________________
बुद्धघोसुप्पत्ति सो पि तं सुत्वा तचकम्मट्ठानं भावेन्तो तीसु सरणेसु पतिट्ठाय दससीलानि समादियित्वा पञ्चसु कम्मट्ठानेसु तिलक्खणं उप्पादेत्वा बुद्धसासने अचलपसादो हुत्वा बुद्धसासनं सद्दहित्वा तञ्च थेरं आह—“भन्ते बुद्धसासनं नाम संसारस्स अन्तकरणं सब्बभवेसु वट्टदुक्खविनासकारणञ्च मव्हं आतं, महं वेदा नाम असारा तुच्छा अधुवा; बुद्धादीहि अरियेहि छड्डितब्बा'' ति।
सो च पब्बज्जं लभि। ततो पट्ठाय सो दिवसे दिवसे च सट्ठिपदसहस्सानि वाचुग्गतानि कत्वा एकमासेनेव तीणि पिटकानि परियापुणित्वा निट्ठपेसि,सो च तीणि पिटकानि निट्ठपेत्वा परिपुण्णवस्सो व लद्धपसम्पदो हुत्वा चतूसु पटिसम्भिदासु अविहताणो होति। सो च सकलजम्बुदीपे बुद्धघोसो ति नामेन पाकटो होति। सो च देवमनुस्सानं पियो होति मनापो। तेनाहु पोराणा
महाबोधिसमीपम्हि जातो ब्राह्मणकुलेसु । . बुद्धघोसो ति नामेन बुद्धो विय महीतले । पूजितो नरदेवेहि ब्राह्मणेहि पि पूजितो ।
पूजितो भिक्खुसंघेहि निच्चं लभति पूजितं ति ।।
।। इति बुद्धघोसनामथेरस्स पब्बजितस्स आचरियुपज्झायेहि
लद्धपसम्पदस्स दुतियपरिच्छेदवण्णाना समत्ता।।
१. S.D.P. दससीलं। २. S.D.P. उपट्ठपेत्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org