आलोचनादोषः । (व्यव. सू. भा. मलय. पपन्नहेतुदर्शन-तत्सम्बन्धस्मरणजनितत्वं अनुमानम्। वृ १, ३४२) । ६. अनुमानितं वचनेनानुमान्य (धर्मसं. मलय. वृ. १२६)।
आलोचनम् । (त. वृत्ति श्रुत. ६-२२)। १ साध्य के साथ अविनाभाव सम्बन्ध रखने वाले छोटे से अपराध को प्रगट करके गुरु के दण्ड देने साधन से साध्य के ज्ञान को अनुमान कहते हैं। की उग्रता-अनुग्रता का अनुमान करके बड़े दोषों अनुमानाभास-१. इदमनुमानाभासम् ॥ तत्रा- को पालोचना करने को अनमामित दोष कहते हैं। निष्टादिः पक्षाभासः ।। अनिष्टो मीमांसकस्यानित्यः अनुमापित-देखो अनुमानित ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org