________________
दुतियो परिच्छेदो सो आह— “बुद्धमन्तो नाम मादिसेन पब्बजितेन सिक्खितब्बो; कस्मा गहट्ठस्स अपरिसुद्धत्ता बहुपलिबोधत्ता चा ति।
अथेकस्मिं दिवसे घोसो तीसु वेदेसु ठानठानं सल्लक्खेत्वा आदिमज्झं पस्सित्वा व नो अन्तं पस्सतीति चिन्तेत्वा उदानं उदानेसि
बुद्धमन्तो नाम अनग्धो, बुद्धमन्तो मे पि रुच्चति; ।
बुद्धमन्तमागम्म सब्बदुक्खा पमुच्चन्ति ।। चिन्तेत्वा च पन मातपितरो वन्दित्वा पब्बज्जं याचि। सो तेहि पटिक्खित्तो च पुनप्पुनं याचित्वा पुन आह— “तात अहं महाथेरस्स सन्तिके पब्बजित्वा बुद्धमन्तं परियापुणित्वा मनसि वाचुग्गतं कत्वा विब्भमित्वा पुनागतोम्ही' ति।
अथ मातपितरो सह पूजाय तं गहेत्वा महाथेरस्स उपस्सयं नेत्वा पटिवेदेसुं-“भन्ते अयं ते नेत्ता, तव सन्तिके पब्बजितुकामो तं पब्बाजेथा'' ति।
तदा सो तस्स केसमस्सुं ओहारेत्वा अल्लचन्दनचुण्णेहि गिहिगन्धं झापेत्वा सेतवत्थं निवासेत्वा तचकम्मट्ठानं दत्वा पब्बाजेसि।
“भन्ते तच्चकम्मट्ठानं नाम कतम' ति।
"केसा लोमा नखा दन्ता तचो'' ति आह। “अपि च तचकम्मट्ठान' नाम सब्बबुद्धेहि अविजहितं; सब्बबुद्धाहि नाम बोधिपल्लङ्के निसिन्ना व तचकम्मट्ठानं नाम निस्साय तिलक्खणेन जाणं ओतारेत्वा अरहत्तफलं सच्छाकंसु; तेनाह भगवा
तच्चकम्मट्ठानं नाम सम्मासम्बुद्धदेसितं । तचकम्मञ्च आगम्म सब्बदुक्खा पमुच्चति ।। तस्मा करेय्य भावनं पवरं साधुसम्मतं । तचकम्मञ्च भावन्तो निब्बानं अधिगच्छती' ति ।।
१. B.E.L. adds न तुम्हादिसेन। २. S.D.P. सो घोसो। B.F.L. has सो ते असम्पटिच्छन्ता मातपितरो पुनप्पुन.....। ३. B.E.L. पुनरागमी। ४. सह पुजाय तं B.EL. reads सपथे हदेय्यधम्मेन। ५. B.EL and S.D.P. पब्बजेहि। ६. B.E.L. तचपञ्चककम्मट्ठानं। ७. S.D.P. makes the forst पाद 'तचकम्मं नाम वरं'। ८. S.D.P. and B.F.L. सारसम्मतं, in the former साधु beiing corrected to सार। ९. B.E.L. करोन्तो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org