________________
अचक्षुदर्शन
१६, जैन-लक्षणावली [अचरमस. सयोगि. के. तं तत् अचक्खु त्ति अचक्षुदर्शन मिति । सेसिदिय- यन ब रिन्द्रियैर्मनसा च दर्शनमितरदर्शनम्। (पंचसं. णाणुप्पत्तीदो जो पुव्वमेव सुवसत्तीए अप्पणो विस- मलय. ५. ३-४)। १८. यः सामान्यावबोधः स्यायम्मि पडिबद्धाए सामण्णेण संवेदो अचक्खुणाणुप्प- च्चक्षुर्वर्जापरेन्द्रियः । अचक्षुर्दर्शनं तत्स्यात् सर्वेषामपि त्तिणिमित्तो तमचक्खदंसण मिदि। (धव. पु. ७, प. देहिनाम् । (लोकप्र. ३-१०५५)। १६. शेषेन्द्रिय-मनो१०१; सोद-घाण-जिब्भा-फास-मणेहितो समु- भिर्दर्शनमचक्षुर्दर्शनम् । (कर्मप्र. यशोवि. टी. १०२)। प्पज्जमाणणाणकारणसगसंवेयणमचक्खदंसणं णाम । ७ चक्षुरिन्द्रिय के सिवाय शेष चार इन्द्रियों और (धव. पु. १३, पृ. ३५५); शेषेन्द्रिय-मनसां मन के द्वारा होने वाले सामान्य प्रतिभास या अवदर्शनमचक्षुदर्शनम् । (धव. पु. ६, पृ. ३३)। लाकन का अचक्षुदश ५. शेषेन्द्रियमनोविषयमवशिष्टमचक्षुर्दर्शनम् । (त. अचक्षुदर्शनावरण (अचक्खुदंसरणावरणीय) भा. सिद्ध. वृ. ८-८)। ६. यत्तदावरणक्षयोपशमा- -१. तत् (शेषेन्द्रिय-मनोदर्शन) आवृणोत्यचक्षुर्दर्शच्चक्षुर्वजिततेतरचतुरिन्द्रियानिन्द्रियावलम्वाच्च मूर्ता- नावरणीयम्। (धव. पु. ६, पृ. ३३); तस्स मूर्तद्रव्यं विकलं सामान्येनावबुध्यते तदचक्षदर्श- अचक्खुदंसणस्स आवारयमचक्खुदंसणावरणीयं । नम् । (पंचा. का. अमृत. वृ. ४२)। ७. एबमचक्षु- (धव. पु. १३, पृ. ३५५) । २. अचक्षुर्दर्शनावरणं दर्शनं शेषेन्द्रियसामान्योपलब्धिलक्षणम् । (अनु. शेषेन्द्रियदर्शनावरणम् । (श्रा. प्र. टी. १४)। हरि. व. पु. १०३) । ८. शेषेन्द्रियज्ञानोत्पादक- ३. शेषेन्द्रिय-मनोविषयविशिष्टमचक्षुर्दर्शनम्, तल्लप्रयत्नानुविद्धगुणीभूतविशेषसामान्यालोचनमचक्षुर्दर्श - ब्धिघात्यचक्षुर्दर्शनावरणम् । (तत्त्वा. भा. सि. वृ. नम् । (मूला. वृ. १२-१८८)। ६. शेषाणां पुन- ८-८)। ४. तस्य (प्रचक्षुर्दर्शनस्य) आवरणम् रक्षाणामचक्षुर्दर्शनं जिनैः ।। (पंचसं. अभि. १-२५०)। अचक्षुर्दर्शनावरणम् । (मूला. वृ. १२-१८८) । १० अचक्षुषा चक्षुर्वर्ज-शेषेन्द्रियचतुष्टयेन मनसा च ५. इतरदर्शनावरणमचक्षुर्दर्शनावरणम्--चक्षुर्वजशेषेदर्शनं सामान्यार्थग्रहणमेवाचक्षुर्दर्शनम् । (शतक. न्द्रिय-मनोदर्शनावरणम् । (धर्मसं. मलय. वृ. मल. हेम. वृ. ३७)। ११. अचक्षुषा चक्षुर्वर्जशेषे- ६११.)