________________
७. अथ- अवयवा:
‘प्रतिज्ञा हेतु-उदाहरणोपनयनिगमनानि अवयवाः'।' तत्र 'अनित्यः शब्दः ' इति प्रतिज्ञा। ‘उत्पत्तिधर्मकत्वात् - इति हेतु: । 'घटवत्' चोत्पत्तिधर्मकः शब्द इत्युपनयः ।
इत्युदाहरणम् । तथा
९. अथ निर्णय:
तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम् । वैधम्र्योदाहरणेऽपि इह यदनित्यं न भवति तदुत्पत्तिधर्मकमपि न भवति, यथा आकाशम्, न च तथाऽनुत्पत्तिधर्मकः शब्द इति, तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम् । ८. अथ तर्कः
संशयपूर्वको भवितव्यता - प्रत्ययस्तर्कः, यथा भवितव्यमत्र वाह्यालीप्रदेशे पुरुषेणेति ।
संशय तर्काभ्यामूर्द्धवं निश्चितप्रत्ययो निर्णयः । यथा लाटयवायम्।
१०. अथ वादः
त्रिस्र: कथा:- वादो जल्पो पक्षप्रतिपक्षपरिग्रहेण निर्णयावसानो वादः ।
-
षड्दर्शनेषु प्रमाणप्रमेयसमुच्चयः
१२. अथ वितण्डा
११. अथ जल्प:
विजिगीषुणा सार्द्ध: 'छल- जाति - निग्रहत्स्थान - साधनोपालम्भो जल्पः ।
सप्रतिपक्षस्थापनाहीनो वितण्डा ।
१३. अथ हेत्वाभासः -
अनैकान्तिकादयो हेत्वाभासाः ।
१४. अथ छलम्
नवकम्बलो देवदत्त इत्यादिच्छलम्
१५. अथ जातिः -
दूषणाभासास्तु जातयः ।
१. न्यायसूत्र १।१।३२:
Jain Education International
―――――――
वितण्डा । तत्र शिष्याऽऽचार्ययोः
२. न्यायसूत्र १।२।२।
For Private & Personal Use Only
www.jainelibrary.org