________________
प्रतिक्रान्त प्रत्याख्यान ]
उठकर पात्र आदि को ग्रहण करता हुआ गुरुके समीप श्राकर उपयोग करता है तो उसकी इस प्रकार की प्रवृत्ति प्रतिक्रम दोष से दूषित होने वाली है । प्रतिक्रान्त प्रत्याख्यान - १. पज्जोसवणाए तवं जो खलु न करेइ कारणज्जाए । गुरुवेयावच्चेणं तवस्तिगेलन्नयाए व । सो दाइ तवोकम्मं पडिबज्जइ तं श्रइच्छिए काले । एयं पच्चक्खाणं इक्कतं होइ नायव्वं ।। (स्थानांग प्रभय. वृ. १० - ७४८, पृ. ४७२ ) । २. प्रक्कतं णाम पज्जोसवणाए तवं तेहि कारणेहिं ण कीरति गुरु-तवस्सि गिलाणकारणेहिं सो अइक्कतं करेति तहेव विभासा । (श्रा. चू. आव. को. २) । १ पर्युषणा के समय गुरु, तपस्वी और ग्लान ( रोगी) साधु की वैयावृत्त्य श्रादि करने के कारण जिस स्वीकृत तपश्चरण को नहीं कर सके व पीछे यथेच्छित समय में उसे करे, इसे प्रतिक्रान्त प्रत्याख्यान कहते हैं ।
२६, जैन - लक्षणावली
Jain Education International
प्रतिचार ( श्रविचार ) - १. आहाकम्म निमंतण X X x गहिए तइओ । ( पिंडनि. गा. १८२ ; व्यव. सू. भा. १ - ४३ ) । २. प्रतिचारो व्यतिक्रमः स्खलि. इत्यनर्थान्तरम् । ( त. भा. ७ -१८ ) । ३. सुरावाण-मांसभक्खण-कोह - माण- माया लोह-हस्स- रइ[रइ- ] सोग-भय-दुगुछित्थि पुरिस - णवंसयवेयाऽपरिच्चागो श्रदिचारो । ( धव. पु. ८, पृ. ८२ ) । ४. अतिचारा: असदनुष्ठानविशेषाः । ( श्रा. प्र. टी. ८६) । ५. अतिचरणान्यतिचाराः चारित्रस्खलन - विशेषाः, संज्वलनानामेवोदयतो भवन्ति । (श्राव. हरि. वृ. नि. गा. ११२ ) । ६. XX X प्रतिचारो - विषयेषु वर्तनम् । (द्वात्रि. ६) । ७. प्रतिचारो विराधना देशभङ्ग इत्येकोऽर्थः । ( धर्मविन्दु वृ. १५३ ) । ८. अतिचारः व्रतशैथिल्यम् ईषदसंयमसेवनं च । ( मूला. वृ. ११ - ११ ) । ६ ( पुनविवरोद राऽन्तरास्यं संप्रवेश्य ग्रासमेकं समाददामीत्यभिलाषकालुष्यमस्य व्यतिक्रमः । ) पुनरपि तद्वृत्तिसमुल्लंघनमस्याति - चार: । ( प्राय. चू. वृ. १४६ ) । १०. गृहीते त्वाधाकर्मणि तृतीयोऽतीचारलक्षणो दोषः । स च तावद्यावत् वसतावागत्य गुरुसमक्षमालोच्य स्वाध्यायं कृत्वा गले तदाधाकर्म्म नाद्यापि प्रक्षिपति । ( पिण्डनि. मलय. वू. १८२ ) । ११. प्रतिचरण ग्रहणतो व्रतस्यातिक्रमणं प्रतीचार: । ( व्यव. सू. भा. मलय. वृ. १ - २५१ ) ; आधाकर्मणि गृहीते उपलक्षणमेतत् ।
-
[ अतिथि
यावद् वसतौ समानीते गुरुसमक्षमालोचिते भोजनार्थमुपस्थापिते मुखे प्रक्षिप्यमाणेऽपि यावन्नाद्यापि गिलति तावत् तृतीयोऽतिचा रलक्षणो दोषः । ( व्यव. सू. भा. मलय. वृ. १-४३) । १२. अतिचारो मालिन्यम् । ( योगशा स्वो विव. ३-८८ ) | १३. अतीत्य चरणं ह्यतिचारो माहात्म्यापकर्षोऽशतो विनाशो वा । (भ. प्रा. मूला. १४४; तपस्यनशनादौ सापेक्षस्य तदंशभंजनमतिचारः । ( भ. प्रा. मूला. ४८७ ) । १४. सापेक्षस्य व्रते हि स्यादतिचारोंऽशभंजनम् । (सा. ध. ४ - १७; धर्मसं. श्री. ६-११) । १५. अतिचरणमतिचारो मूलोत्तरगुणमर्यादातिक्रमः । ( धर्मरत्नप्र. स्वो वृ. १०४ ) ।
१ श्रधाकर्म करके दिये गये निमंत्रण को स्वीकार करना प्रतिचार है । ३ मद्यपान, मांसभक्षण एवं क्रोध आदि का परित्याग नहीं करना प्रतिचार है । ४ असत् श्रनुष्ठानविशेष का नाम प्रतिचार है । ५ चारित्र सम्बन्धी स्खलनों (विराधना) का नाम प्रतिचार है । ६ विषयों में प्रवर्तना प्रतिचार है । ७ व्रत के देशतः भंग होने का नाम प्रतिचार है । ८ व्रत में शिथिलता अथवा कुछ असंयम सेवन का नाम प्रतिचार है । इत्यादि । श्रतिथि १. संयममविनाशयन्नततीत्यतिथिः । अथवा नास्य तिथिरस्तीत्यतिथि: अनियतकालगमन इत्यर्थः । ( स. सि. ७-२१; चा. सा. पृ. १३; त. सुखबोध वृ. ७ - २१) । २. संयममविनाशयन्नततीत्यतिथिः ॥ ११॥ चारित्रलाभबलोपेतत्वात् संयममविनाशयन् प्रततीत्यतिथिः । अथवा नास्य तिथिरस्ति इत्यतिथिः । (त. वा. ७-२१) । ३. भोजनार्थं भोजनकालोपस्थायी अतिथिरुच्यते, श्रात्मार्थनिष्पादिताहारस्य गृहिणो व्रती साधुरेवातिथिः । ( श्रा. प्र. टी. गा. ३२६; त. भा. हरि. ६. ७-१६) । ४. स संयमस्य वृद्ध्यर्थमततीत्यतिथिः स्मृतः । ( ह. पु . ५६ - १५८ ) । ५. पंचेन्द्रियप्रवृत्त्याख्यास्तिथयः पञ्च कीर्त्तिताः । संसाराश्रयहेतुत्वात्ताभिर्मुक्तोऽतिथिर्भवेत् ॥ ( उपासका ८७८ ) । ६. स्वयमेव गृहं साघुर्योऽत्रातति संयतः । अन्वर्थवेदिमि प्रोक्तः सोऽतिथिर्मुनिपुङ्गवैः ।। ( सुभा. र. सं. ८१७; अमित श्र. ६ - ६५ ) । ७. तथा न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादि-दिनविभागो यस्य सोऽतिथिः । (योगशा. स्वो विव.
For Private & Personal Use Only
www.jainelibrary.org