________________
श्रमणविद्या-२
262) नहारुचम्मट्ठितिमंसमेते।
भवय्यु नाना यदि अचमनं । निमित्तसण्ठानक्रियानुपाती। कुहिं पतिठं नु लभेय रागो ।
263) ये पूतिकायम्हि करोन्ति छन्दं ।
जाति जरत्याधिमयो चुति च । पुनप्पुनं ते समुपेन्ति बाला। बालो यथा धेनुमुपेति वच्छे ।।
264) ततो च निक्खन्त मलं तहिं च ।
भवेय्य लित्तं सकलेपि देहे । खणेव तस्मि किमिगूथगन्धं । दछम्पि दुक्खं पन को फुसेय्यं ।।
265) एकाह निक्खन्तमलम्पि देहा।
पहोति छादेतुमसेसतो तं। किमेव वत्तु पन मच्चुकाला। तथापि देहे सुविसञि बालो ।
266) सचे पि अन्तो गत भागरासी।
चरेय्य कामं बहिनिमित्वा । दण्डं गहेत्वा पन काकसोने । निवारये अञमकुब्बमानो ।
267)
गन्धासयो कासविरूपवण्ण । सण्ठानतो भदितपूति रासिं। चित्तेन सद्धिं विचरन्तमेतं । सत्तोति मअंति कलीधमोहा ।।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org