________________
अतिथिपूजन २७, जैन-लक्षणावली
[अतिथिसंविभाग १-५३, पृ. १५६; धर्मबि. व. ३६; श्राद्धगुणवि. तिथिरिति वा, तस्मै संविभागः प्रतिश्रयादीनां यथा१६, पृ. ४५)। ८. ज्ञानादिसिद्धयर्थतनुस्थित्यर्था- योग्यमतिथिसंविभागः। ( त. इलो. ७-२१)। न्नाय यः स्वयम् । यत्नेनातति गेहं वा न तिथिर्यस्य ६. तिविहे पत्तम्हि सया सद्धाइगुणेहिं संजुदो णाणी। सोऽतिथिः । (सा. घ. ५-४२)। ६. तिथि-पर्वोत्स- दाणं जो देदि सयं णवदाणविहीहिं संजुत्तो । वाः सर्वे त्यक्ता येन महात्मना। अतिथि तं विजा- सिक्खावयं च तदियं तस्स हवे सव्वसिद्धि-सोक्खयरं। नीयात् ॥ (सा. घ. टीका ५-४२ व योगशा. दाणं चउव्विहं पि य सव्वे दाणाणं सारयरं ।। स्वो. विव. प. १५६ में उद्धतः धर्मसं. स्वो. व. १, (कातिके. ३६०-६१) । ७. अतिथिर्भोजनार्थं १४,६)। १०. विद्यते तिथिर्यस्य सोऽतिथिः पात्रतां भोजनकालोपस्थायी स्वार्थं निर्वतिताहारस्य गृहिगतः। (भावसं. वाम. ५००)। ११. न विद्यते वतिनः साधूरेवातिथिः । तस्य संविभागोऽतिथिसंवितिथिः प्रतिपदादिका यस्य सोऽतिथिः । अथवा भागः । (त. भा. सिद्ध.व. ७-१६)। ८. विधिना संयमलाभार्थमतति गच्छत्यूद्दण्डचर्या करोतीत्यतिथि- दातृगुणवता द्रव्यविशेषस्य जातरूपाय । स्वपरानुयतिः। (चा. प्रा. टी. २५) । १२. संयममविराध- ग्रहहेतोः कर्तव्योऽवश्यमतिथये भागः ।। (पु. सि. यन् अतति भोजनार्थ गच्छति यः सोऽतिथिः । अथवा १६७) । ६. असणाइचउवियप्पो पाहारो संजयाण
विद्यते तिथिः प्रतिपद्-द्वितीया-तृतीयादिका यस्य दादव्वो। परमाए भत्तीए तिदिया सा वुच्चए सोऽतिथि:, अनियतकालभिक्षागमनः। (त. व. श्रुत. सिक्खा ॥ (धर्मर. १५५)। १० पाहार-पानौषधि७-२१)।
संविभागं गृहागतानां विधिना करोतु । भक्त्याऽति१ संयम की विराधना न करते हए भिक्षा के लिए थीनां विजितेन्द्रियाणां व्रतं दधानोऽतिथिसंविभाघर घर घूमने वाले साधु को अतिथि कहते हैं। गम् ।। (धर्मप. १६-६१) । ११. चतुर्विधो वराहारो अथवा जिसके तिथि-पर्व प्रादि का विचार न हो उसे भी अतिथि कहते हैं।
गृहमेधिनाम् ॥ (सुभाषित. ८१६) । १२. अशनं पेयं अतिथिपूजन-चतुर्विधो वराहारः संयतेभ्यः प्रदी- स्वाद्यं खाद्यमिति निगद्यते चतुर्भेदम् । अशनमतिथेयते । श्रद्धादिगुणसम्पत्त्या तत् स्यादतिथिपूजनम् ।। विधेयो निजशक्त्या संविभागोऽस्य ॥ (अमित. श्रा. (वरांग. १५-१२४) ।
६-६६)। १३. दानं चतुर्विधाहारपात्राच्छादनश्रद्धा आदि गुणों से युक्त श्रावक जो संयत (साधु) सद्मनाम् । अतिथिभ्योऽतिथिसंविभागव्रतमुदीरितम् ।। जनों को चार प्रकारका उत्तम आहार देता है, (योगशा. ३-८७)। १४. अतिथेः सङ्गतो निर्दोषो उसका नाम अतिथिपूजन (अतिथिसंविभाग) है। विभाग: पश्चात्कृतादिदोषपरिहारायांशदानरूपोऽतिअतिथिसंविभाग-१. अतिथये (देखो 'अतिथि') थिसंविभागस्तद्रूपं व्रतमतिथिसंविभागवतम् । पाहा. संविभागोऽतिथिसंविभागः। (स. सि. ७-२१; त. रादीनां च न्यायाजितानां प्रासुकैषणीयानां कल्पनीवा. ७, २१, १२; चा. सा. पु. १४)। २. अतिथि- यानां देश-काल-श्रद्धा-सत्कारपूर्वकमात्मानुग्रहबद्धया संविभागो नाम न्यायागतानां कल्पनीयानामन्न-पाना- यतिभ्यो दानमतिथिसंविभागः । (योगशा. स्वो. विव. दीनां द्रव्याणां देश-काल-श्रद्धा-सत्कारक्रमोपेतं परया- ३-८७)। १५. अतिथयो वीतरागधर्मस्थाः साधवः ऽऽत्मानुग्रहबुद्धया संयतेभ्यो दानमिति । (त. भा. साध्व्यः श्रावकाः श्राविकाश्च, तेषां न्यायागत७-१६)। ३. नायागयाण अन्नाइयाण तह चेव कल्पनीयादिविशेषणानामन्न-पानादीनां संगतवृत्त्या कप्पणिज्जाणं। देसद्ध-सद्ध-सक्कारकमजुयं परम- विभजनं वितरणं अतिथिसंविभागः । (धर्मबि. मनि. भत्तीए । आयाणुग्गहबुद्धीइ संजयाणं जमित्थ दाणं बृत्ति १५१) । १६. व्रतमतिथिसंविभागः पात्रवितु । एयं जिणेहि भणियं गिहीण सिक्खावयं चरिम। शेषाय विधिविशेषेण । द्रव्यविशेषवितरणं दातृविशे(श्रा. प्र. ३२५-२६)। ४. स संयमस्य वृद्धयर्थमत- षस्य फलविशेषाय ॥ (सा. ध. ५-४१)। १७. तीत्यतिथिः स्मृतः । प्रदानं संबिभागोऽस्मै (अतिथये) आहारबाह्मपात्रादेः प्रदानमतिथेच्दा। उदीरितं यथाशुद्धिर्यथोदितम् ॥ ( ह. पु. ५८-१५८ )। तदतिथिसंविभागवतं जिनैः ॥ (धर्मसं. स्वो. २, ४०, ५. संयममविराधयन्नततीत्यतिथिः, न विद्यतेऽस्य १४) । १८. साहूण सुद्धदाणं भत्तीए संविभागवयं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org