। ६. चक्षुर्वर्जशेषेन्द्रिय-मनोभिर्दर्शनमचक्षुन्द्रिय-मनोभिर्दर्शनमचक्षुदर्शनम् । (प्रज्ञाप. मलय. दर्शनम्, तस्यावरणीयमचक्षुर्दर्शनावरणीयम् । वृ. २३-२६३; जीवाजी. मलय. वृ. १-१३; कर्म- (प्रज्ञाप. मलय. वृ. २३-२६३; कर्मप्र. यशो. प्र. यशो. टी. १०२) । १२. अचक्षुषा चक्षुर्वर्ज- टीका १०२)। शेषेन्द्रिय-मनोभिदर्शनं स्व-स्वविषये सामान्यग्रहणम- १ अचक्षुर्दर्शन का प्रावरण करने वाले कर्म को चक्षुर्दर्शनम् । (प्रज्ञाप. मलय. वृ. २६-३१२)। प्रचक्षुर्दर्शनावरण कहते हैं । १३. अचक्षुषा चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा अचक्षुःस्पर्श-चक्षुषा स्पृश्यते गृह्यमाणतया युज्यते दर्शनं तदचक्षुर्दर्शनम् । (स्थाना. अभय. वृ. ६, ३, इति चक्षुःस्पर्शम् - स्थूलपरिणतिमत्पुद्गलद्रव्यम् । ६७२, कर्मस्त. गोबिंद. टी. गा. ६, पृ. ८३)। अतोऽन्यदचक्षुःस्पर्शम् । (उत्तरा. नि. ४-१८६) । १४. सामान्य-विशेषात्मके वस्तुनि प्रचक्षषा चक्षर्वर्ज- जिस स्थल परिणाम वाले द्रव्य को चक्ष इन्द्रिय शेषेन्द्रिय-मनोभिर्दर्शनं स्व-स्वविषयसामान्यग्रहणम- के द्वारा ग्रहण किया जा सकता है उसका चक्षदर्शनम् । (षडशी. मलय. व. १६) । १५. शेषे- नाम चक्षुःस्पर्श है। अचक्षुःस्पर्श इसके विपरीत न्द्रिय - नोइन्द्रियावरणक्षयोपशमे सति बहिरङ्गद्रव्ये- समझना चाहिये। न्द्रिय-द्रव्यमनोऽवलम्बन यन्मूर्तामूर्त च वस्तु निवि- अचरमसमय-सयोगिभवस्थ - केवलज्ञान-ततः कल्पसत्तावलोकेन यथासम्भवं पश्यति तदचक्षुर्दर्श- (चरमसमयात्) प्राक् शेषेषु समयेषु वर्तमाननम् । (पंचा. का. जय. वृ. ४२)। १६. स्पर्शन- मचरमसमयसयोगिभवस्थकेवलज्ञानम् । (प्राव. रसन-घ्राण-श्रोत्रेन्द्रियावरणक्षयोपशमत्वात् स्वकीय- मलय. वृ. ७८, पृ. ८३)। स्वकीयबहिरङ्गद्रव्येन्द्रियालम्बनाच्च मूर्त सत्तासा- सयोगिकेवली के अन्तिम समय से पूर्ववर्ती शेष मान्यं विकल्परहितं परोक्षरूपेणकदेशेन यत् पश्यति समयों में वर्तमान केवलज्ञान को अचरमसमयतदचक्षुर्दर्शनम् । (बृ. द्रव्यसं. टी. ४)। १७. इतरैन- सयोगिभवस्थ केवलज्ञान कहते हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org