________________
अद्वेष ३५, जैन-लक्षणावली
अधर्म द्रव्यं अद्वेष-अद्वेषः अप्रीतिपरिहारः । (षोडशक व. (नि. सा. ३०) । ३. गति-स्थित्युपग्रही धर्माधर्मयो१६-१३)।
रुपकारः। (त. सू. ५-१७)। ४. स्थितिपरिणातत्त्वविषयक अप्रीति (विद्वेष) के दूर करने का नाम मिनां जीव-पुद्गलानां स्थित्युपग्रहे कर्तव्येऽधर्माअद्वेष है।
स्तिकायः साधारणाश्रयः । (स. सि. ५-१७)। ५. प्रधन-चलितवृत्तोऽधनः । (प्रश्नो. २१)। अधम्मत्थिकानो ठिइलक्खणो। (दशवै. चू.अ. ४, जो चारित्र से भ्रष्ट है उसका नाम अधन है। पृ. १४२) । ६. तद्विपरीतोऽधर्मः ॥ २०॥ तस्य अधम उपवास-xxxअनेकभक्तः सोऽधमः (धर्मद्रव्यस्य) विपरीतलक्षणः (स्वयं स्थितिपरिणाXXX॥ (अन. घ. ७-१५); तथा भवत्यधमः मिनां जीव-पुद्गलानां यः साचिव्यं दधाति सः) स उपवासः । कीदृशः? धारणे पारणे चैकभक्तरहितः अधर्म इत्याम्नायते। (त. वा. ५, १,२०)। ७. एवं साम्बुरित्येव । (अन. ध. स्वो. टी. ७-१५)। चेव (धम्मदव्वमिव ववगदपंचवण्णं ववगदपंचरसं ववजिस उपवास में धारणा और पारणा के दिन एका- गददुगंध ववगदअट्ठपासं असंखेज्जपदेसियं लोगपमाणं) शन न किया जाय और उपवास के दिन पानी अधम्मदव्वं पि । णवरि जीव-पोग्गलाणं एवं ठिदिपिया जाय, उसे अधम उपवास कहते हैं।
हेदू । (धव. पु. ३, पृ. ३); अधम्मदव्वस्स जीवप्रधम (जघन्य) पात्र-१. अविरयसम्माइट्ठी जह- पोग्गलाणमवट्ठाणस्स णिमित्तभावेण परिणामो एणपत्तं मुणेयव्वं ।। (वसु. श्रा. २२२) । २. यतिः सब्भावकिरिया। (घव. पु. १३. पृ. ४३); तेसिं स्यादुत्तमं पात्रं मध्यमं श्रावकोऽधमम् । सुदृष्टि- (जीव-पोग्गलाणं) अवट्ठाणस्स णिमित्तकारणलक्खस्तद्विशिष्टत्वं विशिष्टगुणयोगतः । (सा. ध. ५-४४) णमधम्मदव्वं । (धव. पु. १५, पृ. ३३)। ८. अहम्मो अविरतसम्यग्दृष्टि जीव को प्रघम या जघन्य पात्र ठाणलक्खणो। (उत्तरा. २८-८)। ६. स्थानकहते हैं।
क्रियासमेतानां महीवाधर्म उच्यते । (वरांग. २६, अधर्म-१. यदीयप्रत्यनीकानि (मिथ्याष्टि-ज्ञान- २४)। १०. सकृत्सकलस्थितिपरिणामिनामसान्निध्यवृत्तानि) भवन्ति भवपद्धतिः ॥ (रत्नक. १-३)। धानाद् गतिपर्यायादधर्मः । (त. श्लो. ५-१) । २. सयलदुक्खकारणं अधम्मो। (जयध. पु. १, पृ. ११. यः स्थितिपरिणामपरिणतयोर्जीव-पुद्गलयोरेव ३७०)। ३. प्रत्यवायहेतुरधर्मः । (बृ. सर्वज्ञ. सि. स्थित्युपष्टम्भहेतुर्विवक्षया क्षितिरिव झषस्य, स ७७)। ४. अधर्मस्तु तद्विपरीतः [मिथ्यादर्शन-ज्ञान- खल्वसंख्येयप्रदेशात्मकोऽमूर्त एवाधर्मास्तिकाय इति । चारित्रात्मकः, यतो नाभ्युदय-निश्रेयससिद्धिः । (नन्दी. हरि. व. पु. ५८)। १२. जीव-पुदगलानां गद्यचि. ११, पृ. २४३) । ५. अधर्मः पुनरेतद्विपरीत- स्वाभाविके क्रियावत्त्वे तत्परिणतानां तत्स्वभावाफलः। (नीतिवा. १-२) । ६. अहिंसा परमो धर्मः धारणादधर्मः। (अनु. हरि. वृ. पृ. ४१) । १३. स्यादधर्मस्तदत्ययात् । (लाटीसं. २-१); अधर्मस्तु (सर्वेषामेव जीव-पुद्गलानां) स्थितिपरिणामभाजां कुदेवानां यावानाराधनोद्यमः । तैः प्रणीतेषु धर्मेषु चाधर्मम् । (त. भा. हरि. वृ. ५-१७) । १४. अधर्मः चेष्टावाक्कायचेतसाम् ॥ (लाटीसं. ४-१२२; स्थित्युपग्रहः । (म. पु. २४, ३३) । १५. स्थित्या पंचाध्या. २-६००)। ७. मिथ्यात्वाविरति-प्रमाद- परिणतानां तु सचिवत्वं दधाति यः। तमधर्म कषाय-योगरूप: कर्मबन्धकारणम आत्मपरिणामो- जिनाः प्राहनिरावरणदर्शनाः ॥ जीवानां पुदगलानां ऽधर्मः । (अभि. रा. १, पृ. ५६६)।
च कर्तव्ये स्थित्युपग्रहे । साधारणाश्रयोऽधर्मः पृथि४ जिससे अभ्युदय और निःश्रेयस की सिद्धि न हो, वीव गवां स्थितौ ॥ (त. सा. ३, ३६-३७)। १६. ऐसे कर्मबन्ध के कारणभूत मिथ्यादर्शन, ज्ञान व तं (गतिहेतुत्वसंज्ञितं गुणं) न धारयतीत्यधर्मः । चारित्र रूप प्रात्मपरिणाम को अधर्म कहते हैं। अथवा स्थितेरुदासीनहेतुत्वादधर्मः । (भ. प्रा. विजयो. अधर्म द्रव्य-१. जह हवदि धम्मदव्वं तह तं टी. ३६) । १७. ठिदिकारणं अधम्मो विसामठाणं जाणेह दव्वमधमक्खं । ठिदिकिरियाजुत्ताणं कारण- च होइ जह छाया । पहियाणं रुक्खस्स य गच्छंतं भूदं तु पुढवीव । (पञ्चा . का.८६)। २. गमणणि- णेव सो धरई ॥ (भावसं. ३०७) । १८. ठाणमित्तं धम्ममधम्मं ठिदि जीव-पुग्गलाणं च। जुदाण अधम्मो पुग्गलजीवाण ठाणसहयारी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org