________________
अधर्मद्रव्य] ३६, जैन-लक्षणावली
[अधःकर्म छाया जह पहियाणां गच्छंता णेव सो धरई ॥ शश्वदनयोः स्थित्यात्मशक्तावपि ॥ (अध्या. मा. ( द्रव्यसं. १८)। १६. द्रव्याणां पुद्गलादीनाम- ३-३१) ।३७.xxx अधर्मः स्थित्युपग्रहः ॥(जम्बू. धर्मः स्थितिकारणम् । लोकेऽभिव्यापकत्वादिधर्मो- च. ३-३४)। ३८. तद्विपरीतलक्षणः (स्वयं स्थितिऽधर्मोऽपि धर्मवत् ॥ (चन्द्र. च. १५-७१)। २०. क्रियापरिणामिनां जीव-पुदगलानां साचिव्यं योददाति स्वहेतुस्थितिमज्जीव-पुद्गलस्थितिकारणम् । अधर्मः सः)। (त. सुखबो. वृ. ५-१) xx॥ (मा. सा. ३-२१)। २१. जीव पुद्गलयोः ४ जो स्वयं ठहरते हुए जीव और पुद्गल द्रव्यों के स्थितिहेतुलक्षणोऽधर्मः । (पंचा. का. जय. वृ. ३)। ठहरने में सहायक होता है उसे अधर्म द्रव्य कहते हैं। २२. दत्ते स्थिति प्रपन्नानां जीवादीनामयं स्थितिम् ।
अधर्मास्तिकायद्रव्यत्व-क्रम-योगपद्यवृत्तिस्वपर्याअधर्मः सहकारित्वाद्यथा छायाध्ववर्तिनाम् ॥
यव्याप्यधर्मास्तिकायत्वोपहितं सत्त्वमधर्मास्तिकाय(ज्ञाना. ६,४३)। २३. स्वकीयोपादानकारणेन स्वय
द्रव्यत्वम् । (स्या. र. वृ. पृ. १०) । मेव तिष्ठतां जीवपुद्गलानामधर्मद्रव्यं स्थितेः सह
अधर्मास्तिकाय की क्रम से और युगपद होने वाली कारिकारणम्, लोकव्यवहारेण तु छायावद्वा पृथिवी
अपनी पर्यायों से समन्वित द्रव्यता को अधर्मास्तिवद्वेति । (बु. द्रव्यसं. १८)। २४. स्वभाव-विभाव
कायद्रव्यत्व कहते हैं। स्थितिपरिणतानां तेषां (जीव-पुद्गलानां) स्थितिहे
अधर्मास्तिकायानुभाग-तेसि-(जीव-पोग्गलाण-) तुरधर्मः । (नि.सा.टी.६)। २५.XXअहम्मो ठाणलक्खणो। (गु. गु. षट्. स्वो. वृ. ५, पृ. २२)। २६.
मवट्ठाणहेदुत्वं अधम्मत्थिकायाणुभागो। (धव. पु. अधर्मास्तिकायः स्थानं स्थितिस्तल्लक्षणः । (उत्तरा.
१३, पृ. ३४६)। वृ. २८, ८)। २७. XXX थिरसंठाणो अह
जीव और पुद्गलों के ठहरने में सहायक होना, म्मो य । (नवत. ६) । २८. जीवानां पुद्गलानां च
यह अधर्मास्तिकाय का अनुभाग (शक्ति) है। स्थितिपरिणामपरिणतानां तत्परिणामोपष्टम्भको- अधःकर्म(प्राधाकम्म, अहेकम्म)- देखो आधाकर्म । ऽमर्तोऽसंख्यातप्रदेशात्मकोऽधर्मास्तिकायः । (जीवाजी. १. जं तं प्राधाकम्म णाम ॥ तं प्रोद्दावण-विद्दावणमलय. वृ. ४) । २६. स्थितिहेतुरधर्म: स्यात् परि- प्रारंभकदणिप्फण्णं तं सव्वं प्राधाकम्मं णाम ॥ णामी तयोः स्थितेः। सर्वसाधारणोऽधर्मःXXX॥ (षट्खं. ५, ४, २१-२२-धव.पु. १३, प. ४६) । २. (द्रव्यानु. १०-५)। ३०. जीवानां पुद्गलानां च जं दव्वं उदगाइसु छुढमहे वयइ जं च भारेण । प्रपन्नानां स्वयं स्थितिम् । अधर्मः सहकार्येषुxx सीईए रज्जुएण व ओयरणं दव्वऽहेकम्मं । संजमXI (योगशा. स्वो. विव. १-१६, पृ. ११३)। ठाणाणं कंडगाण लेसा-ठिईविसेसाणं । भावं अहे ३१. तयोरेव (जीव-पुद्गल योः)साधारण्येन स्थितिहे- करेई तम्हा तं भावऽहेकम्मं ।। (पि. नि. ६८-६६)। तुरधर्मः । (भ. प्रा. मूला. ३६) । ३२. स्थानक्रिया- ३. विशुद्धसंयमस्थानेभ्यः प्रतिपत्याऽऽत्मानमविशुद्धवतोर्जीव - पुद्गलयोस्तत्क्रियासाधनभूतमधर्मद्रव्यम्। संयमस्थानेषु यदधोऽघः करोति तदधःकर्म । (बृह(गो. जी. जी. प्र. ६०५)। ३३. अधर्मः स्थिति- क. भा. ४)। ४. संयमस्थानानां कण्डकानां संख्यादानाय हेतर्भवति तद्वयोः । (भावसं. वाम. ६६४)। तीतसंयमस्थानसमुदायरूपाणाम्, उपलक्षणमेतत् ३४. स्थानयूक्तानां स्थिते: सहकारिकारणमधर्मः। षट्स्थानकानां संयमश्रेणश्च, तथा लेश्यानां तथा (पारा. सा. टी. ४) । ३५. स्थितिपरिणामपरिण- सातावेदनीयादिशुभप्रकृतीनां सम्बन्धिनां स्थितितानां स्थित्यपष्टम्भकोऽधर्मास्तिकायो मत्स्यादीना- विशेषाणां च सम्बन्धिष विशदेष विशद्धतरेष मिव मेदिनी, विवक्षया जलं वा । (स्थाना. अभय. स्थानेषु वर्तमानं सन्तं निजं भावम्-अध्यवसायम् व. १-८); अधर्मास्तिकायः स्थित्युपष्टम्भगुणः। -यस्मादाधाकर्म भुजानः साधुरधः करोति(स्थाना. अभय. २-५८) । ३६. तिष्ठद्भाववतोश्च हीनेषु हीनतरेषु स्थानेषु विधत्ते-तस्मादाधाकर्म पुद्गल-चितोश्चौदास्यभावेन यद्धेतुत्वं पथिकस्य भावादधःकर्म । (पि. नि. मलय. वृ. ६६)। ५. मार्गमटतश्छाया यथावस्थितेः । धर्मोऽधर्मसमाह्व- साध्वर्थं यत् सचित्तमचित्तीक्रियते अचित्तं वा यत् यस्य गतमोहात्मप्रदिष्टः सदा शुद्धोऽयं सकृदेव पच्यते तदाधाकर्म । (प्राचा. शी. वृ. २, १, २६६)।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org