________________
Ee
श्रमणविद्या-२
47) सदावत्त मुखप्पत्तं भुत्वा हित्वा निपज्जतो ।
महोदरन्तसप्पस्स वम्मिको जंगमोदयं ।। 248) पसारितमयं जालं कायो सन्ति महापथे ।
ओड्डितं मारलुद्देहि दिपादकमदूहलं ।। 249) छविवण्ण तिणच्छन्नं पपातो अन्धपाणिनं ।
वण्णमिसपटिच्छन्नं बलिसं बालूदकायुनं ।। 250) इरियापथचक्केहि वत्तमानं सरीरकं ।
रोगादिभण्डसम्पुण्णं जिण्णं सकटमीरितं ।। 251) नगरं मोहराजस्स तण्हालोल महेसिनो।
बलिं मच्चुपिसाचस्स देहो किम्फलमीरितो ॥ 252) एवं अनिच्च वतिदं सरीरं।
सदासुभं केवलदुक्खपिण्डं । अलेन मादीन व मत्त सुझ।
पहाय तं सन्तिमुपेन्ति सन्तो ।। 253) कायो हि निच्चम्म पसूव निच्चं ।
गण्डोव दण्डेन हतो असातो । वच्चं व कूते पतितं असारो।
भिजय्य खिप्पं उदकेव राजी ॥ 254) कत्वा विनिब्भोगमिदं सरीरं ।
निस्सत्तमेतन्ति पहाय सञ्ज । मोहन्धकारातुरजीवलोको। तच्छं वितकेतिह धम्ममत्ते ।। नहारुचम्मे हि समाविनद्धिते । मनानिलापायुतु सम्पवत्तिते । जरारुजामच्चुमलादिपूरिते । किमेत्थ गय्हें सुचितो च सारतो ।।
255)
सकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org