________________
अंगुलिदोष] १५, जैन-लक्षणावली
[अचक्षुदर्शन ६. अद्यन्ते प्रमाणतो ज्ञायन्ते पदार्था अनेनेत्युगु- तदङ्गोपाङ्गनाम । (अनु. हरि. वृ. पृ. ६३)। ८. लं मानविशेषः । (संग्रह. दे. व. २४४)।
अंगोपाङ्गनिबन्धनं नाम अङ्गोपाङ्गनाम । यदया२ पाठ यवमध्य प्रमाण माप को अंगुल कहते च्छरीरतयोपात्ता अपि पुद्गला अङ्गोपाङ्गविभागेन हैं। ६ जिसमापविशेष को प्राधार बना करके पदार्थों परिणमन्ति तत्कर्माङ्गोपाङ्गं नाम । ( कर्म. १)। का प्रमाण जाना जाता है उसे अंगुल कहते हैं। ६. अङ्गानि शिरःप्रभतीनि उपाङ्गान्यगुल्यादीनि, अंगुलिदोष-१. य: कायोत्सर्गेण स्थितो अंगुलि- यस्य कर्मणः उदये सर्वाण्यङ्गोपाङ्गानि निष्पद्यन्ते गणनां करोति तस्याङ्गुलिदोषः । (मूला. वृ. ७, तदङ्गोपाङ्गनाम च ज्ञातव्यम् । (कर्मवि. व्या. १७२)। २. पालापकगणनार्थमङ्गुलीश्चालयतः स्था- ७१, पृ. ३२), १०. यदुदयाच्छरीततयोपात्ता अपि नमगुलिदोषः । (योगशा. स्वो. विव. ३-१३०)। पुद्गला अङ्गोपाङ्गविभागेन परिणमन्ति तत्कर्मापि ३.XXX अंगुलीगणनाङ्गुली। (अन. ध. ८, अङ्गोपाङ्गनाम । (कर्मवि. दे. स्वो. टी. गा. २४)।
ली नाम दोषः स्यात् । कासौ ? अङ्गुलि- ११. अङ्गोपाङ्गनाम यदुदयादङ्गोपाङ्गनिष्पत्तिः । गणना अङ्गुलीभिः संख्यानम् । (अन. ध. स्वो. (धर्मसं. मलय. वृ. गा. ६१७) । १२. यदुदयादङ्गोटीका ८-११८)।
पाङ्गव्यक्तिर्भवति तदङ्गोपाङ्गम् । (त. व. श्रुत. १ कायोत्सर्ग करते समय अंगुलियोंसे मंत्र गणना ८-११) । १३. यदुदयादंगोपांगविवेकनिष्पत्तिः करने को अंगुलिदोष कहते हैं।
तदंगोपांगं नाम, यस्य कर्मण उदयेन नालक-बाहूरूअगुष्ठप्रसेनी (प्रश्निका)-यया (विद्यया) दर नितम्बोरःपृष्ठ-शिरांस्यष्टावंगानि उपांगानि च अङ्गुष्ठे देवताकारः क्रियते सा अङ्गुष्ठप्रसेनिका मूर्द्धकरोटि-मस्तक-ललाट-सन्धि-भुज-कर्ण - नासिकाविद्या । (अभि. रा. भा. १, पृ. ४३)।
नयनाक्षिकूप-हनु - कपोलाधरौष्ठ-सृक्क-तालु-जिह्वाजिस विद्या के द्वारा देवता को अंगूठे के ऊपर ग्रीवा-स्तन-चूचुकांगुल्यादीनि भवन्ति तदंगोपांगम् । अवतीर्ण कराया जाता है, उसे अङ गष्ठप्रसेनी या (मला. व. १२-१६४)। प्रङगुष्ठप्रश्निका विद्या कहते हैं।
१ जिस नामकर्म के उदय से हस्त, पाद, शिर प्रङ्गोपाङ्गनाम-१. यदुदयादङ्गोपाङ्गविवेकस्तद- प्रादि अंगों का और ललाट, नासिका आदि उपांगों ङ्गोपाङ्गनाम । (स. सि. ८-११; त. श्लो. ८-११, का विवेक हो उसे प्रांगोपांग नामकर्म कहते हैं। भ. प्रा. मूला. २१२४) । २. यदुदयादङ्गोपाङ्ग- अज्रिक्षालन - अघ्रिक्षालनं तथास्वीकृतविवेकस्तदङ्गोपाङ्गनाम ॥४॥ यस्योदयाच्छिर:- निवेशितसंयतस्य प्रासुकोदकेन पादधावनं तत्पादोदकपृष्ठोरु-बाहदर-नालक-पाणि - पादानामष्टानामङ्गानां वन्दनं च । (सा. ध. स्वो. टी. ५-४५) । तभेदानां च ललाट-नासिकादीनां उपाङ्गानां विवेको पडिगाहे हुए साधु के प्रासुक जल से पैर धोने व भवति तदङ्गोपाङ्गनाम । (त. वा. ८-११; गो. क. पादजल के वन्दन को अडिब्रक्षालन कहते हैं। जी.प्र.टी.गा. ३२)। ३. अङ्गोपाङ्गनाम प्रौदारिकादि- प्रचक्षुदर्शन (अचक्खुदंसण)-१. सेसिदियप्पयासो शरीरत्रयाङ्गोपाङ्गनिर्वर्तकं यदुदयादङ्गोपाङ्गान्युत्प- णायध्वो सो अचक्खु त्ति । (पंचसं. १-१३६; गो.जी. द्यन्ते शिरोऽङ्गुल्यादीनि । (त. भा. हरि. वृत्ति ४८४)। २. शेषेन्द्रियदर्शनमनयनदर्शनं अचक्षुदर्शनम् । २-१७)। ४. अङ्गोपाङ्गनाम यदुदयादङ्गोपाङ्ग- (पंचसं. च. स्वो. वृ. २-१२२) । ३. एवं (चक्षुदर्शनिवृत्तिः । शिरःप्रभृतीन्यङ्गानि, श्रोत्रादीन्युपा- नवत्-प्रचक्षुदर्शनावरणीयकर्मक्षयोपशमतः अवङ्गानि । (श्रा. प्र. टी. २०)। ५. जस्स कम्मक्खं- बोधव्यापृतिमात्रसारं सूक्ष्मजिज्ञासारूपमवग्रहप्राग्जन्मधस्सुदएण सरीरस्संगोवंगणिप्फत्ती होज्ज, तस्स मतिज्ञानावरणक्षयोपशमसम्भूतं सामान्यमात्रग्राह्यकम्मक्खंधस्स सरीरंगोवंगं णाम । (धव. पु. ६, पृ. वग्रहव्यङ्गयं स्कन्धावारोपयोगवत्) अचक्षुदर्शनं ५४)। ६. जस्स कम्मस्सुदएण अट्ठण्णमंगाणमुवंगाणं शेषेन्द्रियोपलब्धिलक्षणम् । (त. भा. हरि.व. २-)। च णिप्पत्ती होदि तं अंगोवंगं णाम । (धव. पु. ४. दिट्ठस्स य जं सरणं णायव्वं तं अचक्खु त्ति ॥ १३, पृ. ३६४.)। ७. पञ्चविधौदारिकशरीरनामादि- धव. पु. ७, पृ. १०० उ.); दिट्ठस्स शेषेन्द्रियैः प्रतिकार्येण साधितं यदेषामेवाङ्गोपाङ्गनिर्वत्तिकारणं पन्नस्यार्थस्य, जं यस्मात्, सरणं अवगमनम्, णायव्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org