________________
256)
दुक्ख विभग
न विज्जते दुक्खमनत्तनिच्चं । सरीरतो पूतिमसारमञ्ञ । एतादि सेचापि करोन्ति छन्दं । ततो किम पन मोघ किच्चं ॥
257) विरूपम' असुचि न देहतो । भयस्स मूलं विपरीतचेतसा । उपेति दुवखं कटुकं तहिं रता । नरोरचक्के विय गिद्धमानसो ॥
258) येनानुभूतं अमितञ्ज यत्थ ।
पतिट्ठितं दुक्खमनादिकाले । तमेव पत्थेति पुनपुनपि । अञ्ञानजालस्स यमानुभावो ॥
259) भुत्वापि घोरम्पि सुदीघरत्तं । अनन्तदुक्खं भवचारकेसु || न तत्थ उक्कण्ठति बालसत्तो । लद्धासखीनेन हि तहविज्जा ॥
260) निरुद्धमत्ते व मनम्हि सब्बे ।
भोगा च वन्धू च सरीरलीला ॥ जहन्ति तं याति सुसानमेको । को पञ्ञवा तत्थ करेय्य रागं ॥
Jain Education International
261) यां यन्तदेहो विय सारहीनो । फेनस्स देहो वि दुब्बलो च । अझ करेय्य को तत्थ रतिं अबालो ||
वि पूतिकायो ।
For Private & Personal Use Only
६९
संकाय पत्रिका - २
www.jainelibrary.org