________________
परिशिष्टम् नमः सर्वज्ञाय
सर्वान् प्रत्यर्हत्-आप्तत्वसिद्धिः।
अनेकांतसिद्धिः। स्मृतिर्कयोः प्रामाण्यम् योगमीमांसकसांख्यचार्वाकान् प्रति ज्ञानप्रामाण्यसिद्धिः।
शौद्धोदनिशिष्यान् उदिश्य सविकल्पकसिद्धिः। स्वसंवेदनेन्द्रियमनोयोगिभेदाच्चतुर्विधप्रत्यक्षक्षेपः। सुगताप्तनिराकृतिः ।
क्षणभंगः। निरवयववस्तुन्यपोहः, अवयविसिद्धिः। तथा शून्य-विभ्रमविज्ञानाद्वैतनिराकरणानि।
प्रतीत्यसमुत्पादविच्छेदः। अहेतुकाभावाः असत्समुत्पत्तिविप्रतिपत्तिस्वापादौवेदनसद्भवः । अनभिलाषभाषा प्रतिष्ठा। वाचां वस्तुविषयत्वं पौद्गलिकावरणसिद्धिः।
रागादीनां दोषत्वं, प्रत्यक्षमनुमानमिति प्रमाणद्वयनिवारणं, प्रत्यभिज्ञाप्रामाण्यम्। अपोहव्यपोहः।
सम्बन्धद्वयवैधुर्यम्, हेतुत्रयत्रासनं, चरमक्षणक्षयः, प्रदीपनिर्वाणनिवारणम्। अर्थस्य ज्ञानकारणत्व विधरणा ग्राह्यग्राहकभावसिद्धिः। सर्वज्ञस्य वक्तृत्वसिद्धिः। प्रमेयद्वित्वात् प्रमाणद्वित्वनिवृत्तिः । तथा मीमांसकताथागतयोः सर्वसर्वज्ञतासिद्धिः ।
मीमांसकानाशंक्य आत्मन: प्रत्यक्षत्वम्। करणज्ञानस्य वेदस्य पौरुषेयत्वं स्वत: प्रामाण्य-भंगः। एकनित्यसर्वगतामूर्तवस्त्वन्यनिराकरणम्।
तथाविधसामान्यवस्तु च। हिंसायाः श्रेयःसाधनत्वप्रतिषेधः । भट्टमते प्रमाणषट्कस्य निराकरणम्। प्रभाकराभिप्रायप्रमाणपंचकस्य च। वेदांतवादिषु सत्ताद्वैतनिराकरणम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org