________________
श्रण्ड ]
देशतो विरतिः पञ्चाणुव्रतानि ॥ ( त्रि.श. पु. ख. १, १, १८८ ) । १४. अणूनि लघूनि व्रतानि अणुव्रतानि । (सूत्रकृ. वृ. २, ६, २) । १५. तत्र हिंसानृतस्तेया ब्रह्मकृत्स्नपरिग्रहात् । देशतो विरतिः प्रोक्तं गृहस्थानामणुव्रतम् ।। ( पञ्चाध्यायी २-७२४; लाटीसं. ४-२४२) ।
२५, जैन - लक्षणावली
१ हिंसा, झूठ, चोरी, कुशील और परिग्रह इन स्थूल पापों के त्याग को अणुव्रत कहते हैं ।
अण्ड - १. यन्नखत्वक्सदृशमुपात्तकाठिन्यं शुक्रशोणितपरिवरणं परिमण्डलं तदण्डम् । ( स. सि. २, ३३) । २. शुक्र- शोणितपरिवरणमुपात्तकाठिन्यं नखत्वक्सदृशं परिमण्डलमण्डम् । (त. वा. २, ३३, २; त. इलो. २-३३) । ३. यत्कठिनं शुक्र - शोणितपरि वरणं वर्तुलं तदण्डम् । (त. सुखबोध वृ. २-३३) । ४. यच्छुक्र-लोहितपरिवरणं परिमण्डलमुपात्तकाठिन्यं नखछल्लीसदृशं नखत्वचासदृक्षं तदण्डमित्युच्यते । (त. वृ. श्रुत. २-३३) ।
१ गर्भाशयगत शुक्र- शोणित का श्रावरण करने वाले नख की त्वचा के समान वर्तुलाकार कठिन द्रव्य को अण्ड कहते हैं ।
प्रण्डज - ग्रण्डे जाता अण्डजाः । (स.सि. २-३३; त. वा. २, ३३, ३ ; त. श्लो. २-३३) । अण्डे में उत्पन्न हुए प्राणी श्रण्डज कहे जाते हैं । अण्डर -- जंबूदीवं भरहो कोसल - सागेद-तग्घराई वा । खंधंडरग्रावासा पुलविसरीराणि दिट्ठता ॥ (गो. जी. १९४ ) ।
जिस प्रकार जंबूद्वीप के भीतर भरतक्षेत्रादि हैं उसी प्रकार स्कन्धों के भीतर अण्डर श्रादि निगोद जीवों के उत्पत्तिस्थान विशेष ) हैं । अण्डाधिक - [ अण्डे कर्मवशादुत्पत्त्यर्थमाय आगमनं अण्डायः, अण्डायो विद्यते येषां ते ] ग्रण्डायिकाः सर्पगृहकोकिलाः ब्राह्मण्यादयः । (त. वृ. श्रुत. २ - १४)। उत्पत्ति के लिए जिन प्राणियों का श्रागमन कर्मवश ण्डे में होता है, ऐसे सर्पादि प्राणी प्रण्डायिक कहे जाते हैं।
तद्गुरण ( वस्तु ) - न विद्यन्ते शब्दप्रवृत्तिनिमित्तास्ते जगत्प्रसिद्धा जाति गुणक्रिया द्रव्यलक्षणा गुणा विशेषणानि यस्मिन् वस्तुनि तद्वस्तु तद्गुणम् । (त. वृ. श्रुत. १-५ ) ।
जिस वस्तु
में शब्दप्रवृत्ति के निमित्तभूत लोक
ल. ४
Jain Education International
[ श्रतिक्रम प्रसिद्ध जाति, गुण, क्रिया व द्रव्य स्वरूप गुण-विशेषण - नहीं रहते वह श्रतद्गुण कही जाती है । अतद्भाव - १. सद्दव्वं सच्च गुणो सच्चेव पज्जओ ति वित्थारो । जो खलु तस्स अभावो सो तदभावो अब्भावो ।। (प्रव. सा. २ - १५ ) । २. एकस्मिन् द्रव्ये यद् द्रव्यं गुणो न तद् भवति, यो गुणः स द्रव्यं न भवतीत्येवं यद् द्रव्यस्य गुणरूपेण, गुणस्य वा द्रव्यरूपेण, तेनाभवनं सोऽतद्भावः । ( प्रव. श्रमृ. वृ. २- १६ ) । द्रव्य, गुण और पर्याय जो सत् हैं; इनके सत्त्व का विस्तार द्रव्यादि रूप से तीन प्रकार होता है । द्रव्य में गुण-रूपता और गुण में जो द्रव्यरूपता का प्रभाव है, इसका नाम श्रतद्भाव है । श्रतिक्रम - १. परिमितस्य दिगवधेः श्रतिलङ्घनमतिक्रमः । ( स. सि. ७-३०; त. वा. ७ - ३० ) । २. आहाकम्मणिमंतण पडिसुणमाणे इक्कमो होइ । (पि.नि. १८२; व्यव. सू. भा. गा. १-४३ ) । ३. यथा कश्चिज्जरद्गवः महासस्यसमृद्धिसम्पन्नं क्षेत्रं समवलोक्य तत्सीमसमीपप्रदेशे समवस्थितस्तत्प्रति स्पृहां संविधत्ते सोऽतिक्रमः । ( प्राय. चू. कृ. १४६ ) । ४. क्षतिं मनः शुद्धिविधेरतिक्रमम् XX X 1 (द्वात्रि. ६) । ५. अतिक्रमणं संयतस्य संयतसमूहमध्यस्थस्य विषयाभिकाङ्क्षा । (मूला. वृ. ११ - ११) । ६. अतिक्रमणं प्रतिश्रवणतो मर्यादाया उल्लङ्घनमतिक्रमः । ( व्यव. सू. भा. मलय. वृ. २५१) । ७. कोऽपि श्राद्धो नालप्रतिबद्धो ज्ञातिप्रतिबद्धो गुणानुरक्तो वा श्राधाकर्म निष्पाद्य निमंत्रयति - यथा भगवन् युष्मन्निमित्तं श्रस्मद्गृहे सिद्धमन्नमास्ते इति समागत्य प्रतिगृह्यतां इत्यादि तत्प्रतिशृण्वति प्रभ्युपगच्छति प्रतिक्रमो नाम दोषो भवति । स च तावद् यावद् उपयोगपरिसमाप्तिः । किमुक्तं भवति ? - यत्प्रतिशृणोति प्रतिश्रवणानन्तरं चोत्तिष्ठति पात्राण्युद्गृह्णाति उद्गृह्य च गुरोः समीपमागत्योपयोगं करोति, एष समस्तोऽपि व्यापारोऽतिक्रमः । ( व्यव. सू. भा. मलय. वृ. १-४३, पृ. १७ ) ।
१ दिग्व्रत में जो दिशाओं का प्रमाण स्वीकार किया गया है उसका उल्लंघन करना, यह एक दिग्वत का अतिक्रम नामका प्रतिचार है । ४ मानसिक शुद्धि के प्रभाव को प्रतिक्रम कहते हैं । ७ प्राधाकर्म करके -- साधु के निमित्त भोजन बनाकर - निमंत्रण देने पर यदि साधु उक्त निमंत्रणवचन को सुनता है व
For Private & Personal Use Only
www.jainelibrary.org