________________
शारदा स्ततिः -प्राचार्य श्री विद्यासागरजी म.
(द्रुतविलंबित छंदः) जिनवरा-नन-नीरज निर्गते !
शिरसि ते न हि कृष्णतमाः कचा गणधरैः पुनरादर संश्रिते !
स्त्वयि न ते निलयं परिगम्य वै सकल-सत्व-हिताय-वितानिते
परमतामसका बहिरागता तदनु ते रिति हे! किल शारदै ! ॥१॥ इति सरस्वति ! हे ! किल मे वचः ॥७ सकल-मानव-मोद-विधायिनी !
विगतकल्मषभावनिकेतने ! मधुर-भाषिणी ! सुन्दर-रूपिणी! तवकृता वरभक्तिरियं सदा गतमले ! द्वय-लोक-सुधारिणी! विभवदा शिवदा पविभूयता मममुखे वस पाप-विदारिणी ! ॥२॥ मिति ममास्ति शिशोश्शुभकामना ॥ असि सदा हि विषक्षय-कारिणी
शशिकलेव सितासि विनिर्मला भूवि कुदृष्ट्येऽतिविरागिनी
विकचकजजयक्षमलोचने ! कुरु कृपां करुणे करवल्लकि !
यदि न मानवकोऽति सुखायते मयि विभोः पद-पंकज-षट्पदे ॥३॥ स्वदवलोकनमात्रतया कथम् उपलजो निजभाव महो यदा
शशिकला वदनप्रभया जिता सुरसयोगत आशु विहाय सः
नयनहारितया तव शारदे । कनकभावमुपैति समेमि किं'
सपदि वैगतमानतयेतिसा न शुचिभावमहं तव योगतः ॥४॥ नखमिषेण तवांध्रियुगंश्रिता ॥१० जगति भारति ? तेऽक्षियुगंखलु
कुचयुगं तव मान-मिषेण वै नयमिषेण कुमार्गरतागमम्
वितथमानमतं परिदृष्य च नयति हास्यपदं न तदास्मय
जिनमते गदितं यतिभिः परैमयि ! वचोमृतपूर्णसरोवरे ! ॥५॥ यदिति सूचयतीह वरं हि ततू ॥११ वृषजलेन वरेण वृषापगे
इह सदाऽऽस्वनितं शुभ-कर्मणि शमय तापमहो! मम दुस्सहम्
भवतु मे चरणं च सवर्त्मनि सुखमुपैमि निजीयमपूर्वकम्
जगति वंद्यत एवं सरस्वती :: द्रुतमहं लघुधीरथ येन हि ॥६॥ तनुधिया सदया ह्यथ या मया
।। सरस्वत्यै नमः ।।
॥१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org