________________
बुद्धघोसुप्पत्ति
वोदानपच्चुपट्टानं इट्ठविपाकपदट्टानं सुगतिसम्पापकं; सावज्जानिट्ठविपाकलक्खणं अकुसलं अवोदानभावरसं अयोनिसोमनसिकारपदट्ठानं दुग्गतिसम्पापकं, तदुभयविपरीतलक्खणं अब्याकतं अविपाकारहं वा कुसलाकुसलपग्गहेन ।
सदा कुसलेन च यं कुसलं चतुभूमकं । मुनिना वसिना लपितं लपितं ठपितं मया, ।। पापापापेसु पापेन यं वुत्तं पापमानसं । पापापापपहीनेन तं मया समुदाहट; ।। क्रियाक्रियपत्तिविभागदेसको ।
क्रियाक्रियाचित्तमवोच यं जिनो । हिताहितानं क्रियाक्रियतो क्रिया ।
क्रियं तं तु मया समीरितं ति ।। एत्तावता एकवीसतिविधं कुसलं, द्वादसविधं अकुसलं, छत्तिंसविधं विपाकं, वीसतिविधं क्रियाचित्तं ति वत्वा सद्धम्मं देसेसि ।
घोसो अभिधम्ममातिकं सुत्वा पि मुम्हित्वा वदति- “भन्ते तुम्हं मन्तो को नामा'' ति?
"तात अयं बुद्धमन्तो नामा'' ति। सो आह—बुद्धमन्तो नाम गहतुन मादिसेन सिक्खितब्बो' ति।
१. B.EL. adds योनिसोमनसिकारपट्ठानं वा। २. S.D.P. तदुभयं विपरीतलक्खणं अब्याकतं। ३. B.EL. पकतेन For पग्गहेन। ४. S.D.P. gives these stanzas as follows:
सदा कुसलेसु कुसलेन च यं कुसलं चतुभुमिगतं । मुनिना वसिना लपितं लपितं सकलं पि मया ।। पापापेसु पापेन यं वुत्तं पापमानसं ।
पापं पापहिनेन तं मया समुदाहटं ।। 4. S.D.P. has
क्रियाक्रियापत्तिविभागदेसको । क्रियाकिरियाचित्तं अवोच यं जिनो ।। हिताहितानं क्रियाकिरियतो ।
क्रियाकिरियं तन्तु मया समिरितं ।।; ६. P.and B.F.L. देसेति। ७. S.D.P. गहत्थेन।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org