________________
प्रद्धापल्योपम काल] ३४, जैन-लक्षणावली
[अद्भुत रस २. उद्धारपल्यरोमच्छेदैर्वर्षशतसमयमात्रच्छिन्नः पूर्ण- दिवसे वर्तमान एवं वदति उत्तिष्ठ रात्रिर्यातेति, मद्धापल्यम् । (स. सि. ३-३८)। ३. असंख्यवर्ष- रात्री वा वर्तमानायामुत्तिष्ठोद्गतः सूर्य इति । कोटीनां समय: रोमखण्डितैः । उद्धारपल्यमद्धाख्यं (प्रज्ञापना मलय. वृ. ११-१६५, पृ. २५९)। स्यात् कालोऽद्धाभिधीयते । (ह. पु. ७-५३)। दिन और रात्रि रूप काल का मिश्रण कर जो २ उद्धारपल्य के प्रत्येक रोमखण्ड को सौ वर्षों के भाषा बोली जाती है उसे प्रतामिश्रिता कहते हैं। समयों से गुणित करके उनसे परिपूर्ण गड्ढे को जैसे-दिन के रहते हुए यह कहना कि चलो उठो प्रद्धापल्य कहते हैं।
रात हो गई, अथवा रात्रि के रहते हुए भी यह प्रद्धापल्योपम काल-१. ततः (प्रद्धापल्यतः) समये कहना कि उठ जानो सूर्य निकल पाया है। समये एककस्मिन् रोमच्छेदेऽपकृष्यमाणे यावता
प्रद्धासमय-पद्धति कालस्याख्या, अद्धा चासो कालेन तद्रिक्तं भवति तावान् कालोऽद्धापल्योप
समयश्चाद्धासमयः । अथवा अद्धायाः समयो माख्यः । (स. सि. ३-३८; त. वा. ३, ३८, ७)।
निविभागो भागोऽद्धासमयः । अयं चैक एव वर्त२. अद्धा इति कालः, सो य परिमाणतो वाससयं
मानः सन्, नातीतानागताः; तेषां यथाक्रमं विबालग्गाण खण्डाण वा समद्धरणतो अद्धापलितो
नष्टानुत्पन्नत्वात् । (जीवाजी. मलय. वृ. ४, पृ.६)। वम भण्णति । अहवा अद्धा इति आउद्धा, सा इमा
काल को अथवा काल के अविभागी अंश को श्रद्धातो रइयाण प्राणिज्जति अतो अद्धापलितोवमं ।
समय कहते हैं। (अनु.चू. पू. ५७)। ३. अद्ध त्ति कालाख्या, ततश्च
प्रद्धासागरोपम-एषामद्धापल्यानां दश कोटीबालाग्राणां तत्खण्डानां च वर्षशतोद्धरणादद्धापल्यस्ते
कोटयः एकमद्धासागरोपमम् । (स. सि. ३-३८; त. नोपमा यस्मिन्, अथवा अद्धा प्रायुःकालः, सोऽनेन
वा. ३, ३८, ७; त. सुखबो. वृ. ३-३८; त. वृ. नारकादीनामानीयत इत्यद्धापल्योपमम् । (अनु. हरि.
श्रुत. ३-३८)। व. पृ. ८४)। ४. अद्धा कालः, स च प्रस्तावाद्वा
दश कोडाकोडी श्रद्धापल्यों प्रमाण काल का नाम लाग्राणां तत्खण्डानां बोद्ध रणे प्रत्येक वर्षशतलक्षण
एक प्रद्धासागरोपम है। स्तत्प्रधानं पल्योपममद्धापल्योपम् । (संग्रहणी. व.
प्रद्धास्थान-अद्धट्टाणं णाम समयावलिय-खण४; शतक. दे. स्वो. टी. ८५) । ५. तदनन्तरं समये
लव-महत्तादिकालवियप्पा । (जयध. पत्र ७७३) । समये एकैकं रोमखण्डं निष्कास्यते । यावत्कालेन सा महाखनिः रिक्ता संजायते तावत्काल: अद्धा
समय, प्रावली, क्षण, लव और मुहूर्त प्रादि रूप जो
काल के विकल्प हैं वे सब प्रद्धास्थान कहलाते हैं । पल्योपमसंज्ञः समुच्यते । (त. वृ. श्रुत. ३-३८)। प्रद्धापल्य में से एक एक समय में एक एक रोमखंड अद्भुत रस (अब्भुअरस)-१. विम्हयकरो अपुव्वो को निकालते हुए समस्त रोमखण्डों के निकालने में अनुभुअपुवो य जो रसो होइ। हरिस-विसाउप्पत्तीजितना काल लगे, उतने काल का नाम श्रद्धापल्यो- लक्खणनो अब्भुप्रो नाम ॥ (अनु. गा. ६८) । पम है।
२. विस्मयकरोऽपूर्वो वा तत्प्रथमसमयोत्पद्यमानो भूतप्रद्धाप्रत्याख्यान (प्रद्धापच्चक्खारण) - अद्धा पूर्वे वा पुनरुत्पन्ने यो रसो भवति स हर्ष-विषादोकालो तस्स य पमाणमद्धं तु जं भवे तमिह । प्रद्धा- त्पत्तिलक्षणस्तबीजत्वाद् अद्भुतनाम । (अनु. हरि. पच्चक्खाणं दसमं तं पुण इमं भणियं ॥ (प्रव. सारो. वृ. गाथा ६८, पृ. ६६)। ३. श्रुतं शिल्पं त्यागगा. २०१)।
तपःशौर्यकर्मादि वा सकलभुवनातिशायि किमप्यपूर्व श्रद्धा नाम काल का है। उसके-मुहूर्त व दिन वस्त्वद्भुतमुच्यते, तद्दर्शन-श्रवणादिभ्यो जातो रसोप्रावि के-प्रमाण से किये जाने वाले त्याग को ऽप्युपचाराद्विस्मयरूपोऽद्भुतः । (अनु. मल. हेम. व. प्रद्धाप्रत्याख्यान कहते हैं।
गा. ६३, पृ. १३५)। प्रतामिश्रिता-१. अद्धा काल:. स चेह प्रस्ता- १अपूर्व अथवा पूर्व में अनुभत भी जो हर्ष-विषाद वाद्दिवसो रात्रिर्वा परिगृह्यते, स मिश्रितो यया की उत्पत्तिस्वरूप प्राश्चर्यजनक रस होता है उसका साद्धामिश्रिता। यथा-कश्चित् कंचन त्वरयन् नाम अद्भुतरस है ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org