________________
प्रचौर्याणवत] १६, जैन-लक्षणावली
. .. [अज ११६)। ५. अदत्तादानाद्विरतिरस्तेयम् । (भ. प्रा. आदानं न त्रिधा यस्य तृतीयं तदणुव्रतम् ॥ (सुभा. विज. टी. ५७); ममेदमिति संकल्पोपनीतद्रव्य- सं. ७७३,। १०. चौरव्यपदेशकरस्थूलस्तेयवतो मृतवियोगे दुःखिता भवन्ति, इति तद्दयया अदत्तस्यादा- स्वधनात् । परमुदकादेश्चाखिलभोग्यान् न हरेद्ददीत नाद् विरमणं तृतीयं व्रतम् । (भ. प्रा. विज. टी. न परस्वम् ॥ संक्लेशाभिनिवेशेन तृणमप्यन्यभर्तृ४२१)। ६. कृत-कारितादिभिस्तस्माद् (अदत्ता- कम् । अदत्तमाददानो वा ददानस्तस्करो ध्रुवम् ।। दानाद) विरतिः स्तेयवतम् । (चा. सा. पृ. ४१)। (सा. ध. ४, ४६-४७)। ११. अदत्तपरवित्तस्य ७. बह्वल्पं वा परद्रव्यं ग्रामादौ पतितादिकम् । अदत्तं निक्षिप्त-विस्मृतादितः । तत्परित्यजनं स्थूलमचौर्ययत्तदादानवर्जनं स्तेयवर्जनम् ॥ (प्राचा. सा. १, व्रतमूचिरे ।। (भावस, वाम. ४५४)। १ १८)। ८. सुहुमं वायरं वावि परदव्वं नेव गिण्हइ। विस्मृतं नष्टमुत्पथे पथि कानने। वर्जनीयं परद्रव्यं तिविहेणावि जोगेण तं च तइयं महव्वयं ॥ (गु. गु. तृतीयं तदणुव्रतम् ।। (पूज्य. श्रा. २५)। १३. परष. ३, पृ. १३)।
स्वग्रहणाच्चौर्यव्यपदेशनिबन्धनात् । या निवृत्तिस्त१ प्राम, नगर अथवा वन प्रादि किसी भी स्थान पर तीयं तत्प्रोचे सार्वैरणुव्रतम् ॥ (धर्मसं. मानवि. किसी के रखे, भूले या गिरे हुए द्रव्य के ग्रहण करने २-२७, पृ. ६०)। की इच्छा भी नहीं करना; यह प्रचौर्यमहावत १ किसी के रखे हुए, गिरे हुए या भूले हुए द्रव्य कहलाता है।
कोन स्वयं ग्रहण करना और न दूसरे को भी देना, प्रचौर्याणुव्रत-१. निहितं वा पतितं वा सुवि- यह स्थूल चोरी के त्याग स्वरूप तीसरा अचौर्याणुस्मृतं वा परस्वमविसृष्टम् । न हरति यन्न च दत्ते व्रत है। तदकृशचौर्यादुपारमणम् ॥ (रत्नक. ३-५७)। अच्छवि (स्नातक)-छवि: शरीरम्, तदभावात् २. अन्यपीडाकरं पार्थिवभयादिवशादवश्यं परित्यक्त- "काययोगनिरोधे सति अच्छविर्भवति । (त. भा. मपि यददत्तम्, ततः प्रतिनिवृत्तादर: श्रावक इति सिद्ध. वृ. ६-४६, पृ. २८६)। तृतीयमणुव्रतम् । (स. सि. ७-२०)। ३. अन्यपीडा- काययोग का निरोध हो जाने पर छवि अर्थात् करात् पार्थिवभयाधुत्पादितनिमित्तादप्यदत्तात्प्रति- शरीर से रहित हुए केवली अच्छवि स्नातक (एक निवत्तः ॥३॥ अन्यपीडाकरपार्थिवभयादिवशाद- मुनिभेद) कहलाते हैं। वश्यं परित्यक्तमपि यददत्तं ततः प्रतिनिवृत्तादरः प्रच्छिन्नकालिका ( सूक्ष्मप्राभृतिका )-छिन्नश्रावक इति तृतीयमणुव्रतम् । (त. वा. ७, २०, ३)। मछिन्ना कालेxxx। (बृहत्क. १६८३); या ४. परद्रव्यस्य नष्टादेमहतोऽल्पस्य चापि यत् । तु यदा तदा वा क्रियते सा अच्छिन्नकालिका। अदत्तार्थस्य नादानं तत्तृतीयमणुव्रतम् ।। (ह. पु. (बृहत्क. वृ. १६८३); xxx या तु न ज्ञायते ५८, १४०)। ५. जो बहुमुल्लं वत्थु अप्पयमुल्लेण कस्मिन् दिवसे विधीयते सा अच्छिन्नकालिकेति । णेव गिण्हेदि । वीसरियं पि ण गिण्हदि लाहे थोवे (बृहत्क. व. १६८४)। है तूसेदि ।। जो परदव्वं ण हरइ माया-लोहेण कोह- वसति के प्राच्छादन व लेपन प्रादि रूप जिस माणेण । दिढचित्तो सुद्धमई अणुव्बई सो हवे तिदि- प्राभूतिका के उपलेपन प्रादि का काल (अमुक मास प्रो ॥ (कार्तिके. ३३५-३६)। ६. असमर्था ये कतु - ब तिथि प्रावि). नियत नहीं है-जब तब किया निपानतोयादिहरणविनिवृत्तिम् । तैरपि समस्तमपरं जाता है-वह अच्छिन्नकालिकामाभूतिका कहनित्यमदत्तं परित्याज्यम् ।। (पुरुषा. १०६)। ७. गामे लाती है । णयरे रणे वट्ट पडियं च अहव विस्सरियं । णादाणं अज-१. अजास्ते जायते येषां नाइकूरः सति परदव्वं तिदियं तु अणुव्वयं होइ ।।(धम्मर. १४५)। कारणे । (पद्मच. ११, ४२) । २. त्रिवर्षा व्रीहयो८. अन्यपीडाकरं पाथिवादिभयवशादवशादवशपरि- बीजा अजा इति सनातनः ॥ (ह. ५.१५ त्यक्तं वा निहितं पतितं विस्मृतं वा यददत्तं ततो १ उगने के कारण-कलाप मिलने पर भी जिनके निवृत्तादरः श्रावक इति तृतीयमणुव्रतम् । (चा. सा. भीतर अंकुर उत्पन्न करने की शक्ति का अभाव हो पृ. ५)। ६. ग्रामादौ पतितस्याल्पप्रभृतेः परवस्तूनः। जाता है, ऐसे तीन वर्ष या इससे अधिक पुराने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org